________________ सामाइय 761 - अभिधानराजेन्द्रः - भाग 7 सामाइय 'अनुवर्तन्त। च नामविधयो न चानुवर्तनादेव भवन्ति, किं तहिं? यत्नाद भवन्ति / स चायं यत्नः,यत् तस्यानुस्मरणार्थं पुनरुच्चारणमिति। अथवा, पुनस्तगणने समाधानान्तरत्रयमाह.. अहवा समत्तसामा-इयकिरिओ तव्यिसोहणत्थाए। तस्साईआरनिव-तणाइकिरियंतराभिमुहो।।३५६६।। जं च पुरा निद्दिढ़, गुरुं जहावासयाइँ सव्वाई। आपुच्छिउं करिज्जा, तयणेण समत्थियं होइ॥३५७०।। सामाइयपच्चप्पण-वयणो वाऽयं भदंतसद्दो त्ति। सव्वकिरियावसाणे, भणियं पच्चप्पणमणेणं / / 3571 / / अथवा- समाप्तप्रस्तुतसामायिक प्रतिपत्तिक्रि यस्तन्मालिन्यवि-- शुद्धिहतार तस्य सामायिकस्य येऽतिचारा-मालि-यप्रकारास्तेषां सद् निवर्तनादिरूपं क्रियान्तरम्, आदिशब्दाद - निन्दाग क्रियान्तरपरिग्रहः, तदभिमुखः पुनरपि भदन्तशब्दमुच्चारयति विनेयः इति शेषः / यच्चेहैव पुरा-पूर्व निर्दिष्ट यथा गुरुमापृच्छ्य रसवाण्यावश्यकानि कांद विनयः। दिनेन पुनरपि भदन्तशब्दोच्चारणेन समर्थितं भवति / ह्यरेन भदन्तशब्दोच्चारणाद् गुरुमापृच्छ्य सामायिकावश्यक प्रतिधन्नम / इदानीं तु दितीचारप्रतिक्रमणावश्यकं पुनरपि तदुच्चारणाततमःच्च कुर्वता यथोक्तार्थः समर्थितो भवतीति / अहवा- 'भवतः पृष्ट्वा या पूर्व कर्तुभ रब्ध सामायिक तदिदानी कृतंसमाथत भदन्त ! मया, इत्या सामायिक क्रियाप्रत्यर्पणवचनोऽयं भदन्तशब्दः। अनेन च गुरुमापृश्यारब्धाना नवांसामपि क्रियाणामवसाने गुरोः प्रत्यर्पणनिवेदनमवस्य विधेयमित्येतद भणित भवति। 3थ पडिक्कमामि' इत्याटिक्रियाव्याख्यानार्थमाहनेयं पडिक्कमामि, त्ति भूयसावजओ निवत्तामि ! तत्तो य जा निवत्ती, तदणुमइओ विरमणं जं // 3572 / / निंदामि त्ति दुगुंछे, गरिहामि तदेव तो कओ भेओ? भण्णइ सामण्णत्था, भेए इट्ठो विसेसत्थो / / 3573 // जह गच्छत्ति गो स--प्पइत्ति सप्पो समे विगच्छत्थे। गम्मइ विसेसगमणं, तह निंदागरहणत्थाणं / / 3574 / / 'प्रतिव्र मामि' इत्यस्य व्याख्यानं ज्ञेयम् / किम्? इत्याह- 'भूतसायद्ययोगाद निवर्तेऽहम्' इति प्रेरकः पृच्छति-भूतसावद्य-योगस्यासवितत्वत् का नामेदानीं ततो निवृत्तिः? इत्याह-यत तदनुमतविरमण, - पुनस्त करण-कारणाभ्याम्, तयोरासेवितत्येन विरमणायोगादिति। 'निन्दामि' इति कोऽर्थः? 