________________ सामाइयकप्पट्ठि 766 - अभिधानराजेन्द्रः - भाग 7 सामायारी तपो वहन्ति ते निर्विशमानकाः, यस्तुतदेव तपोव्यूढं ते निर्विष्टकायिका | सामाइयपय-न०(सामायिकपद) सामायिकप्रतिपादके पदे अनु०॥ उच्यन्ते / आह-कानि पुनस्तानि चत्वारि षट् वा स्थानानि येषु | सामाइयसंजय-पुं०(सामायिकसंयत) सामायिक सर्वसावद्यविरतिरूपं सामायिकसयता यथाक्रमं स्थिता अस्थिताश्चेति / तत्प्रधानाः संयताः सामायिकसंयताः / सामायिकाख्यचारित्रप्रधानेषु अत्रोच्यते साधुषु, बृ०६ उ०। (सामायिकसंयतानां विस्तरतो व्याख्या 'संजय' सिज्जायरपिंडे या,चाउज्जामे य पुरिसजेठे य। शब्दे गता) कितिकम्मस्स य करणे, चत्तारि अवट्ठिया कप्पा / / 285 / / / सामाग-पुं०(श्यामाक) जृम्भकग्रामस्य बहिः ऋजुपालिकाया नद्यास्तटे 'सेज्जातरपिंडे' त्ति-सूचनात् सूत्रमिति शय्यातरपिण्डस्य परिहरणम, उषिते स्वनामख्याते गृहपतौ, यस्य क्षेत्रे वीरजिनस्य केवलज्ञानचतुर्यामः,पुरुषज्येष्ठश्च धर्मः कृतिकर्मणश्च करणमेते चत्वारः कल्पाः, मुत्पन्नम् / कल्प०१ अधि०६क्षण आ० म०। आ००। धान्यभेदे, सामायिकसाधूनामप्यवस्थिताः / तथाहि-सर्वेऽपि मध्यमसाधवो वाचा महाविदेहसाधवश्व शय्यातरपिण्ड परिहरन्ति। चतुर्याम च धर्ममनुपाल- सामाणिय-पुं०(सामानिक) सकारस्य प्राकृतत्वाद् दीर्घः / सन्नितिकृते, यन्ति पुरुषज्येष्ठश्च धर्म इति कृत्वा तदीया अप्यार्यिकाश्चिरदीक्षिता अपि आ० म०१ अ०। सन्निहिते, अप्रोषिते, "जस्स सामाणिओ अप्पा, तहिनदीक्षितमपि साधुं वन्दन्ते / कृतिकर्म च यथा रात्निक तेऽपि संजमे नियमे तवे / तस्स सामाइयं होइ, इइ केयलिभासियं / / 1 // " कुर्वन्ति,अत एते चत्वारः। कल्पा अवस्थिताः। विशे०। समानतया इन्द्रतुल्यतया ऋद्ध्या चरन्तीति सामानिकाः। इमे पुनः षडनवस्थिताः इन्द्रसमानर्द्धिषु देवेषु, भ०३ श०१ उ०। स्था०। सामानेद्युतिवैभवादी आचेलक्कुद्देसिय, सपडिक्कमणे य रायपिंडे य। भवाः सामानिकाः। अध्यात्मादित्वादिकण् / विमानाधिपतिसूर्याभदेवमासं पज्जोसवणा, छप्पेते ऽणवट्ठिता कप्पा // 286|| सदृशधुतिविभवादिकेषु देवेषु, रा०।आ०म०| आचेलक्यमौद्देशिक सप्रतिक्रमणो धर्मो राजपिण्डो मासकल्पः केषामिन्द्राणां कियन्तः सामानिकाःपर्युषणाकल्पश्चेति / षडप्येते कल्पा मध्यमसाधूनांविदेहसाधूना चउसट्ठी सट्ठी खलु, छच्च सहस्सा तहेव चत्तारि। मनवस्थिताः / तथाहि-यदि तेषां वस्त्रप्रत्ययो रागो द्वेषो वा उत्पद्यते भवणवइवाणमंतर-जोइसियाणं च सामाणे॥४४।। तदा अचेलाः, अथ न रागोत्पत्तिस्ततः सचेला महामूल्य प्रमाणा- द०प०॥ तिरिक्तमपि वस्त्रं गृह्णन्तीति भावः। औद्देशिकं नाम-साधुनुद्दिश्य वृतं धरणस्स णं णागकुमारिंदस्स णागकुमाररण्णो छ सामाणिभक्तादिकमाधाकर्मेत्यर्थस्तदप्यन्यस्य साधोराय कृत कल्पते तदर्थ यसाहस्सीओ पण्णत्ताओ,एवं भूयाणंदस्स वि०जाव महाधोतु कृतं न कल्पते प्रतिक्रमणमपि यद्यतिचारो भवति ततः कुर्वन्ति, सस्स / (सू० 506) स्था०६ ठा०३ उ०। अतिचाराभावे न कुर्वन्ति। राजपिण्डे यदि वक्ष्यमाणा दोषा भवन्ति ततः / सामाणियपरिसोववण्णग-पुं०(सामानिकपर्षदुपपन्नक) अभ्यन्तरादिपरिहरन्ति, अन्यथा गृह्णन्तिामासकल्पे यद्येकक्षेत्रे तिष्ठता दोषा न भवन्ति पर्षदुपगते, जी०३ प्रति०४ अधिन ततः पूर्वकोटीमप्यासते. अथ दोषा भवन्ति ततो गारो अपूर्ण वा सामाय-पुं०(श्यामाक) धान्यविशेषे, जं०१ वक्ष। निर्गच्छन्ति पर्युषणायामपि यदि वर्षासु विहरता दोषा भवन्ति तत एकत्र *सामाय-पुं० / साममेति "तत्थ आओ व त्ति तेण सामाओ। अहवा क्षेत्रे आसते, अथ दोषा न भवन्ति ततो वर्षारात्रेऽपि विहरन्ति / गता सामरस आओ" सर्वेषु जीवेषु मैत्री साम भण्यतेतत्र साग्नि आयो गमनं सामायिकसंयतकल्प-स्थितिः / बृ०६ उन साम्ना वा यो गमनं वर्तनं स सामायः / अथ वा साम्न आयोलाभः सामाइयचरित्त-न०(सामायिकचरित्र) सावद्ययोगविरतिरूपे चारित्रभेदे, सामायः / सामायिके, विशेला आ०म०। रा०| भ०८ श०२ उ०ा आतुऔ०) सामायारी-स्त्री०(सामाचारी) सामाचरणं समाचारः,तद्भावः सामाचार्य सामाइयचरित्तलद्धि-स्त्री०(सामायिकचरित्रलब्धि) सायद्ययोग तदेव सामाचारी / संव्यवहारे, स्था० 10 ठा०३ उ०। आगमोक्ताविरतिरूपस्य चारित्रस्य लब्धौ, भ०८ श०२ उ०। होरात्रक्रियाकलापे.ग०१ अधिका सामाइयज्झयण-न०(सामायिकाध्ययन) आवश्यकश्रुतस्कन्ध-स्य सामाचारीस्वरूपम्सामायिकप्रतिपादके प्रथम अध्ययने, विशे०। अनु०। आ० म०। आ० सामायारी तिविहा, ओहे दसहा पयविभागे॥६६५।। चू०(अत्र वक्तव्यम् ‘सामाइय' शब्देऽनुपदमेवोक्तमा) समाचरणं समाचारः- शिष्टाचरितः क्रियाकलापस्तस्य भावः ''गुणसामाइयपडिमा-स्त्री०(सामायिकप्रतिमा) 'वरदसणवयजुत्तो, सामाइयं वचनब्राहाणादिभ्यः कर्मणि च-" (पा०५-१-१२४) इति ष्यञ् सामाकुणइ जो उ संझासु / उक्कासेण तिमासं, एसा सामाइयप्पडिया' / / 1 / / चार्य पुनः रखीत्वविवक्षायाम्- 'पिगौरादिभ्यश्च'' (पा०५-१-४१) इत्येवं रूपायां तृतीयायामुपासकप्रतिमायाम्, उपा०१ अ० श्रीन्मासानु- इति डीप, 'यस्येति च" (पा०६-४-१८४) इत्यकारलोपः, "हलभयकालमप्रमत्तः पूर्वोक्तप्रतिमानुष्ठानसहितः सामायिकमनुपालय- स्तद्धितस्य' (पा०६-४-१५०) इत्यनेन तद्धितयकारलोपः, परगमनं तीति। ध०२ अधिन सामाचारी। तत्र सामाचारी त्रिविधा- 'ओहे दसहा पदविभागे' लि