________________ सामाइय 750 - अभिधानराजेन्द्रः - भाग 7 सामाइय यिकमगीकृत्य तदर्थश्रवणार्थ तत्सूत्रमात्रपठनार्थ वा साधोरन्य- | गोपसम्पदुक्ता। अथवा--श्रुतसामायिकमङ्गीकृत्य रामस्तद्वादशाङ्ग सूत्रार्थो भयार्थनप्युपसम्पद् भवेदिति दर्शयन्नाहसव्वं व वारसंग, सुयसामइयं ति तदुभयत्थं ति। होज्जा लोइयभाव-स्स देज सुत्तं तदत्थं वा / / 3400 / / अथवा-सर्वमपि द्वादशानं श्रुतसामायिक भण्यते, अतस्तदुभयाण समस्तद्वादशाङ्ग सूत्रार्थो भयनिमित्तमप्युपसम्पद भक्त; अत आलोचितभावस्य दत्तविशुद्धालोचनस्थ सूत्रमर्थ वा दद्यादिति / उक्तमालोचनाद्वारम्। (75) अथ विनयद्वारमभिधित्सुराहआलोयणसुद्धस्स वि,देज्ज विणीयस्स नाविणीयस्स। नहि दिन्जइ आहरणं,पलिय त्तिय कन्नहत्थस्स // 3401 / / सुगमा। किमिति विनीतस्यैव दीयते ? इत्याहअणुरत्तो भत्तिगओ, अमुई अणुअत्तओ विसेसन्न। उज्जुत्तों अपरितंतो, इच्छियमत्थं लहइ साहू // 3402 / / सुबोधा / नवरम् 'अमुइ त्ति-अमोचकः, उद्युक्त-उद्यमपरः, 'अपरितंतो' अनिर्विण्ण इति।। क्षेत्रद्वारमभिधित्सुराहविणयवओ वि य कयम-गलस्स तदविग्घपारगमणाए। देज सुकओवओगो, खित्ताईसु सुपसत्थेसु॥३४०३।। उच्छुवणे सालिवणे,पउमसरे कुसुमिए व वणसंडे। गंभीरसागुणाए, पयाहिणजले जिणहरे वा ||3404 / / दिज न उ भग्गभामिय-मसाणसुन्नामणुन्नगेहेसु / छारंगारवक्खरा-मेज्झाईदव्वदुढेसु // 3405|| तियोऽपि सुगमाः, नवरभिक्षुवणादीनां समीपे दद्यात् सामायिकम, न तु भग्नभ्रामितगृहादिप्रदेशे। द्रक्षाचन्दनलताद्याच्छादित -प्रदेशोगम्भीरः / यत्र जल्पता प्रतिशब्दः उत्तिष्ठते स प्रदेशः सानुनाद इति। दिगभिग्रहद्वारमाहपुव्वाभिमुहो उत्तर-मुहो व दिज्जाऽहवा पडिच्छेजा। जाए जिणादओवा, दिसाइजिणचेइयाई वा।।३४०६।। पाठसिद्धा। कालद्वारमाहचाउद्दसि पण्णरसिं, वजेजा अट्ठमिं च नवमिं च। छढेि च चउत्थिं वा-रसिं च सेसासु देजाहि॥३४०७।। सुबोधा। ऋक्षद्वारमाह-- मियसिरअद्दा पुस्से, तिन्नि य पुवाई मूलमस्सेसा। हत्थो चित्ता यतहा, दस विद्धिकराइँ नाणस्स॥३४०८।। संझागयं रविगयं, विड्डरं सेग्गहँ व विलंबं वा। राहुहयं गहभिण्णं, च वजए सत्त नक्खत्ते / / 3400 / / मृगशिरःप्रभृतिषु नक्षत्रेषु दद्यात् सामायिकम् / / संध्यागतादीनि तु वर्जयेत् / तत्र संध्यागतं यत्र रविः स्थास्यति। यत्र नक्षत्रे सूर्यस्तिष्ठति तरमाचतुर्दश पश्वदर्श वा नक्षत्र सन्ध्यागतम, इत्यन्ये / रविगतं