'जुगुप्से-आत्मानमतीतसावधयोगकारिणम्' इति संबन वक्ष्यति; 'गरहामि' इत्यनेनाप्येतदेवोक्तं जुगुप्स इति / भार-तारतहि कुतो निन्दागर्हधोरर्थतो भेदः, द्वयोरपि जुगुप्सार्थत्वात? भाग्यले रोत्तरम्- सामान्यार्थाभदेऽपि विशेषार्थो विशेषवदामिधायक इटो गहा शब्द इति / यथा गन्तीति गौः सर्पतीति सर्पः, इत्यना: समाने जगत्यर्थे द्वयोरपि विशेषादेवंगमनं गम्यते प्रतोयते तथा निन्दामहर्थियोरपि विशषरूपत्वं वक्ष्यतीति। तदेवाह.. सप्पचक्खदुगंछा, तह निंदामि त्ति गम्मए समए। गुरुपचक्खदुगंछा, गम्मइ गरिहामि सद्देणं / / 3575 / / 'तह' ति यथा गो-सर्पयोर्गमनस्यसामान्यतोऽभेदेऽपि विशेषतो गदा दृष्टस्तथा निन्दागहाँभिधेयस्यापि जगप्सार्थस्य विशेषतो भेदोऽस्ति, तथाहि या स्वप्रत्यक्षात्मसाक्षिकी जुगुप्सा सा समय सिद्धान्त 'निन्दामि' इ-यनेन गम्यते--अवबुध्यते, या तु गुरुप्रत्यक्षा गुरुसाक्षिकी जुगुप्सा सा गाँमि' इत्यनेन शब्देन गम्यत इति। अथवा-कार्थयोपि निन्दा-गर्हयाग्रहणं भृशाऽऽदराथमिहन विरुध्यात इति दर्शयन्नाहएगत्थोभयगहणं, भिसादरत्थं च जमुदियं होइ। कुच्छामि कुच्छामि,तदेव निंदामि गरिहामि / / 3576 / / भिसमायरओ व पुणो, पुणो व कुच्छामि जमुदियं होइ / पुणरुत्तमणत्थं वे-ह नाणुवादादराईसुं // 3577 / / एकार्थ च तदुभयं च निन्दा-गहालक्षणमेकाोभयं तस्य गह-- मकाथाभयग्रहण तदपि चेह भृशादरार्थं न विरुध्यते : ततश्च 'कुच्छामि कुन्छामि' इत्यनेन यदुक्तं भवति, 'निंदामि गरिहामि' इत्यननापि दिवोक्तं भवतीति भृशमत्यर्थम्, आदरतो वा पुनः पुनरव 'कुच्छामि' इति यदुक्तं भवति -इदमुक्त भवतीत्यर्थः / न चहानुवादादरादिषु पुनः पुनरपि प्रत्युवतमपि वाचः पुनरुक्तमनर्थक वा भवतीति। अथ निंदामि गरिहामि' इत्यनयाः कर्मपदसंबन्धनार्थमाह किं कुच्छामप्पाणं, अईयसावञ्जकारिणभसग्धं / अत्ताणमयणमहवा, सावजमईयजोगं ति॥३५७८॥ किं 'कुच्छामि'जुगुप्से? इत्याह- आत्मानं निजजीवम् / कथंभूतम्? अतीतसावायोगकारिणम् / अत एवाश्लाध्यमप्रशंसनीयम् / अथवा-- अत्राण-संसारे निपततामशरणाम, अतनं वाऽनादिकालात सातत्यभावनप्रवृरामतीतसावद्ययाग कुच्छामि जुगुप्से, भयहेतुत्वात, सविरतिसामायिकस्येव भवाब्धा निभजता ऋणत्वादिति / अथ 'व्युत्सृजामि' इति सूत्रस्थ चरमावयवं संबन्धयन्नाहविविहं विसेसओ वा, भिसं सिरामि त्ति वोसिरामि त्ति। छड्डेमि त्ति जमुत्तं, तमेव समईयसावजं / / 3576 / / विशब्दो विविधाथी विश्यार्थी वा, उतशब्दस्तु भृक्षार्थः, ततश्च विविध विशेषता वा भृशमत्यर्थ सृज' विसर्ग, सृजागिन्यजाभीति यदुक्तं भवति / कम? इत्याह- तमवातीतसविद्ययोगम् / व्यवसृजाम इति-- वाऽवशब्दोऽधः शदाय, विशेषगायः सृजामिक्षियामि व्यवसृजामीति / आह-नन्येव सावद्योगपरित्यागात 'करोमि मदन्त ! सामायिकम्' इति भावययोगनिवर्तनमुन्यते तदनन्तर 'प्युत्स्जाम' इत्युक्त साबायागनिवर्तनन्यजामि इति वैधरीत्यमापहाते। तन्त्र कुतः? इस्याह मंसाइविरमणाओ, जहेइ भणियम्भिवो सिरामि त्ति