________________ सामायारी 768 - अभिधानराजेन्द्रः - भाग 7 सामाधारी तु शेषेषु कायेषुतेजोवायुवनस्पतित्र साख्येषु सतना, कशा? सच्चित्तादि, महाद्वारगाथायाः समुदायार्थः / अथाघद्वारावयवार्थ पुनस्तदेवाहपुरिसो इत्थिनपुंसग, एकेको थेर मज्झिमो तरुणो। साहम्मि अन्नधम्मिअ-गिहत्थदुगअप्पणो तइओ||१५|| यदुक्तमनन्तरगाथाया 'पुच्छाए' ति--पृच्छायां त्रितःसंभवति, तदा | पुरुषः स्वीनपुंसकं चेति, यदुक्तं त्रयरित्रकाः तदर्शयन्नाह एककः स्थविरो मध्यमरतरुण इत्ययं नवभेदः / स चैकैको नवविधोऽपि कदायित्साधर्मिकः स्यात्वदाचित्तु नवविधाऽप्यन्यधार्मिकः स्यादित्याह.. रागाने धर्मे वर्त्तत इति सा धर्मिकः--श्रावकः श्राधिका नपुंसक श्रावक च, अन्यधार्गिको मिथ्यादृष्टिः / कियन्तः पुनरतेन गच्छा शानं प्रष्टव्याः इत्यत आह- "गिहत्थदुग' त्ति-साधर्मिकगृहस्थत्यं पृच्छनीयम्, अन्यधार्मिकगृहस्थद्वयं वा / 'अप्पणा' तिउ तिमात्मना तृतीयो युक्त्याऽन्वेषणं विदधाति, एष तावत्सामान्योपन्याराः / अथ प्रथमं यः प्रष्टव्यः स उच्यते-- तत्र यदि साधर्मिकद्वयमस्ति तास्तदेवोत्सर्गेण पृच्छयते, लस्य प्रत्ययिकत्वात्, अथ नास्ति ततःसाहम्मिअपुरिसासइ, मज्झिमपुरिसं अणुण्णविअ पुच्छे। सेसेसु होंति दोसा, सविसेसा संजईवग्गे।।१६।। साधर्मिकपुरुषद्वयाभावेऽन्यधार्मिकमध्यमपुरुषद्रय पृनीयं, कथमा? 'अणुण्णविअ' अनुज्ञां कृत्वा धर्मलाभपुरस्सर, ततः प्रिापूर्वक पृच्छति। अन्यधार्मिकमध्यमगहणं त्विह साधर्मिकविपक्षत्वादवसीयत एव.'रोसेसु' त्ति-अन्यधार्मिकमध्यमपुरुषद्यव्यतिरिक्तेषु अष्टसुभेदेषुदोषा भवन्ति पृच्छतस्तएव दोषाः सविशेषाः-समधिकाः संयतीवर्गे संयतीवर्गविषये पृच्छतः सतः के च ते दोषा इत्याहथेरो पहं न याणइ, बालों पवंचणे न याणई वावि। पंडिस्थिमज्झसंका, इयरेन याणंति संका य / / 17 / / स्थविर:-वृद्धःस मार्ग न जानाति, भष्टस्मृतित्वात, बालस्तु प्राशयति केलीकिलत्वात नवा जानाति, क्षुलकत्वाद, बालरत्या अपवर्षादारभ्य यातपञ्चविंशतिक इति, असावपि बाल इव वालः, 3परिणतत्वेन रागान्धत्वात, मध्यमक्यः-एण्डकमध्यवयः स्त्रीपच्छायाशझोपजायते, नूनगस्त ताभ्यां कश्चिदर्थोऽस्ति, 'इयरेन याति' इत-शब्दयतिर - नपुंसकं बालनपुंसक रथविरस्त्री वाला स्त्री वाऽभिगारी, एरो मार्गानभिज्ञाः शङ्काच स्यात। क्वतर्हि व्यवस्थितेन पृच्छनीयमित्याह पासहिओ य पुच्छे-ज वंदमाणं अवंदमाणं वा। अणुवइऊण व पुच्छे, तुण्हिक्कं मा य पुच्छिज्जा / / 18|| पाश्वस्थितः-समीपे व्यवस्थितः पृच्छेत, किंविशिष्ट | पृच्छत् ? बन्दन कुमकुर्वाणं वा। अथासौ-समीपमतिक्रम्य यात्थेवत: अणुवइ. म नका कतिचिोका ! 