________________ सामायारी 774 - अभिधानराजेन्द्रः - भाग 7 सामुच्छेय समाचार्यासेवकानां फलमुदर्शयति दर्शिताः / ) (स च रुचकपर्वतः जम्बूद्वीपमध्यगतः। स च जम्बूद्वीप: एतं सामायारिं, जुजंता चरणकरणमाउत्ता। 'जम्बूदीव' शब्दे चतुर्थभागे 1371 पृष्ठे अनादृतनामदेवस्वामिको साहू खवंति कम, अणेगभवसंचियमणतं / / 723|| दर्शितः।) (एवं सर्वे द्वीपाः समुद्राः दिशः विदिशः देवलोकाः विमानादयश्च एताम्-अनन्तरोदितस्वरूपां दशविधां सामाचारी यथा-विधि सस्वामिकाः इति स्वस्वशब्दव्याख्यावसरे दर्शितम्।) युञ्जानास्तथा चरणकरणायुक्ताश्चरणं व्रतादि, उक्तं च- "वय 5 सामिकत्तिय-पुं० स्वामिकार्ति(केय)क कृतिकात्मजे स्कन्दे, आचा० समणधम्म 10 संजम 17, वेयावचं 10 च बम्भगुत्तीतो / नाणाइतियं 2 श्रु०१चू०१ अ०२० 3 तव 12 को-हनिग्गहा 4 चेव चरणंतु॥१॥" करणं पिण्डविशुझ्यादि, सामिकुट्ठ-पुं०(सामिकुष्ट) ऐरवते वर्षे वर्तमानावसर्पिण्यां जाते विशे तदुक्तम्- "पिंडविसोही 4 समिई 5 भावण ११पडिमा 12 य इन्दिय ] तीर्थकरे, प्रव०७ द्वार। निरोहो 5 / पडिलेहण 25 गुत्तीओ 3, अभिग्गहा 4 चेव करणं तु॥१॥" | सामिणी-स्त्री०(स्वामिनी) भर्तृकायाम्, "हले हलि त्ति अन्निति भद्दे तयोः चरणकरणयोः संयुक्ताः सम्यग् समन्तात् उपयुक्ताः साधवः सामिणि गोमिणि'' इत्येवं वदेत् / दश०७ अ०। मरुदेवी सामिणी य क्षपयन्ति कर्म अनेकभव-संचितमनन्तमिति / इदानीं पदविभाग- आ०म०१ अ० समाचार्याः प्रस्तावः / सा च कल्पव्यवहाररूपा बहुविस्तरा, ततः सामित्त-पुं०(स्वामित्व) स्वमस्यास्तीति स्वामी तद्भावः / नायकत्वे, स्वस्थानादवसेया। आ०म०१ अ०। जं०१ वक्ष०। प्रज्ञा० जी०। विपा० स्वस्वामिसम्बन्धमात्रे, विपा० विक्कमवच्छराओ पच्छा सोलसवाससए (1600) वइकते के 1 श्रु०२ अ० औ०। आधिपत्ये,कर्म० 3 कर्म०। स्वामिभावत्वे, स० वि तम्भत्तिया सावयसाविया तेसिं सूरीणं नाऊण नियाणि- 78 सम०। स्वस्वामिभावे, भ०३ श०१ उ०। ज्ञा०। पं०सं० विशेष गणपरंपरं ठाइस्संति / के वि दूरभविया परम्मुहा होऊण आ०चून (त्रिविधं स्वामित्वम् णमुक्कार' शब्दे चतुर्थभागे 2820 पृष्ठे परगणस्स सामायारिं गहिस्संति। अङ्ग। दर्शितम्।) (सामाचारीवैचित्र्यहेतुः अणुण्णा' शब्दे प्रथमभागे 361 पृष्ठे गतः।) | सामिय-पुं०(स्वामिक) अधिपतौ, ज्ञा०१श्रु०६ अ०) सामायारीउवक्कमकाल-पुं०(सामाचार्युपक्रमकाल) समाचार्या सामिल-पुं०(सामिल) स्वनामख्याते वटुकब्राह्मणे, व्य०२ उ०॥ उपक्रमणमुपरितनाच्छुतादिहानं यत्र स सामाचार्युपक्रमकालः। उपक्रम- सामिस-त्रि० (सामिष) सहाऽऽमिषेण-पिशितरूपेण वर्तत इति कालभेदे, विशेष सामिषम् / सस्पृहे भोजनाद्यर्थं लुब्धे, उत्त०। "सामिसंकुललं दिस्स, सामायारीविराहग-पुं०(सामाचारीविराधक) सामाचारी साधूनाम- वज्झमाणं निरामिसं।" उत्त०१४ अ०॥ होरात्रक्रियारूपा सद्च्छमर्यादा तस्या विराधकः। सामाचारीखण्डके, सामीविय-पुं०(सामीप्यक) सामीपाधारें, यथा गङ्गायां घोषः। आ० म० ग०१ अधिo 1 अग सामायारीसीयंतचोयणा-स्त्री०(सामाचारीसीदचोदना) सामाचार्या | सामुच्छेय-पुं०(सामुच्छेद) समुच्छेदो वस्तुविनाशः समुच्छेदमधीयते यथायोगं सीदतः शिथिलीभवतश्चोदनायाम्, व्य०१ उ०। तद्विदन्तीति वा सामुच्छेदिकाः। तद् वेत्तीत्त्यण। क्षणक्षयिभावप्ररूपकेषु सामालिय(सालिय)पोंड-न०(शाल्मलीपौण्ड) शाल्मलीपुष्पे, “एगं / अश्वमित्रमतानुसारिषु निहवेषु, औ० आ० म०। आ० चू०। विशे०। सा(मा) लियपोंडं, बद्धो आमोलतो होइ।" उत्त०३१०॥('अंग' शब्दे ___अथ चतुर्थवक्तव्यतामाहप्रथमभागे 36 पृष्ठे व्याख्या गता।) बीसा दो वाससया, तइया सिद्धिं गयस्स वीरस्स। सामास-पुं०(श्यामास) श्यामा-रजनी तस्यामाशनमाशः / रात्रि- सामुच्छेइयदिहि, मिहिलपुरीए सामुप्पन्ना॥२३८६।। भोजने, आचा०१ श्रु०२ अ०५ उ०। विंशत्युत्तरं वर्षशतद्वयं तदा सिद्धिं गतस्य वीरस्यासीत्ततोऽत्रान्तरे सामासिया-स्त्री०(सामासिकी) मेतार्यमातुर्मातङ्गयाः प्रतिवेशिन्याम्, सामुच्छेदिकदृष्टिर्मिथिलापुर्यां समुत्पन्नेति। आ०म० 10 यथोत्पन्नस्तथा दर्शयन्नाहसामि(ण)-पुं०(स्वामिन्) स्वमस्यास्तीति स्वामी। नायके, आ०म० मिहिलाए लच्छिहरे, महगिरिकोडिन्नआसमित्ते य। 10 / प्रभौ, उपकर्त्तरि,आश्रये, पिं०। ज्ञा०। पा०। प्रभुः नेउणिय-णुप्पवाए, रायगिहे खंडरक्खा य॥२३६०।। स्वामीत्यनर्थान्तरम्। आव०४ अ०। राजनि, अनु०। जगदगुरौ, सू०प्र० मिथिलानगर्या लक्ष्मीगृहे चैत्ये महागिरिसूरीणां कौण्डिन्योनाम शिष्यः 1 पाहु०। 'लोगणाहाणं' पुद्गलपरावर्तःसंसार इति कृत्वा लोकनाथाः स्थितस्तस्याप्यश्वमित्रो नाम शिष्योऽनुप्रवादाभिधानपूर्वे नैपुणिकं * (भगवन्तः) ल०। (चतुदर्शरज्ज्वात्मकोऽयं लोक इति 'लोग' शब्दे नामवस्तु पठतिस्म, तत्र छिन्नच्छेदनकनयवक्तायामालापकाः सामाषष्ठभागे गतम्।) (चतुर्दशरज्ज्वात्मकलोकगतरुचकपर्वतात्र रत्नप्रभा- यातास्तद्यया "पडप्पन्नसमयनेरइया सव्वे वोच्छिजिस्संति एवं जाव पृथिव्यां दश दिशः गण्यन्ते, ताश्च–'जस्सजआआइयो उदेइ सा भवइ वेमामाणिय त्ति / एवं बीयाइसमएसु वि वत्तव्वं' अत्र तस्य चिकित्सा तस्स पुव्वदिसा' इत्यादिगाथाभिः 'दिसा' शब्दे चतुर्थभागे 2523 पृष्ठ | जाता, तद्यथा-प्रत्युत्पन्नसमयनारकाः सर्वेऽपि तावद् व्यवच्छेदं प्रा ण