________________ सामायारी 767 - अभिधानराजेन्द्रः - भाग 7 सामायारी ओघः- सामान्यम्, ओघः सामाचारी सामान्यतः सल्ले पाभिधान- प्रवृत्तः, व्याक्षिप्तो-हलकुलिशवृक्षच्छेदादिव्य-ग्रः, अनुपयुक्तः-- साधु रूपा१, सा चौघनिर्युवितरिति 1 / दशविधसामाचारी इच्छाकारा- प्रत्यदत्तावधानः, यदेवंविधः सागारिको भवति तदा रजोहरणेन प्रमृज्य दिलक्षणा 2, पदविभागसामाचारी छेदसूत्राणीति 3 / तत्रौघसमाचारी पादौ याति। 'पडिपक्खेसुउ' इति विसदृशाः पक्षाः प्रतिपक्षाः, असदृशा नवमात्पूर्वात् तृतीयाग्रस्तुन आचाराभिधानात्, तत्रापि विंशतित- इत्यर्थः , तेषु प्रतिपक्षेषु भजनाविकल्पना कर्त्तव्या / एतदुक्तं भवतिमात्प्राभृतात, तत्राप्योघप्राभृतप्राभृतात् नियूंढति / एतदुक्त भवति- केपुचित्प्रतिप्रक्षेषु प्रमार्जनं क्रियते, केषुचित्तु नैवातुशब्दो विशेषणार्थः / साम्प्रतकालप्रवजिताना तावछुत परिज्ञानशक्तिविकलानामायुष्का- किं विशेषयति? प्रतिपक्षेष्वेव समुदायरूपेषु भजना कर्तवया, न त्वेकदिह्रासमपेक्ष्य प्रत्यासन्नीकृतेति दशविधसामाचारी पुनः षडविंशतित- कस्मिन् भङ्ग इति। यदा तु सागारिकः स्थिरोऽव्याक्षिप्त उपयुक्तश्व साधु मादुतराध्ययनात्स्वल्पतरकालप्रव्रजितपरिज्ञानार्थ नियूढिति / पद- प्रति भवति तदा 'इतरेणं' ति इतरशब्देन रजोहरणनिषद्योच्यते तया विभागसामाचार्यपि छेदसूत्रलक्षणानवमपूर्वादेव निhढति गाथार्थः / पादौ प्रमार्टि, न रजोहरणेन, 'विलंबण' ति तां च निषद्या हस्तेन साम्प्रतमाघनियुक्तिर्वाच्या। आव०१० विलम्बमानां नयति, न तच्छरीरसंस्पर्शनं करोति / कियती भुव तत्रौघसामाचारी तावदभिधीयते, अस्याश्च महार्थत्वात् कथश्चिच्छा ! यावदित्याह- 'आलोयण' त्ति आलोकनमालोको यावत्तद्-दृष्टिप्रसर स्त्रान्तरत्याच्चादावेवाचार्यो मङ्गलार्थ संबन्धादित्रयप्रतिपादनार्थ च इत्यर्थः, अथवा 'इतरेणं ति केनचिदीपग्रहिकेण कार्यासिकेन और्णिकन गाथाद्वयमाह वा चीरेण, शेषं प्राग्वत्, पश्चात्त गोपयति। अथवा-'इतरेण विलंबणालोय' अरहते वंदित्ता, चउदसपुव्वी तहेव दसपुथ्वी। ति-प्राक तावदेकाकिनो विधिरुक्तः, यदा तु इतरेणइतरशब्देन एक्कारसंगसुत्त-त्थधारए सव्वसाहू य॥१॥ सार्थो गृह्यतेतेनेतरेण-सार्थेन सह प्रव्रजता स्थाण्डिल्याचास्थाण्डिल्य ओहेण उ निज्जुत्ती, वुच्छं चरणकरणाणुओगओ। संक्रामता किं कर्त्तव्यं सार्थपुरतः? इत्याह- "विलम्बने ति-विलम्बना कार्या, मन्द गतिना सता स्थण्डिलस्थेन तावत्प्रतिपालनीयं, कियन्तं अप्पक्खरं महत्थं, अणुग्गहत्थं सुविहियाणं / / 2 / / कालं प्रतिपालनीयम्? यावदालोकन-दर्शनंतस्य सार्थस्य, अदर्शनीअर्हतो वन्दित्वा चतुर्दशपूर्विणः तथैव दशपूर्विणः, एकादशाङ्ग - भूते तुप्साटान्तरिते सार्थे पादयोः प्रमार्जनं कृत्वा व्रजतीत्ययं विधिः। सूत्रार्थधारकान सर्वसाधूश्व, एतावन्ति पदान्याद्य गाथासूत्र / द्वितीय - उबतो गाथाऽक्षरार्थः, इदानीमष्टभगि का प्ररूप्यते, सा चेयम्-- चलो गाथासूत्रपदान्युच्यन्ते-ओधेन तु नियुक्ति