यत्र रविस्तिष्ठति / पूर्वद्वारिकेषु नक्षत्रेषु पूर्वदिशागन्तव्येऽपरया गच्छतो विड्डरग, 'सेग्गह' चग्रहाधिष्ठितम्, विलम्बियद भास्वतापरिभुज्य मुक्तम्, राहुगत यत्र ग्रहणमभूदिति / गृहभिन्न ग्रहविदारितमिति। गुणसम्पद्वारमाहपियधम्मो दढधम्मो, संविग्गोऽवज्जभीरु असढो य। खंतो दंतो गुत्तो, थिरव्वय जिइंदिओ उज्जू॥३४१०।। असढो तुलासमाणो, समिओ तह साहुसंगइरओ य। गुणसंपओववीओ,जुग्गो सेसो अजुग्गो य॥३४११॥ सुगमे। अथाष्टममभिव्यवहारनयमाहनेओऽभिव्वाहारो-ऽभिव्वाहरणमहमस्स साहुस्स। इयमुद्दिस्सामि सुत्त-त्थोभयओ कालियसुयम्मि॥३४१२|| गुणदव्वपज्जवेहिं, भूयावायम्मि गुरुसमाइटे। वे उद्दिद्वमियं मे, इच्छामणुसासणं सीसो // 3413 / / अभिव्याहरणमभिव्याहारः सामायिकश्रुतोद्देशादिविषयों गुरुशिष्ययोरुक्तिप्रत्युक्तिविशेषो ज्ञेयः, तद्यथा-अहमस्य साधोः कालिक श्रुतं इदमड़ श्रुतस्कन्धमध्ययनमुद्देशकं वा सविस्सामि, वाचयामि / कथम्? इत्याह- सूत्रतः, अर्थतः, तदुभयतशति / इह च सूचनात् सूत्रस्य, इयं भावना द्रष्टव्या-इदमङ्गादिक ममोदिशत, इति शिष्यणोक्ते गुरुर्वदति-उदिशामि, ततः शिष्यो भणति- 'संदिशत किं भणामि? गुरुराह-वन्दित्वा प्रवेदय, ततः शिष्यो वनभवद्धिर्मभेदमादिक मुपदिष्टम् / गुरुराह-उद्दिष्टं क्षमा-श्रमणानां हस्तेन सुत्रेण, अर्थेन,तदुभयेन च। ततः शिष्य आह-इच्छामोऽनुशास्तिम्। ततश्च गुरुराह-'सम्यग योगः कर्तव्यः' इति / अत्रेच्छाकारक्षमा श्रमणदानप्रतिपातकायोत्सर्गकरणादिकः शेषो विधिः स्वयमेव द्रष्टव्यः / समुद्देशाऽनुज्ञयारण्ययमेव विधिः, नवरं तयोर्यथा संख्य सम्यग् धारय अन्येषां च प्रवेदय, इति गुरुवचनं द्रष्टव्यमिति / भूतवादो--दृष्टिवादः, तत्राप्ययमेवोद्देशादिविधिः, केवलं द्रव्येण, गुणः पर्यायैश्व उद्दिष्टमिदम्' इति गुरुःरामादिशति / एवं च गुरुसमादिष्टे शिष्यो वदति - उद्दिष्टमिदं में, इच्छाम्यनुशास्तिम इत्यादीति / तदेवं व्याख्यातोऽभिव्याहारनयः, दिव्याख्याने चव्याख्याता आलोयणाय विणए' इत्यादि प्रतिद्वार-गाथा / अथ मूलद्वारगाथायां यदुक्तम्- 'करणम् कतिविधम?' इ'ते, तत्राहकरणं तव्वावारो, गुरुसीसाणं चउव्विहं तं च। उद्देसो वायणिआ, तहा समुद्देसणमणुन्ना।।३४१४।। गुरुशिष्या स्तद्विपयः- सामायिक विषयो व्यापारः करणम् , स च गुरुशिष्ययो स्तव्यापार श्चतुर्विधः, तच्चात् विध्यात तत्स्वरूप करणमपि चतुर्विधम् , तद्यथा-वाचयामि इ