________________ संखडि 53 - अभिधानराजेन्द्रः - भाग 7 संखडि तावन्तो दोषाः पथि गच्छता ग्रामादेमध्ये बहिश्च तिष्ठतां भवन्ति; तत इतथमेवं व्यवस्थिते सम्प्रति सुविहिता अनाहाराः सन्तोऽरण्ये वसन्तु। गुरुराहहोहिंतिन वा दोसा, तेजाण जिणो ण चेव छउमत्थो। पाणियसदेण उवा-हणओ से वेभलो मुयति।।१०२७।। हे नादक? नायं नियमो; यत्-संखडिंगच्छतामवश्यमनन्तरोक्त दोषा भवन्ति, कारणे यतनया गच्छतस्तेषामसम्भवात् ततस्ते दोषा भविष्यन्ति वा न वेत्येतत् जिनोक्तिनैव छद्मस्थो भवादृशो वेत्ति, अतो यदुक्तं भवता इत्थं गते सुविहिता अरण्यं गत्वा वसन्तु तदेतदज्ञानविजृम्भितम् / यतः पानीयशब्देनोपानही वा विद्ध, मूर्यो मुञ्चति, यो सूर्यो भवति स एवं मुशतीतिभावः / एवं भवानपि संखडिगमनमात्रे दोषोपदर्शनं श्रुत्वा यदेवं ग्रामादीन् परित्यज्य अरण्ये वासमभ्युपगच्छति, तने नमदुधचक्रवनि हृदयम्। अपिचदोसे चेव विमग्गह, पुण दोसित्तेण णिचमुज्जुत्ता। ण हि होति सप्पलोट्ठी, जीवितुकामस्स सेताए।।१०२८॥ हे नोदक ! गुणद्वेषत्वेन यूयं नित्यमुधुक्ताः सन्तो गुणान्वेषणबुद्ध्या दोषानेव विमार्गयशन गुणान्। भवन्ति तदशा अपि केचिदस्मिन् जगति ये दोषानेव केवलन पश्यन्ति न गुणनिवहम् / उक्तं च - "गुणोच्छूिते सत्यपि स्वप्रभूते, दोषेषु यन्तस्तु महान् खलानाम् / क्रमलेकः केलिवनं प्रविश्य, प्रतीक्षते कण्टकजालमेव / / 1 / / " यतो न हि-नैव सर्पलुब्धिः सर्पग्राहकत्वं जीवितुकामस्य पुरूषस्य श्रेयसे भवति, किंतु प्रत्युत मरणाय / एवं भव तोऽपि संयमगुणान्वेषणबुद्ध्या अरण्यवसनम् , तन्न श्रेयस सम्पद्यते, प्रत्युताहाराभावेनार्तध्यानादिपरिणामसम्भवात्कन्दमूलफलादिभक्षणाद्वा तस्यैव संयमस्योपघातं जनयति। आह यद्येवं ततो निरूप्यतां कथमत्र दोषा भवन्ति कथं वा न भवन्तीत्युच्यतेमण्णति उचेवगमणे, इति दोसादप्पतोय जहि गंतुं। कमगहणभुंजणे य, न होति दोसा अदप्पेणं / / 1026 / / भण्यतेऽत्र प्रतिवचनम्-यद्ययं व्याकुट्टिकया संखड्यां गच्छति दर्पतश्च गुरुग्लानादिकारणाभावेन यत्र गत्वा गृह्णाति भुक्ते वा तत्राऽनन्तरोक्ता दोषा मन्तव्याः। अथ क्रमेण गृहपरिपाट्या संखडिगृहं प्राप्तः, ततस्तत्र गहणं भोजन वा कुर्वाणस्य न दोषा भवन्ति / अदर्पण वा पुष्टालम्बनेन संखडिप्रतिज्ञयाऽघि गच्छतो नदोषा भवन्ति। इदमेव भावयतिपडिलेहियं च खेत्तं, पंथे गामे य भिक्खवेलाए। गामाणुगामियम्मि य, जहि पायोग्गंतहिं लभते॥