________________ सामाइय 754 - अभिधानराजेन्द्रः - भाग 7 सामाइय रुतरिआ / होति महाविज्जाए, किरिया पाय सविग्या य / / 1 / ! तह कम्मठिती खवणे, परिमउई मोवखसाहणे गरुई। इह दसणादिकिरिया, दुलभापाय सविग्घा य // 2 // ' अथवा–यत एव बही कर्मस्थितिरनन उन्मूलिता, अत एकापचीयमानदोषस्य सम्यक्त्वादिगुणलाभः संजायते, निश्शेषकर्मपरिक्षये सिद्धत्ववत. तत एव च मोक्ष इति, अता न शपमपि कर्मगुणरहित एवापाकृत्य मोक्ष प्रसाधयतीति स्थितम / आव० 10 // (भदन्तशब्दव्याख्या 'भेदत' शब्दे पञ्चमभागे उक्ता।) सामायिकशब्दार्थः पूर्व व्याख्यातः। तस्य चेमे पर्यायाःसमया समत्त पस-त्थ संति सुविहिय सुहं अणिंदं च / अदुगुं-- छियम (ण)गरहिय-मणवजमिमे वि एगट्ठा / / 1033 / / आव० १अग (एषा स्वस्वस्थाने व्याख्या ) (अनन्तशब्दव्याख्या 'अंत' शब्दे प्रथमभागे 54 पृष्ठ उक्त / ) (सर्वशब्दार्थः 'सत्य' शब्देऽस्मिन्नेव भागे गतः।) (साबद्यपदार्थः 'सावज' शब्देऽस्मिन्नेव भाग वक्ष्यते।) अथ सर्वादिपदानां क्रियया सह संबन्ध कुर्वन्नाहसव्वो सावज्जो त्ति य, जोगो संबज्झए तयं सव्वं / सावजं जोगं ति य, पच्चक्खामि ति वजेमि।।३५००।। सर्वो --निरवशेषः सावद्ययोग इति संबध्यते तं सर्व सावधयोग प्रत्याख्यामीति क्रिया प्रत्याचक्षे वा वर्जयामीत्यर्थः / इह प्रत्याख्यामि प्रत्याचक्षे चेति क्रियाद्वयेऽपि सावद्ययोगस्य प्रत्याख्यान गम्यतं , अतस्तदेव प्रत्याख्यानं व्याचिख्यासुराहपइसद्दो पडिसेहे, अक्खाणं खावणाऽभिहाणं वा। पडिसेहस्सक्खाणं, पचक्खाणं निवित्ति त्ति।।३५०१।। प्रतिशब्दोऽत्र प्रतिषधे वर्तते, आख्यान स्वाभिमुख्यन वाऽऽदरेण वा ख्यापना-प्रकथनं चक्षिपक्षे ऽभिधानं वा, प्रतिष धरधाख्यान प्रत्याख्यान-निवृत्तिः इति / विशेष (76) सांप्रत कण्ठतः स्वयमेव चालना प्रतिपादयन्नाहको कारओ? करंतो, किं कम्मं? जंतु कीरई तेण / किं कारयकरणाण य, अन्नमणन्नं च? अक्खेवो // 1034 / / इह 'करोमि भदन्त ! सामायिकम्' इत्यत्र कर्तृकर्मकरणव्यवर या ववराव्या, यथा-करामि राजन ! घटमित्युक्तं कुलालः कर्ता घरः एव कर्मदाडादिकरणमिति, एवमत्र कः कारक: कुलालसंस्थानीयः? इन्यत आह-'करेंता' त्ति-तत् कुर्वन्नात्मैव, अथ किं कर्म घटादिसंस्थानीया? इत्यत्राऽऽह--यत्तु क्रियते-निर्वय॑ततेन-कळतच तदगुणरूप सामायि - कमव, तुशब्दः करणप्रश्रनिर्व-चनसंग्रहार्थः, यथा कर्म निर्दिष्टमेवं कि करणमित्युद्देशादिचतुर्वि-धमिति निर्वचनम्, एवं व्यवस्थिते सत्याह'किं कारगकरणाण यत्ति-किं कारककरणयोः? चशब्दात- कर्मणश्व परस्परतः कुलालघटदण्डादीनामिवान्यत्वम, आहाश्विदनन्यत्वमेवेति? उभयथाऽपि दोषः, कथम्? अन्यत्वे सामायिकवतोऽपि तत्फलस्य मोक्षस्याभावः, तदन्यत्वाद्, मिथ्यादृष्टरिव, अनन्यत्वे तु तस्योत्पत्तिविनाशाभ्यामात्मनोऽप्युत्पतिविनाशप्रसङ्ग इति, अनिष्ट चैतत. तस्या नादिमत्त्वाभ्युपगमादित्याक्षेपश्चालनेति गाथार्थः / विजृम्भितं चात्र भाष्यकारण-- ''अन्नत्ते समभावा-भावाओ तप्पओयणाभावो / पावइ मिच्छरस व से, सम्मामिच्छाऽविसेसोय।।