________________ सारस 777 - अभिधानराजेन्द्रः - भाग 7 सालंबसेवि(ण) स्था०। प्रज्ञा कल्प०। औ० रा०ा प्रश्न ज्ञाo मुण्डितशिराः शुक्ल-वासः परिधायी कच्छामवघ्नानो-ऽभार्यको भिक्षा सारसार-पुं०(सारसार) सारस्थापि सारभूते, आचा० 1 श्रु०५अ० हिण्डमानः सारूपिक उच्यते। बृ० 4 उ०। १उ० / आ०म० सारूवियसिद्धपुत्त-पुं०(सारूपिकसिद्धपुत्र) मुण्डितशिरस्के रजोहरसारसावएज-न०(सारसापतेय) प्रधानद्रव्ये, कल्प०१अधि०५ क्षण। णरहिते अलघुपात्रेण भिक्षामटतिसभार्ये अभार्ये वा गृहस्थे, व्य० 8 उ०। सारसी-स्त्री०(सारसी) षट्जग्रामस्य षष्ठ्यां मूर्छनायाम, स्था०७ ठा० सारूह-त्रि०(संरुष्ट) मनसा सृष्ट, भ०७ श०६ उ०| 30 साल-पुं०(साल) अशीतितमे महाग्रहे, स्था० 2 ठा०३ उ०। कल्प०। सारस्सय-त्रि०(सारस्वत) सरस्वतीसम्बन्धिनि मन्त्रादौ, स्या०। सू०प्र०) चं०प्र०ा (साखू) वृक्षविशेषे, स्था०४ ठा०४ उ०/-अनु०। प्रज्ञा० सरस्वतीप्रोक्तव्याकरणे, नपुं० / कल्प० 1 अधि०२ क्षण / कृष्ण- जंगआचा०ा साशाखायाम, ज्ञा०१श्रु०१अजी०। पृष्ठचम्पानगाः राज्यन्तरालवर्तिविमानवासिनि लोकान्तिकदेवे, पुं० स्था०६ ठा० स्वनामख्याते राजनि,उत्त०६ अ० आ० का ती०॥ 3 उ०। प्रव०ा ज्ञा० आ०। मा तवृत्तम्सारह-न०(सारघ) मधुनि, पाइ० ना० 224 गाथा। "वद्धमाणसामी पिट्ठिचंपाए नयरीए सुभूमिभागेउजाणे समोसढो, तत्थ सारहि-पुं०(सारथि) नतरि, दश० 8 अ०ा आ० म०। सूते, पाइ० ना० य सालो राया, महासालो जुवराया। तेसिं भगिणी जसवती, तीसे भत्ता 223 गाथा। पिठरो, पुत्तो य से गागलीनाम कुमारो, ततो सालो भगवतो समीवे धम्म सारिक्ख-त्रि०(सादृक्ष्य) "छोऽक्ष्यादौ" ||82 / 17 / / इति संयु-- सोऊणभणइ-जं नवरं महासालं रज्जे अभि-सिंचामिततो तुम्हें पादमूले क्तस्य छो वा। सारिक्ख / प्रा० / साधर्म्य, स्था० 1 ठा०। पव्वयामि, तेण गंतूण भणितो महा-सालो-राया भवसु, अहंपव्वयामि / सारिणी-स्त्री०(सारिणी) दीर्घिकाख्ये जलाशयविशेषे, अनु०। सो भणइ-अहं पि पव्वयामि, जहा तुब्भे इह अम्हाणं मेढीपमाणं तहा पव्वइयस्स वित्ति, ताहे गागली कंपिल्लपुरातो आणेउं रजे अभिसिंचितो। सारिय-त्रि०(सारित) हितेप्रवर्तिते, ध०३ अधि०। पा० शिक्षिते, व्य० तस्स माया जसवती कंपिल्लपुरे नगरे दिण्णिया पिठररायपुत्तस्स,तेण ७उ०। ततो आणिओ, तेण पुण तसिं दो पुरिससहस्सवाहिणीओ सीयाओ सारिया-स्त्री०(सारिका) कोशलविषये देवराजस्य कुटुम्बिनो भार्यायाम्, कारियाओ, जाव ते पव्वइया / सा वि तेसिं