1 पृच्छ्यमानोऽपि न किञ्चिद्वक्ति तूष्णीं व्रजति, ततो नैव दृच्छनीय इति। पंथन्भासे य ठिओ, गोवोई मा य दूरि पुच्छिज्जा। संकाईया दोसा, विराहणा होइ दुविहा उ||१६।। तथा पन्थाभ्यासे--समीपे स्थितः कश्चिद्गोपालादिः आदिशब्दास्कर्षकपरिग्रहः ,सचपृच्छनीयः, माचरे व्यवस्थित गोपालादि पृच्छेत्, शङ्कादिदोषसद्भावात्, नूनमस्य दविणमस्ति वलीवर्दादि (कं वा) शृङ्गिण करोतीत्येवमादयः / दूरे च गच्छतो द्विविधा विराधना आत्मसंयमविषया / आद्या कण्टकादिभिरितराऽनाक्रान्तपृथिव्याद्याक्रमणेन। यदा तुपुनरम्यधार्मिको मध्यमवयाः पुरुषो नास्ति यः पन्थानं पृच्छ्यते तदा कः प्रष्टव्य इत्याह.. असई मज्झिम थेरो, दढस्सुई भद्दओ य जो तरुणो। एमेव इत्थिवग्गे, नपुंसवग्गे य संजोगा // 20 // असति मध्यमपुरुषे स्थविरः पन्थानं पृच्छनीयः, किं विशिष्टः, दृढस्मृतिः अथ स्थविरो न भवति ततस्तरुणः प्रष्टव्यः, कीदृशः? यः स्वभावेनय मद्रकः / स्वीवर्गेऽप्येवमेव पृच्छा कर्त्तव्या। एतदुक्तं भवतिप्रथम मध्यमवयाः रबीमार्ग प्रष्टव्या तदभावे स्थविरा दृढस्मृतिः, अथ स्थविरा न भवति ततस्तरुणी प्रष्टव्या, तदभावे भद्रिका तरुणी, एवं मध्यमवयो नपुसक, तस्याभावे स्थविरनपुंसकं दृढस्मृति, तदभावे बालनपुंसकं भद्रकम,आह च-नपुंसकवर्गे च संयोगा:- नपुंसकवर्गेनपुंसकसमुदाये एवमेव संयोगा ज्ञातव्याः। यथैतेऽनन्तरामुक्ताः न केवलमेतावन्त एव संयोगाः किन्त्वन्यऽपि बहवः सन्ति। आह चएत्थं पुण संजोगा, होति अणेगा विहाणसंगुणिआ। पुरिसित्थिनपुंसेसुं, मज्झिम तह थेर तरुणेसुं / / 21 / / अत्र पुनः- पृच्छाप्रक्रमे संयोगा भवन्त्यनेके, कथं? विहाण-संगुणिय त्ति - विधानेन-भेदप्रकारेण संगुणिताः, चारणिकया अनेकशी भिन्ना इत्यर्थः, क च ते भवन्ति? 'पुरिसित्थिनपुंसेसु' पुरुष स्त्रीनपुंसकेषु किंविशिष्टेषु? मध्यमस्थविरतरुणभेदभिन्नेषु, उक्तो गाथाऽक्षरार्थः। इदानी भङ्ग काः प्रदर्श्यन्ते... "तत्थ साहम्मिअचारणिआए तावदो मज्झिमवया साहम्मिअपुरिसा पुच्छेज एस एक्को उ१, त्दभावे दो थेरे साहम्गिए चेव पुच्छिता 2. तदभावे दो तरुणे साहम्मिए व एस सइओ त्ति 3, तदभाव दो साहम्मिणीओ मज्झिमिअमहिलात 4, ततो दो थेरीओ साह-म्मिणीओ चेव पचमो एसो५, तत्तो साहम्भिणीओ चिअ दो तरुणीओ छट्ठो सो 6, तदभावे दो साहम्मिओ उमरिझमनपुराया पुच्छे 7, तत्तो दो साहम्मिअथेणपुंसाओ अट्टमओ 8. दो साहम्मिअतरुणे नपुंराया चेव ते उ पुच्छेज्जा 6, अहवा-मज्झिमपुरिसो थेरो उदु चेव साहम्मी 10. मज्झिमपुरिसो साहम्मिओ तरुणसाहम्मिओ उ पुच्छि अइ 11, मज्झिमपुरिसो साहम्मिओ मज्झिममहिला साहम्मिा 12, मज्झिमपुरिसो साहम्मिओ थेरी य साहम्मिणी 13, मनिझमपरिसो साहम्मिओ तरुणीय साहमिगी 14. भ..