________________ सायसोक्खप० 776 - अभिधानराजेन्द्रः - भाग 7 सारस सुखप्रतिबद्धे, 'सायासोक्खपडिबद्धे यावि भवइ' इति / प्राकृते अकारः। प्रा० / शृङ्गस्य विकारः / अणुशृङ्गजाते, वाच०। विष्णुधनुषि दीर्घमध्योऽपि। स्था०६ ठा० 3 उ०॥ नपुं०। को। सायाउल-त्रि०(साताकुल) भावसुखार्थव्याक्षिप्ते, दश० 4 अ०। सारंगदेव-पुं०(साराङ्गदेव) वाघेलक्षत्रिये गुर्जरधरित्रीश्वरे, ती० सायागारव-न०[सा(त)तागौरव ] सातया गौरवं सातागौरवम् / स० 25 कल्प। 3 सम० / सात-सुखं तेन गौरवम्-गर्वः / अहमेव सुखीत्यभिमाने, सारंगी-स्त्री०(सारङ्गी) हरिण्याम्, पाइ० ना० 45 गाथा। आतु०। सारंभ-त्रि०(सारम्भ) सहाऽऽरम्भेण जीवोपमर्दादिकारिणा व्यापारण सायागारवंझाण-न०(सातगौरवध्यान) सात-सुखं तेन गौरवं- वर्तत इति तदभावेऽप्यौद्देशिकादिभोजित्वात्सारम्भः / सूत्र० 1 श्रु० गर्वस्तस्य ध्यानम्। 'नीरपठो ससिराये' ति गाथाज्ञशशिराजस्येव 104 उ०। गृहस्थेषु। सूत्र०१श्रु०३अ०३ उाजीवोपमर्दादिकारिषु, गर्वोधुरे दुर्ध्याने, आतु०। सूत्र०२ श्रु०१ अ० पृथिव्यादीनां परिताप-करे आरम्भे, स्था०। सायागारवणिस्सिय-त्रि०(सातगौरवनिश्रित) सुखशीलतायामासक्ते, सत्तविहे सारंभे, पण्णत्ते, तं जहा-पुढविकाइयसारंभे०जाव सूत्र०१ श्रु०१०। अजीवकाझ्यआरंभे / (सू०५७१४) स्था०७००३ उ०) सायाणुग-पुं०(सातानुग) सात-सुखमनुगच्छतीति सातानुगः। *संरम्भ-पुं०।बहुकल्पे, भ०८श०। सुखशीले, सूत्र०१ श्रु०२अ०३ उ०। सारक्खणाणुबंधि-त्रि०(संरक्षणानुबन्धिन) संरक्षणे सर्वोपायैः परित्राणे सायावेयणिज्ज-न०(सातवेदनीय) सात-सुखं तद्रूपेण यद् वेद्यते विषयसाधनस्य धनस्यानुबन्धो यत्र तत्संरक्षणानुबन्धि / आर्तध्याने, तत्सातवेदनीयम्। वेदनीयभेदे, कर्म०६ कर्म०।सका पं०सं० स्था०। भ०२५ श०७ उ०। औ०। सायासुक्ख-न०(सातासौख्य) सातासातवेदनीयकर्मणः सकाशात्सुखं सारक्खणा-स्त्री०(संरक्षणा) संगोपनायाम, आ०म० १अ०। शर्म सातसुखं सातं च तत्सुखं च सातसुखम् / अतिशयसुखे, सारक्खणोवघाय-पुं०(संरक्षणोपघात) संरक्षणेन शरीरादिविषये 'सायासोक्खमणुपालंताणं' पा० / आह्लादप्रधाने सौख्ये, जी०३ प्रतिक मूर्छयोपघातः परिग्रहविरतेरिति संरक्षणोपघातः। उपघातभेदे, स्था० 1 अधि०२ उ०। १०टा०३ उ० सार-पुं०(सार) प्रधाने, विशे० / सामर्थ्य, विभवे, सूत्र०२ श्रु०१ अ०। सारक्खमाणी-स्त्री०(संरक्षन्ती) अपायेभ्यः संरक्षणं कुर्वत्याम, विपा० परमार्थे, सूत्र०१श्रु०११ अ०। ध०। आव०। काष्ठमध्ये, स्था० 4 ठा० १श्रु०२ अ०। 