________________ सामाइय 764 - अभिधानराजेन्द्रः - भाग 7 सामाइयकड "अन्धादीना यदज्ञान-मास्तां मय्येव तत्सदा / मदीयज्ञानयोगाच, आराहणाइजुत्तो,सम्म काऊण सुविहिओ काल। चैतन्यं ते(५)षा सर्वदा।" अर्थतदसंभवान्मोहसंगतमिति चेदित- उक्कोसं तिन्नि भवे,गंतूण लभेज निव्वाणं / / 808 / / रत्राप्यसंभवित्वं तुल्यमेवेति। अस्य च श्लोकस्य प्रथमपादमन्यथाऽपि किञ्च-आराधनया युक्तः-प्रयत्नपरः सम्यक् कृत्वा सुविहितः कालं पठन्तिा तद्यथा- 'एवं च चिन्तनं ह्येतदिति, अर्थस्तु प्रकट एवेति।। पुनश्च उत्कृष्टतः-अतिशयेन सम्यगाराधना कृत्या बीन भवान गत्वा यदपि व्याघ्रादेः स्वकीयमांसदानादावतिकुशलं चित्तं परेणेष्यते तदपि निर्वाणं-मोक्षमवश्यं प्राप्नोतीति। एतदुक्तं भवति-यदि परमसमाधानेन सामायिकापेक्षा असाध्विति दर्शयन्नाह सम्यक् कालं करोति ततस्तृतीये भवेऽवश्यं सिद्ध्यतीति / आह अपकारिणि सद्बुद्धि-विशिष्टार्थप्रसाधनात्। परःउत्कृष्टताऽष्टभवाभ्यन्तरे सामायिकं प्राप्य नियमात्सिद्धयतीति, आत्मम्भरित्वपिशुना,तदपायानपेक्षिणी॥७।। जघन्यतः पुनरेकस्मिन्नेव भवे सामायिकं प्राप्यसिद्धयतीत्युक्तं अपकारिणि--अपकरणशील बुद्धमांसभक्षके-व्याघ्रादी दुर्जने वा | ग्रन्थान्तरं, ततश्च यदुक्तं त्रीन् भवानतीत्य सिद्ध्यतीति तदेतन्नाप्युत्कृष्ट विषयभूतं सन्-शोभनोऽयमिति बुद्धिः-मतिः राद् बुद्धिः कुत इत्याह- | नापि जघन्य ततश्च विरोध इति / उच्यते- अनालीढसिद्धान्तसगावेन विशिष्टारिय-पीडोत्पादक तथा कर्मकक्षकर्तनसहायक-करणतः यत्किञ्चिदुच्यते,यत्तदुक्त जघन्यत एकेनैव भवेन सिद्ध्यतीति तद्वजर्षभसकलशरीरनिवृतिहेतुभूतसर्वज्ञतासौधशिखरारोहणलक्षणस्य नाराचसंहननमगी-कृत्योक्तम्, एतच्च छेवट्टिकासंहननमड़ीप्रधानवस्तुनः प्रसाधन निष्पादनं विशिष्टार्थप्रसाधनं तस्माद्या कृत्योच्यते, छेवट्टिकासहननो हि यद्यतिशयेनाराधनं करोति ततस्तृतीये बुद्धिः, सा किभित्याह-आत्मानमेवन परं बिभर्ति-पुष्णातीत्यात्म- भवे मोक्ष प्राप्नोति / उत्कृष्टशब्दश्चात्रातिशयार्थे द्रष्टटयो न तु भवमरिश्तदाब पिशुनयति शुचयतीत्यात्मभरित्वपिशुना, कुतः एतदित्याह- गीकृत्य, भवाड़ीकरणे पुनरष्टभिरेवोत्कृष्टतो भवे छेवट्टिकासंहननः ताऽसा तेषां बुद्धशीसपकारिणां व्याघ्रादीनां ये अपायादुर्गतिगम- सिद्ध्यतीति। ओघ। नादय तान्नापोक्षत इत्येवंशीला तदपायानपेक्षिणी आत्मभरित्वं (76) प्रकीर्णकवार्ताःपरापकारानपेक्षित्वं महदूधणं महतामिति। तथा-श्राद्धः सामायिकं कुर्वन् 'दुविहं तिविहेणं' इत्यादिना अकृतमुपसहरन्नाह - सावधव्यापारसम्बन्धिकरणकारणे एव निषेधयति, नत्यनुमोदनम्, तथा एवं सामायिकादन्य-दवस्थान्तरभद्रकम् / च