वक्ष्ये धरणक-रणानुयोगात वक्खितो अणुवउत्तो य सागारिओ, एत्थ पमज्जणं, तस्यानुपयुक्तत्वादअल्याक्षरां महामि अनुग्रहार्थं सुविहितानाम्। ओघ०। (ओघनियुक्ति प्रमार्जनेऽसामाचारीप्रसङ्गात् 1, चलवक्खित्तु उवउत्तु एत्थ नत्थि पमजणं पदव्याख्यानम् 'ओहणिज्जुत्ति' शब्द तृतीयभागे 127 पृष्ठे गतम् / ) सागारियत्तणओ 2, च० अव० अणु० एत्थवि पमज्जणं 3, चल० अव० (चरणपदविवरणं 'चरण' शब्दे तत्रैव तृतीयभागे 1125 पृष्ठे विस्तरतो उव० एत्य विणस्थि पमजणं 4, अच०व०अणु० एल्थपमजणं 5, अच० गतम।) (करणपदव्याख्यानम् 'करण' शब्दे तृतीयभागे 356 पृष्ठेगतम्।) व० उ०णत्थि पमजणं 6, अच० अव० अणु० अत्थि पमजणं 7, अच० अनुयोगपदव्याख्यानम् 'अणुओग' शब्दे प्रथमभागे 356 पृष्ठे गतम्।) अव० उ० एत्थ नत्थि पमजणं 8 / तत्थ पढमभंगे नियमेण पमजणा, (अल्पाक्षरमहार्थ-पदप्ररूपणम् अप्पक्खर' शब्दे प्रथमभागे 614 पृष्ट सनसु भयणा / एतदुक्त भवति-केषुचित्प्रमार्जन केषुचिदप्रमार्जना। गतम्।) अनुग्रहार्थं सुविहितानामित्य-स्यार्थविस्तरः' ओहणिज्जुत्ति' रा इदानीं साधुर्गिमजानानः पृच्छति, तत्र को विधिरित्याहशब्द तृतीयभागे 128 पृष्ठ तथा 'पडिलेहण (2) इत्यादिगाथाया पुच्छाए तिणि तिआ, छक्के पढम जयणा तिपंचविहा। ओघनियुवितप्रतिलेखनापिण्डोपधिप्रमाणायतनप्रतिसेवनाऽऽलोचना आउम्मि दुविहतिविहा,तिविहा सेसेसु काएसु // 14 / / विशुद्धिद्वाराणि च सुचितानि।) (तत्र प्रतिलेखनाद्वार पडिलहणा शब्द पञ्चमभागे 336 पृष्ठे गतम्।) (अशिवादिकारणे एकाकिविहारविचार पृच्छायां सत्यां 'तिण्णि तिग' त्ति-त्रयस्त्रिका भवन्ति, तत्र पुरुषः विषयः 'एगल्लविहार' शब्दे तृतीयभागे 16 पृष्ठे गतः।) स्त्री नपुंसकं च / ततेषामेकैकस्त्रिप्रकार:-बालस्तरुणो वृद्धश्चेति, गव्यूतिमायावन्मार्ग वहति / क्रोशद्वयं गव्यूतिः / इदानीं तस्य गच्छतो | एवमेते त्रयस्त्रिकाः, नवेत्यर्थः, तथा तेनैव साधुना गच्छता 'छक्के पढमजयणा' इति--षट्के पृथिव्यादिलक्षणे यतना कर्तव्या, तत्र विधिरुच्यते 'पढमजयणा तिपंचविह' त्ति-प्रथमो यः पृथ्वीकायः तस्य यतना अत्थंडिलसंकमणे, चलवक्खित्तणुवउत्तमागरिए। त्रिपञ्चविधा, तत्र त्रिविधा सचित्तस्य अचित्तस्य मिश्रस्य च / पञ्चविधा पडिपक्खेसु उ भयणा, इयरेण विलंबणा लोगं / / 13 / / पृथिविकाययतना कृष्णनीलरक्तपीतशुक्लस्येति, अथवा-त्रिपञ्चस्थण्डिलादस्थण्डिलं च संक्रामता साधुना पादौ रजोहरणेन प्रमार्ज- विधंति-त्रयः पक्षका पक्षाकदशप्रकारेत्यर्थः, तथाहि- सचित्तः नीयाविति 'वधिः, मा भूत् सचित्तपृथिव्या अचित्तपृथिव्या व्यापत्तिः, पृथिवीकायः शुक्लादिः पञ्चधा, एवमचित्तो, मिश्रश्च, तथाऽप्काये 'दुविहा तथा च पादयोरसौ रजोहरणेन प्रमार्जनं करोति। अथ कश्चित्सागारिकः (जहा जयणा) तिविहाय' तत्र द्विधा अन्तरिक्षाप्काययतना भीमाप्कापथिव्रजतश्चलो भवति, व्याक्षिप्तोऽनुपयुक्तश्चेति / तत्र चलोगन्तुं पथि | यतना च, त्रिविधा तु सचित्ताप्काययतना, अचित्ता० मिश्रा०,त्रिविधा