१।। अह व मईभिन्नण वि, धणेण सधणो त्ति होइ ववएसो। सधणो य धणाभागी, जह तह सामाइयस्सामी / / 2 / / तण जओ जीवगुणो, सामइयं तेण विफलता तरस। अन्नत्तणओं जुत्ता, परसाभइयस्स वा वाऽफलता।।३।। जइ भिन्न तब्भावे-ऽवि नो तओ तस्सभावरहिओ त्ति। अण्णाणिसिय णिवा, अंधो व समं पईवण // 4 // एगत्ते तन्नासे, नासो जीवस्स संभवे भवण। कारगसंकरदोसो, तदेकयाकप्पणा वायि / / 5 / / " इत्यादि, इत्थं चालनामभिधायाधुना प्रत्यवस्थानं प्रतिपादयन्नाहआया हु कारओ मे, सामाइय कम्म करणमाया य। परिणामे सइ आया, सामाइयमेव उ पसिद्धि // 1035 / / इहाऽत्मैव कारको मम, तस्य स्वातन्त्र्येण प्रवृत्तेः, ता-सामायिक कर्म तद्गुणत्वात्,करण चोद्देशादिलक्षणं तत्क्रियत्वादात्नेव, तथाऽपि यथोक्तदोषाणामसम्भव एव, कुत इत्याह-यस्मात परिणामे सत्यात्मा सामायिक, परिणभनं-परिणामः कथञ्चित् पूर्वरूपापरित्यागेनोत्तररूपापत्तिरिति, उक्तं च- 'नार्थान्तरगमो यस्मात्, सर्वथैव न चाऽगमः / परिणामः प्रमासिद्धे, इष्टश्च खलु पण्डितैः / / 1 / / ' इत्यादि, तस्मिन परिणामे सति / अयमत्र भावार्थ:-परिणामे सति तस्य नित्यानित्याद्यनेकरूपत्वाद् द्रव्यगुणपर्यायाणामपि भेदाभेदसिद्धेः, अन्यथा सकलसंध्यवहारोच्छेदप्रसङ्गाद, एकान्तपक्षेणान्यत्वानन्यत्वयोरनभ्युपगमाद, इत्थं चैकत्वानेकत्वपक्षयोः कर्तृकर्मकरणव्यवस्थासिद्धः, आत्माजीवः सामायिकमेव तु प्रसिद्धिः। तथाहि-नतदेकान्तेन अन्यत्। तद्-गुणत्वान्न चानन्य (त्त) द्गुणत्वादेवेति / इत्थं चैतदङ्गीकर्तव्यम्, अन्यथा गुणगुणिनोरेकान्तभेदे विप्रकृष्टगुणमात्रोपलब्धा प्रतिनियतगुणिविषय एव संशयो न स्यात्, तदन्येभ्योऽपि तस्य भेदावि शेषात, दृश्यते च यदा कश्चिद्धरिततरुतरुणशाखाविसररन्धोदरान्तरतः किमपि शुक्लं पश्यति तदा किमियं पताका किं वा बलाकेत्येवं प्रतिनियतगुणिविषय इति, अभेदपक्षे तु संशयानुत्पत्तिरेव, गुणग्रहणत एव तस्यापि गृहीतत्वादित्यलं विस्तरेणेति गाथार्थः। भाष्यकारदूषणानि त्वमूनि"आयाहु कारओ मे, सामाइय कम्म करणभाआ य। तम्हा आया सामा-इयं च परिणामओ एवं / / 1 / / जणाणाइसहावं, सामाइयजोगमाइकरणं च। उभय च स परिणामो, परिणामाणण्णया जं च / / 2 / / तेणाया सामइयं करणं च चसद्दओ अभिण्णाई। णणु भणियमणण्णत्ते, तण्णासे जीवणासो ति।।३।। जइ तप्पजयनासो, को दोसो होउ? सव्वहा नत्थि।