________________ सामाइय 751 - अभिधानराजेन्द्रः - भाग 7 सामाइय ति-गुरुप्रतिज्ञारूप उद्देशः, ततस्तत्प्रदत्तैव सूत्रस्य परिपाटीरूपा वाचना, नया, समुद्देशः अनुज्ञा चेति। ___ अत्राक्षेपपरिहारावाहनणु भणियमणेगविहं, पुव्वं करणमिह किं पुणो गहणं / तं पुव्वगहियकरणं, इदमिह दाणग्गहणकाले // 3415 / / ननु पूर्व नामादिभेदतोऽनेकविधं करणमुक्तम्, इह कि पुनरपि भेदकथनगर्भ करणग़हणम्? अत्रोच्यते-तत प्रागुक्तं पूर्वगृहीतस्य दानग्रहणकालादुत्तीर्णस्य सामायिकस्य सिद्ध करणमुक्तम, इदं त्विह गुरु-शिष्योर्दानग्रहणकाले उद्देशादिविधिना साध्यं करणमुच्यत इति विशेषः। विशेषान्तरमाहपुव्वमविसेसियं वा, इह गुरुसीसकिरिया विसेसाओ। करणावसरो वायं,णेगं तत्थं तु वच्चामो / / 3416 / / अथवा--पूर्वमविशेषितं करणमुक्तम्, इह तु तदेव गुरुशिष्या-- वितक्रियाविशेषाद विशेषितमुच्यते / अथवा-अयमेव गुरुशिष्यावितप्रत्य क्तिकाले सामायिक करणस्य भणनावसरः / तत्र तर्हि किमित्युक्तम्? इति चेत्। उच्यते-अनेकान्तार्थ व्यत्यासोऽस्थानभणनम्। न ह्ययं नियमो यदन्यत्र वक्तव्यं तदव नोच्यते विचित्रा ध भगवतः स्त्रस्य कृतिरिति / गत करणं कतिविधम्? इति द्वारम्। इदानों 'कथम्? इति द्वारमभिधित्सुराहलब्भइ कह ति भणिए, सुयसामइयं जहा नमोक्कारो। सेसाइँ तदावरण-क्खयओ समओ हवो भयओ / / 3417 / / कथं सामायिक लभ्यते? इति भणिते सत्युच्यते- श्रुतसामायिकं तावद यथा नमस्कारः पूर्वमुक्तस्तथा लभ्यते, नमस्कारस्यापि श्रुतान्तर्गतत्वात्। नमस्कारलाभश्च पूर्वमित्थमुक्तः''मइ सुयनाणावरणं, दसणमोहं च तदुवघाईणि। तप्फड्डयाइँ दुविहा-इसव्वदेसोवधाईणि / / 1 / / सब्वेसु सव्वघाइसु. हएसु देसोवधाइयाणं च / भाएहि मुंघमाणो, समए समए अणतेहिं / / 2 / / पढम लहइ नकार, इक्किक्क वण्णमेवमण्ण पि। कमसो विसुज्झमाणो, लहइ समत्तं नमोकारं / / 3 / / " इह च सम्यग्दृशामेव नमस्कारो भवतीत्येतावन्मात्रेणेव दर्शनमोहनीयस्य क्षयोपशम उक्तः। मुख्यवृत्त्या तु नमस्कारस्य श्रुतरूपत्वात, तदावरणक्षयोपशमादेवासौ लभ्यत इत्युक्तं द्रष्टव्यमा एवं श्रुतसामायिकमपि मति-श्रुतक्षयोपशमाल्लभ्यत इति दृश्यम्। शेषाणि तुसम्यक्त्वदेशविरतिसर्वविरतिसामायिकानि तदावरणस्य यथासम्भवं क्षयतःशमतः उपशमत इत्यर्थः / अथवा-उभयतः क्षयोपशमाद् भवन्तीति द्रष्टव्यमिति। अत्राक्षेपपरिहारावाहनणु भणियमुवक्कमया, खओवसमओ पुणो उवग्धाए। लब्भइ कह ति भणियं, इह कह का पुणो पुच्छा // 3418 // / आह ननु पूर्वमत्रेवोपक्रमतोपक्रमप्रस्तावे'भावे खऔवसभिएदुवालसंग पि होइ सुयनाणं / ' तथा-'बीयकसायाणुदए, अप्पच्च-क्खाणनामधिजाण / ' तथा- 'तइयकसायाणुदए पञ्चक्खाणावरणनामधिजाणं / दरिझदसविरई। तथा-बारसविहे कसाए,खविए उवसामिए वजोएहि / लब्भइ 'चरित्तलंभो' इत्यादि वचनात, तदावरणस्य क्षयोपशमात् क्षयादिभ्यश्च सम्यक्त्वादिसामायिकानि लभ्यन्त इति भणितम, पुनरपि चोपोदधाते 'किं कइविहं' इत्यादि-गाथायां 'कथं सामायिक लभ्यते? मानुष्यादिभ्यः' इति भणितम्, ततश्वेह 'कथं सामायिक लभ्यते' इति का पुनः पृच्छा? पुनरुक्तत्वाद् नेयमिह युज्यत इति भावः / परिहारमाहभणिए खओवसमओ, स एव लब्भइ कहमुवग्धाए। सो चेव खओवसमओ, इह के सिं होज कम्माणं // 3416 / / 'भावे खओवसमिए' इत्यादिनोपक्रमे 'क्षयोपशमादिहेतोः, सामायिक लभ्यते?' इति भणिते पुनरुपोद्धाते स एव क्षयोपशमादिहेतुः कथं लभ्यते 'मानुष्यादिसामग्रीतः' इत्युक्तम् / इह तु स एव क्षयोपशमादिः केषां कर्मणां भवेत? इति विचिन्त्यत इति स्थानत्रयभणनस्यापि विषयविभाग इति तदेवं व्याख्यातं कृता-कृतादिद्वारैः करणम्। अथ करामि भदन्त ! सामायिकम्' इत्यत्र विनेयपृ-- च्छमाशङ्कयोत्तरमाहको कारओ करितो, किं कम्मं जंतु कीरई तेणं / किं कारओ य करणं, च होइ अन्नं अणन्नं ते? ||3420 / / कोऽत्र लाक्त कारक:? इति कथ्यताम्। सूरिराह- स्वतन्त्रत्वात् कुर्वन सामायिकस्य का / कर्म तर्हि किमत्र? इत्याह-यत् तेन / क्रियते / तुशब्दात-किं करणम् ? उच्यते-मनःप्रभृति। एवमुक्ते सत्याह-ते-तव सूरे ! किं कारक: करणं च, चशब्दात्-कर्म चेत्येतत त्रयं परस्परमन्यद् भिन्नम, अनन्यद वा--अभिन्नं भवति? इति। एतदेव विवृण्वन्नाह-- को कारउ त्ति भणिए, होइ करेंतो त्ति भण्णइ गुरुणा। किं कम्मं ति य भणिए, भण्णइ जं कीरए तेणं / / 3421 / / गातार्था / अत्र'का कारकः? इत्यादित एव प्रश्रमक्षममाणः परस्तावदाहकेण कयं ति य कत्ता,नणु भणियं तत्थ का पुणो पुच्छा? तविवरणं चिय इम, केणं ति व होज मा करणं // 3422 / / आह.-ननु 'कथाकयं' इत्यादिगाथायां 'केन कृतम्' इति द्वितीयद्वारे 'कर्ता' इति भणितमेव, तत्र का पुनरपीह कर्तुः पृच्छा? सत्यम्, केन कृतम इत्यत्र करि करणे च तृतीया सम्भवति, अत--स्तद्विवरणमेवेदम्केन इति--अत्र कर्तरि तृतीया मा भूत करण–मिति। अथवा, तेष्वेव कृताकृतादिद्वारेषु सामायिकरय कर्तारं कर्मकरणभावं च श्रुत्वा कुलालघटदण्डानामिव प्रस्तुते कर्तृकर्मकरणानां प्रविभागमपश्यन् पृच्छति--कः कारकः सामायिकस्य? इत्यत्रोत्तरं कुर्वन्नयमस्य कारकः, कि पुनः कर्म? इतयत्रोत्तरम्-यत तेन का क्रियते, तुशब्दाद्मनःप्रभृतिकरणं च द्रष्टव्यम्। एतदेवाहअहवा कयाकयाइसु, कत्तारं कम्मकरणभावं च /