________________ सामुच्छे 775 - अभिधानराजेन्द्रः - भाग 7 सायसोक्खप० प्स्यन्ति, ततश्च कुतःसुकृतदुष्कृतकर्मफलवेदनम्, उत्पादानन्तरं सायंकार-पुं०(सायंकार) शुद्धवागनुयोगभेदे, स्था०ासायमिति निपातः सर्वजीवानां नाशादित्येवमादि स्वमतिकल्पितं प्ररूपयन् वक्ष्यमाण- सत्यार्थस्तस्माद्वर्णात्कारप्रत्ययः करणं वा कारस्ततः सायंकार इति। भाष्ययुक्तिभिर्गुरुणा प्रज्ञाप्यमानोऽपि यावत्कथमपि न प्रज्ञाप्यते तत तदनुयोगो यथा-सत्यं तथा वचनसद्भावप्रश्नेष्विति / स्था० 10 ठा० उद्धाट्य संघबाह्यः कृतः, समुच्छेदवादं प्ररूपपन् काम्पिल्यपुरनगरं 30 "राजगृहापरनामक " गतः, तत्रच खण्डरक्षाभिधानाः श्रावका आसन, सायंभुव-पुं०(स्वायंभुव) स्वयंभुवोऽपत्त्ये प्रथममुनौ स्या०। ('अणेगंतते शुल्कपालास्तैश्च ते निवाः समागता विज्ञाता मारयितुं चारब्धाः, वाय' शब्दे प्रथमभागे 424 पृष्ठे विस्तरोगतः।) ततो भीतैरश्वमित्रादिभिस्ते प्रोक्ताः- वयं न जानीमः श्रावका यूयम्, सायंसमय-पुं०(सायंसमय) दिवसावसानरूपे समये, सू० प्र० तत्किमस्मान् श्रमणान्सतो मारयथ? ततस्तैरुक्तम्-ये श्रमणास्ते १०पाहु०। युष्मत्सिद्धान्तेन समुच्छिन्नाः, यूयं तु चौराद्यन्यतराः केचिदिति सायणा-स्त्री०(शातना) खण्डनायाम्, स०३२ समका मारयामः, ततस्तैीतैर्मुक्तो निजाग्रहः संबुद्धाश्च दत्तमिथ्यादुष्कृता गता *स्वादना-स्त्री० अभिलाषे, आचा० 1 श्रु०८ अ०५ उ०। गुरुपादमूल इति। विशे०। (खणियवाइ (ण) शब्दे तृतीयभागे 706 पृष्ठे सायणी-स्त्री०(शायनी) शाययति-निद्रावन्तं करोति सा शायनी। शेते विस्तरो गतः।) वा यस्यां सा शायिनी शयिनी वा / स्था० 10 ठा०३ उ०। शतायुषः सामुदाइय-त्रि०(सामुदायिक) समुदाये भवं सामुदायिकम्। उत्त०१७ पुरुषस्य नवतिवर्षात्परतो दशवर्षात्मिकायां दशायाम, तं०। अ० जनमीलकप्रयोजने, ज्ञा०१ श्रु०५ अलग हीणभिन्नसरो दीणो,विवरीओ विचित्तओ। सामुदाणिय-न०(सामुदानिक) समुदान-भिक्षा तत्र भवं सामुदानिकम् / दुब्बलो दुक्खिओ सुयई, संपत्तो दसमिं दसं / / 10 / / सूत्र०१ श्रु०१६ अ आचाला भिक्षापिण्डे, आचा०२ श्रु०१ चू०१ हीनस्वरः-लघुध्वनिः भिन्नस्वरः-स्वभावस्वरादन्यस्वरः दीनःअ० 4 उ० / समुदाने लब्धः सामुदानिकः / "अध्यात्मादिभ्य __ करुणत्वं गतः विपरीतः पूर्वावस्थातः विचित्तः विचित्रो वा नानास्वरूपः इकण्" / / 6 / 378 / / इति इकण् प्रत्ययः / उच्चावचेषु कुलेषु अटित्वा दुर्बलः-कृशाङ्गः दुःखितो-रोगादिपीडालक्षव्याप्तः एवंविधो जीवः लब्धे पिण्डे, बृ० 1302 प्रकला स्वपिति स्वशरीरे स्वगृहे वासं प्राप्तः कां दशमी दशामिति / तं०। सामुद्दिय-पुं०(सामुद्रिक) समुद्रेण प्रोक्तं वेत्त्यधीते वा ठञ् / स्त्री