भगिणी समणोवासिया पिं०। मैनापक्षिणि, आचा० 1 श्रु०१अ०६ उ०। जाया, तेऽवि एक्कारसंगाइं अहिज्जिया / अण्णया य भगवं रायगिहे सारिस-अव्य०(सादृश्य) यथाऽस्मिन् देशे घटा ऊर्ध्वग्रीवा अध समोसढो, ततो भगवं निग्गतो चेवंजतोपधावितो, ताहे सालम-हासाला स्तात्परिमण्डला विपुलकुक्षयस्तथा अन्येष्वपि देशेष्वित्यादिसा-धर्म्य , सामि पुच्छंति--अम्हे पिडिचंपं वच्चामो, जइ नाम कोइ तेसिं पव्वएज्ज आ०म०१ अ०। सम्मत्तं वा लभेज / सामी जाणइ-जहा ताणि संबु-ज्झिहिन्ति, ताहे सारी-(देशी) ऋषीणामासने, मृत्तिकायामित्यन्ये, दे०ना० 5 वर्ग | तेसिं सामिणा गोतमसामी बिइजाओ दिण्णो, सामी चंपं गतो, 22 गाथा। गोयमसामीऽवि पिट्ठिचंपंगतो,तत्थ समवसरणं, गागलि, पिठरो,जसवती सारीर-त्रि०(शारीर) शरीरसंभवे, प्रव०२६८ द्वार। आव०॥ य निग्गयाणि, ताणि परमसंविग्गाणि, धम्मं सोऊण गागली पुत्तं रज्जे सारीरमाणसाणेगदुक्खमोक्ख-पुं०(शारीरमानसानेकदुःखमोक्ष) | अभिसिचिऊण मातापितिसहितो पव्वइओ ! गोयमसामी ताणि घेत्तूण सकलदेहदुःखक्षये, पं०व०३ द्वार। चंपं वच्चइ, तेसिं सालमहा-सालाणं चंपं वच्चंताणं हरिसो जातोसारीरसम-न०(शारीरसम) कलाभेदे, कल्प०१ अधि०७ क्षण। संसारातो उत्तारियाणि त्ति, ततोसुभेणऽज्झवसाणेण केवलनाणं सारूवि(ण)-पुं०(सारूपिन्) सारूपिके 'मुंडसिरोया सुकिल्लवत्थधरो उत्पन्नं / " आव०१ अ० आ० मा आ० चू। न वियत्थं / हिंडइ न वा अभजो, सारूवी एरिसो होई / / 1 / / " इति *श्याल-पुं०। भार्याभ्रातरि, अनु०॥ तल्लक्षणम्। जी०१ प्रतिका सालंकायण-पुं०(सालंकायन) कौशिकगोत्रान्तर्गते पुरुषविशेषे, तत्प्रवसारूविय-पुं०(सारूपिक) समानं रूपं--सरूपं तेन चरतीति सारूपिकः। र्तिते गोत्रविशेषे च / स्था०६ठा०३ उ०। रजोहरणवर्जसाधुवेषधारिणि, गृहस्थे, "सारूवी धारेइ निसिजं च एगं | सालकल्लाण-पुं०(सालकल्याण) वृक्षविशेषे, भ०८ श०३ उम ओलंबगं चेव'' यस्तु सारूपिकः स एकनिषद्यम्-एकनिषद्योपेतं सालंब-त्रि०(सालम्ब) आलम्बनमवलम्बमाने, नि०चू०१ उ०॥ ज्ञानादिरजोहरणमवलम्बकदण्डकमुपलक्षणमेतत्पात्रादिकं च धारयति शिरश्च / पुष्टालम्बनयुक्ते, दशा०१ अ०। आव०नि० चूना विकृतिभिःप्राणितः मुण्डयति। व्य० 4 उ०नि०चूला सारूपिकः-शुक्लाम्बरो मुण्डोऽबद्ध- सन् क्षिप्रज्ञानादि ग्रहीष्यामीत्यालम्बनसहिते,व्य०४ उ० नि० चू०। कच्छो रजोहरणरहितोऽब्रह्मचर्योऽभार्यो भिक्षाग्राही / ध०४ अधिo | सालंबसे वि(ण)- त्रि० (सालम्बसे विन्) पुष्टालम्बनप्रतिषे