१०३०|| मासकल्पस्य वर्षावासस्य वा योग्यं क्षेत्रं प्रत्युपेक्षितं गन्तुं प्रस्थितानां / पथि मार्गे वर्तमानानां यद्वा तस्मिन्नेव ग्रामे प्राप्तानां संखडिरूपस्थिता। उभयत्राऽपि यदि भिक्षावेलायां भक्तपानं प्राप्यते तदा कल्वपते गन्तुम्। ग्रामाऽनुग्रामिकेऽप्यनियतविहरतां यत्र भिक्षावेलायां प्रायोग्यं प्राप्यते तत्र ग्रहीतु लभते नान्यत्रेति। अथैनामेवगाथांव्याचष्टे वासाविहारखेत्तं, वचंताणंऽतरा जहिं भोज्जं / अत्तट्ठिताणं तर्हि, भिक्खमडताण कप्पेञ्जा॥१०३१।। वर्षाविहारो नाम वर्षावासस्तत्प्रायोग्य क्षेत्रं व्रजतामन्तरा पथि यत्र भोज्य-संखडी भवति / आह चूणिकृत्-"भोजन्ति वा संखडि त्ति वा एगट्ठ" तत्र ग्रामादावन्यार्थे स्थितानां सार्थमत्र स्थितानां न तु संखडिनिमित्तं गृहपरिपाट्या चभिक्षामटता संखडिं गत्वा भक्तपानं ग्रहीतुं कल्पते। कुत इति चेदुच्यतेनऽत्थि पवत्तणदोसो, पडिवाडीपडित मोण वाइण्णा। परसंसट्ठ अविलं-बियं च गेण्हंति अणिसण्णा।।१०३२।। नास्ति तत्र संखड्या गमने प्रवर्त्तमाना दोषाः परिपाट्या पतितं - प्राप्तावसरं यतस्तत्र भक्तपानं गृह्णाति न तदेवैकं गृहमुद्दिश्य गत्वेति। मो इति पादपूरणे / न वा सा संखडी आकीर्णा जनाकुला परसंसृष्टं च गृहस्थादिपरिवेषणनिमित्तं हस्तो वा मात्रक वा संसृष्टम, अवलम्बितं च तत्र प्राप्ताः सन्तो गृह्णन्ति / भिक्षावेलायां गमनात्तत्क्षणादेव भक्तपानं लभन्ते न पुनरूपविष्टाः प्रतीक्षन्ते इति भावः। किंचसंतन्ने ववराधा, कजम्मिजतो णिदंसवजेसु। जो पुण जतणारहितो, गुणा वि दोसायते तस्स॥१०३३।। सन्ति-विद्यन्ते अन्येऽप्यनेषणीयग्रहणादयोऽपराधाः / येषु कार्ये ज्ञानादौ यतः प्रयन्तं कुर्वन् प्रतिसेवमानोऽपि न दोषवान् भवति / यः पुनयातनारहितः प्रवर्तते तस्य गुणोऽपि दोषायते-दोष इव मन्तव्यः / असढस्सऽप्पडिकारे, अच्छेज्जततो ण कोइ अवराधो। सप्पडिकारे अजतो, दप्पोण वदोस वी दोसा॥१०३४|| अशठस्य-रागद्वेषरहितस्याप्रतीकारे प्रतिसेवनां विना नास्त्यन्यो यस्य प्रतीकार इत्येवलक्षणे अर्थ -संखडिगमनादौ यतमानस्य यतनां कुर्वतो न कोऽप्यपराधो भवति। यस्तु स प्रतीकारे परिहर्तुं शक्ये अर्थे अयतोन यतना करोति-सेवते तस्य द्वयोरप्ययतनादर्पयोर्दोषा भवन्तिकर्मबन्ध इत्यर्थः। यत एवमतःनिद्दोसा आइना, दोसवती संखडीयऽणाइण्णा। सुत्तमणाइण्णाए, तस्स विहाणा इमे होति॥१०३५|| निर्दोषा- वक्ष्यमाणदोषरहिता संखडी आचीण साधूनां गन्तुं कल्पनीया, या तुदोषवती सा अनाचीर्णा। तत्र सूत्रमनाचीणमिवावतरति, नतत्र संखडिप्रतिज्ञया रात्री वा विकाले वा गन्तव्यम् / तस्याश्वानाचीर्णाया अमी भेदा भवन्ति। तानेवाहजावंतिया पगणिया, सक्खेत्ताऽखेत्तबाहिराहारा। अविसुद्धपंथगमणा, सपचवाया य भेदाय // 1036 / / यावन्तो भिक्षाचरा आगमिष्यन्ति तावद्दातव्यमित्यभिप्रायेण यस्या दीयते सा यावन्तिका / दश शाक्याः, द