सायत्त-त्रि०(स्वायत्त) स्वाधीने, ज्ञा०१ श्रु०६ अol पुरुषशुभाशुभलक्षणज्ञापकग्रन्थाध्येतरि, तद्वत्तरि च / वाच० (तानि सायत्थ-त्रि०(स्वात्मस्थ) परभिन्नस्थे, षो०६ विव०। लक्षणानि 'लक्खणवंजणगुणोववेय' शब्दे षष्ठभागे गतानि।) समुद्रस्यैते / सायबंध-पुं०(सातबन्ध) सुखसंबन्धे, द्वा० 25 द्वा०। सामुद्रिकाः। भ०५ श०२ उ०। समुद्रयात्रिषु निर्यामकेषु, आ००१ सायय-पुं०(सायक) वाणे, पाइ० ना०३६ गाथा। अ० आ० म०। "अत्थि णं भंते ! सामुद्दिया वाया ईसिं हंता सायरसइडिहेउ-त्रि०(सातरसऋद्धिहेतु) सात-सुखं रसो-माधुर्यादेर्य अत्थि' सन्ति सामुद्रिका वाता ईषद्वाता हन्त सन्ति। भ०५ श०२३०। ऋद्धिरुपकरणादिसंपदो हेतवो यस्मिन् प्रयोजने तत्सातरसर्द्धिहेतुकम्। सामूहिय-पुं०(सामूहिक) समूहार्थके प्रत्यये, विशे०। रसाद्यर्थे, "सायरसइड्डिहेउअभिओगभावेणं कुणइ" ग० २अधि०। साय-न०(सात) सुखे, स्था०। सायवडिया-स्त्री०(सातप्रतिज्ञा) सुखार्थे, आचा०२ श्रु०१चू०३अ० षड्विधसातस्वरूपम् २उ० छविहे साते पण्णत्ते, तंजहा-सोइंदियसाते०जाव नोइंदि सायवाइ(न)-पुं०(सातवादिन्) सात-सुखमभ्यसनीयमिति वदतीति सातवादी / अक्रियावादिभेदे, स्था० / कश्चित् सुखमेवानुशीलनीयं यसाते। (सू०४५८४) सुखार्थिना नत्वसातरूपं तपोनियमब्रह्मचर्यादिकारणानुरूपत्वास्था०६ ठा०३ उ०। सूत्र०1 आव०! उत्त०। उन्मग्नत्वे, प्रश्न०३ कार्यस्य, न हि शुक्लैस्तन्तुभिरारब्धः पटो रक्तो भवति, अपितु--- आश्र० द्वार / मनआह्लादकारिणि, आचा० 1 श्रु०४ अ० 2 उ०) शुक्ल एव, एवं सुखाऽऽसेवनात् सुखमेवेति / उक्तं च- 'मृद्वी शय्या 'प्रीत्युत्पादके, अनु० / स्था० / विशे० / स्वाद्यते, शारीरं मानसं च प्रातरुत्थायपेया, भक्तंमध्ये पानकं चापराहे द्राक्षाखण्डं शर्कराचार्धसुखमनेनेति सातम्। सातवेदनीये कर्मणि, उत्त०३३ अ०।ज्ञा०ा प्रव०। रात्रे, मोक्षश्चान्ते शाक्यपुत्रेण दृष्टः // 11 // अक्रियावादिता चास्य संयमदश० / पुण्यप्रकृती, स्था०६ ठा०३ उ०। दशमकल्पविमानभेदे, स० तपसोः पारमार्थिकप्रशमसुखरूपयोर्दुःखत्वेनाभ्युपगमात्कारणानुरूप२० सम० कार्याभ्युपगमस्य च विषयसुखादननुरूपस्य निर्वाणसुखस्याभ्युपगमेन *स्वाद-पुं० / स्वादनं स्वादः / स्था०३ ठा० 1 उ० / खजूरद्राक्षा- | बाधितत्वादिति। स्था० 8 ठा०३ उ०॥ पानादिस्वादने, प्रव०४ द्वार। हरितवनस्पतिविशेषे, प्रज्ञा०१ पद। | सायसो खपडिबड-40 ( सात सौख्य प्रतिबद्ध *सायम्-अव्य / प्रदोषे, आव०५ अ० संध्यासमये, सू०प्र०२ पाहु। सातात्पुण्यप्रकृतेः सकाशाद्यत्सौख्यं सुखं गन्धरसस्पर्श - पञ्चा०। चं०प्र०। उत्त०। सूत्र० सत्ये, स्था० 10 ठा०३ उ०। लक्षणविषयसंपाद्यं तत्र प्रतिबद्धस्तत्परः सातसौख्यप्रतिबद्धः।