सति सामायिकस्थोऽसौ सावधव्यापारं मनोवाक्कायानामन्यतरेण स्याचित्तं तत्तु संशुद्धे- यमेकान्तभद्रकम् // 8 // केनाप्यनुमोदयन सामायिक खण्डयति नवेति? प्रश्रः, अत्रोत्तरम्एवमनन्तरात्तनीत्या मोहसग तत्वाभिधानलक्षणया सामायि-- सामायिकस्थः श्राद्धो मनोवाक्कायैःसावधव्यापारमनु-मोदयन्नपि कान्मो वयादिसकलभावो ये क्षालक्षणात् अन्यद् अपरं मय्येव सामायिकं न खण्डयति,तद्विषयकविरतेरभावात्, यदि च नग्नुमोदयति नपतत्वियादि पर कल्पितम- 'आरुग्ग बोहिलाभनि' त्यादि तदा यो लामभाग् भवतीति / / 75|| सेन० 1 उल्ला। तथाजनकल्पितं च वैमा योगः / अवस्थान्तरे योग्यताविशेष एव तीर्थकरगणभृता मिथो भिन्नवाचनत्वेऽपि साम्भोगिकत्व भवति न वा? साभिष्वन तायाम न तु के वलित्वे भद्रक-कल्याण युक्तम- तथा सामाचार्यादिकृतो भेदो भवति न वा? इति प्रश्रः, अत्रोत्तरम्--- वस्थान्तरभद्रकं स्यादपचिमनः, तत्तु सामायिकं पुनः संशुद्धेः गणभृतां परस्परं वाचनाभेदेन सामाचार्या अपि कियान् भेदस्सम्भासभस्तदापवियोगलाई यज्ञातव्यमेकान्तभद्रकंसर्वथैव शोभनमिति। व्यते,तद्भेदे च कशिदसाम्भोगिकत्वमपि सम्भाव्यत इति // 6 / / सेन० हा०२६ अटक २उल्ला०। तथा व्याख्यानवेलायां कृतसामायिका श्राद्धी आदेशपरिहार्यदायप्रदन अधुनोपदेशाभिधित्सयाऽऽह मार्गणपूर्वक प्रतिलेखना करोत्यन्यथा वेति? प्रश्नः,त्रोत्तरमसीओदगपडिदुगुलियो, अपडिण्णस्स लवावसप्पिणो। सामायिकमध्ये प्रतिलेखनादेशमार्गणं यौक्तिकमिति / / 165 / सेन०२ सामाइयमाहु तस्स जं, जो गिहिमत्तेऽसणं न भुंजती / / 20 / / उल्ला० तथा--पौषधमध्ये चर्चालापकहुण्डिका वाच्यते न वा? इति तथा शीतोदकम अप्रासको प्रति जुगुप्सकस्य-अप्रासुकोद- प्रश्नः,अत्रो-तरम्-सा मनसि वाच्यते,नतु वाढस्वरेण, सिद्धान्तालाकपरिहारिणः साधोः न लिने निजानिदानरूपा यस्य सोऽप्रतिज्ञोऽ- | पकगर्भितत्वादिति / / 101 // सेन०४ उल्ला०। निंदान इत्यर्थः,लकर 'अब पिणो' सि-अवसर्पिण: सामाइयउवक्कम पुं०(सामायिकोपक्रम) सामायिकम- आवश्यक शदनुष्ठान कर्मबन्धमा रिहरिण इत्यर्थः, तस्वम्भूतरय प्रथमाध्ययनम्, तस्थानुक्रमः-परिपाटीविशेषः सामायिके व अनुक्रमः साधोर्यस्मात रात सामाजिक समतलक्षणमाहुः सर्वज्ञाः यश्न साधः सामायिकानुक्रमः। सामायिकस्य सामायिके वाऽनुक्रमणे, दश्०१ अ०॥ मृहभावे . गहस्थमजने को-17-7भुडक्ते तस्य च सामायिक- सामाइयकड पु०(सामायिककृत) सामायिकंसावद्ययोगपरिवर्जननिरवहामाहुरिति बधनीरा मिति 05102 अ०२ उ01 त्रिपिटकादि योगासेवनस्वभावंसंविहितदेशतो येनस सामायिककृतः आहि गन्यादिएमयवृत पण्डित मुदा दर्शनात क्तान्तस्योत्तरपदत्वमा तदेवमप्रतिपन्नपौषधस्य दर्शना, तापेतरण