1 उ०। आचा० निष्पन्दे, पा० भ० आ० चू०परमार्थप्रधाने, सूत्र० सारक्खित्ता-त्रि०(संरक्षयित) चौरादिभ्यो रक्षणं कुर्वति, स्था०७ठा० 1 श्रु०११ अ० स्था० / नि०। आचा०ा ज्ञा०। प्रज्ञा० / जी० / भ० / ३उ०/ग०। स० न्याय्ये, 'एवं खुनाणिणो सारं, जन्न हिंसइ किंचण।' सूत्र०१ श्रु० सारय-त्रि०(स्मारक) अन्येषां विस्मृतार्थस्मरणकर्तरि, कल्प० १अधि० १अ०४ उ०. उत्त०। प्रकर्षे, आचा०१श्रु०५ अ०१ उ०। सफले, आ० १क्षण। म०१ अ०स० उत्कृष्टेष्वलंकारेषु, द्वा०१२ द्वा० शुभपुगलोपचयजन्ये *शारद-त्रि०। शरदिऋतौ जातंशारदम्। उत्त० 10 अ०॥शरत्कालधनुर्वि-शेष, जं० ३वक्ष०१ सारो द्विधा–बाह्यः, आन्तरश्च / बाह्यो जाते, ज्ञा०१ श्रु०५ अ०जी० आव०ा आ० म०। उपा०। बृ०। गुरुत्व-मान्तरः सन्दोहः / आव० 4 अ०। ज्ञानादौ (आव० ४अ01) सारचिय-त्रि०(सारचित) संभार्जिते, 'काउं गिण्हंतुबहि, सारचियसद्भावे, निष्ठायाम, आ० चू०१ अ०।आ०म०1 विवक्षितकर्मणः परमार्थे, पडिस्सया पुवि' सारचितः-संमार्जितः प्रतिश्रयो यैस्ते सारचितनं०। आ० म०। विषयण्णस्य प्राप्तौ, आचा०१ श्रु०३ अ०२ उ०। बले, प्रतिश्रयाः। बृ० 1 उ०२ प्रक०। पाइ० ना०१६४ गाथा।धने, पाइ० ना०४६ गाथा। कुबर, पाई० ना० सारणा-स्त्री०(सारणा) विस्मृतस्मारणायाम्, विस्मृते क्वचित्कर्तव्ये 64 गाथा। भवतेदं न कृतमिति सारणा / ग०२ अधि०।। *प्रह-धा०। मारणे, "प्रह-(ञः)गेःसारः" ||4|| इति प्रपूर्वस्य सारवंत-त्रि०(सारवत्) गोशब्दादिवद्हुपर्यायक्षमे, / विशे० / अर्थेन हृधातोः सार इत्यादेशः / सारइ। पहरइ / प्रहरति, प्रा०४ पाद। युक्ते, स्था०७ ठा०३ उ०। सामायिकशब्दवत् बहुपर्याये गुणवत्सूत्रे, सारंग-पुं०(सारङ्ग) चतुरिन्द्रियजीवविशेष, जी०१ प्रति० / प्रज्ञा०। आ०म०११०। मृगे, अष्ट०७ अट०। पाइ० ना०। चातकखगे, हरिणे, गजे, भृङ्गे,खगभेदे, सारवणा-स्त्री०(सारापना) संगोपनायाम, "होही पत्तीति सारवणा।" छत्रे, राजहंसे, चित्रमृगे, वाद्यभेदे वस्त्रे, नानावणे, मयूरे, कामदेवे, चापे, आव०१अ०। केशे, स्वर्णे, आभरणे, पझे, शंख्ये, चन्दने, कपूर, पुष्पे, कोकिले, मेघे, सारवय-न०(सारपद) ज्ञानादिके सारसहिते पदे, आचा०१ श्रु०५ अ० सिंह, रात्रौ, भूमौ, दीप्तौ च / स्त्री०। शारङ्गोऽप्यत्र / वाच०। 1 उ०। *साराङ्ग-न०। प्रधानकारणे, प्रति०। जंग सारविजंत-त्रि०(सार्यमाण) ध्रियमाणे, व्य० 4 उ०। *शाङ्ग-त्रि०ा "शाङ्गै डात्पूर्वोऽत्।" ||8 / 2 / 100 / / इति डात्पूर्वः | सारस- त्रि० (सारस) दीर्घजानुके लोमपक्षिविशेषे, तं० / जी० /