________________ सामाइय 743 - अभिधानराजेन्द्रः - भाग 7 सामाइय कीरइ तन्नाम न सो, दव्वादत्थंतरभूओ // 2671 / / ल्यः, लनता, तिरोभाव इत्यनर्थान्तरम् / प्रकाशः, प्रकटस्वम, आविर्भाव इत्यप्यभिन्नार्थम् / लयश्च प्रकाशश्च लयप्रकाशी पर्यायाणगाविर्भावतिरोभावा लयप्रकाशाभ्यां लयप्रकाशरूपतया परिणमन-- परिणामो लयप्रकाशपरिणामः स एव तन्मात्रं तस्य यदि तत्तद्विशपबुझ्यभिधाननिबन्धनत्वेन पर्यायोपचारः क्रियते, तदा तन्नभिति नामशब्दोऽभ्युपगमे, न्याभह तदित्यर्थः, केवलं नासौ पर्यायो वारतवः कोऽपि द्रव्यादर्थान्तरभूतो विद्यत इत्येतदेव भुजमुत्क्षिप्य ब्रूम इति। यदि न वास्तवः पर्यायः किन्तु कल्पितः तर्हि खरविषाणस्याप्यसो कथन भव ते कल्पनामात्रस्य तत्रापि सुकरत्वात् ? इत्याह-- दव्वपरिणाममेत्तं, पज्जाओ सो य न खरसिंगस्स। तदपज्जवं न नज्जइ, जं नाणं नेयविसयं ति / / 2672 / / विशिष्टो द्रव्यपरिणाम एव द्रव्यपरिणाममात्रं पर्यायो नान्यः सचन द्रव्याद भिन्नः, तशाऽनुपलम्भात् / नाप्यसौ खरशृङ्गस्य पर्यायस्य द्रव्यपरिणामत्वात, खरशृङ्गस्य च द्रव्यत्वाभावात्। अत एव तत् खर शृङ्गमद्रव्यत्वदपर्याय सदन ज्ञायते केवलिना, यतो ज्ञान ज्ञेयविषय ज्ञेयग्राहित्वेन प्रवर्तत। त घेह ज्ञेयविषयं नास्ति, खर-विषाणस्याभावरूपत्वात् / अत एव नियुक्तिकृता प्रोक्तम्- 'अपज्जेव जाणणा नत्थि' इति गाथापञ्चकार्थः / तस्वमवसितं सप्रसङ्ग 'किं सामायिकम्? इति द्वारम। विशे० आ० म०। आ० चू०। (निर्गमद्वारम्, 'णिग्गम' शब्दे चतुर्थभागे 2051 पृष्ठ उक्तम् / ) निर्गमद्वारशेषः तदेव घोढा निर्गमोऽभिहितस्तत्र जिनगणधरलक्षणद्रव्यनिर्गमभणने-नेवावसितो द्रव्यनिगमः। इदानी क्षेत्रनिर्गम प्रस्तुतमप्यतिक्रम्य अन्तरङ्गत्वात्कालनिर्गमम्भिधित्नुर्भाष्यकारः प्रस्तावनामाहजिणगणहरणिग्गमणं, भणियमओ खेत्तनिग्गमावसरो। कालंतरंगदरिसण-हेओ तु विवज्जओ तह वि / / 2026 / / तदित्थं 'जनगणधरलक्षणद्रव्यस्य निर्गमन भणितमत ऊर्व 'नाम ठवणा दवेए, खित्ते काले तहे व भावे य' इति निर्देशक मप्रामाण्या क्षेत्रनिर्गमस्यावसरः परं तथापि विपर्ययः कालनिर्गमनं तावदभिधाय ततः क्षेत्रनिर्गमो भणिव्यत इत्यर्थः / किमर्थम्-इत्याहकालस्या नरड़त्वदर्शनहेतोः अयमभिप्रायः काल एव व्यस्यान्तरड़: क्षेत्रं तु बहिरङ्गम्, अतो द्रव्यनिर्गमानन्तरमन्तरत्वात्कालनिर्गमनभिधायपक्षात्क्षेत्रनिर्गममभिधास्यति 'नाम ठवणा दविए ' इत्यादिगाथायां : नियुक्तिकृता क्षेत्रस्याल्पवक्तव्यत्वादन्यथोपन्यासः कृत इति / विश० (निर्देशः ‘णिद्देस' शब्दे चतुर्थभागे 2073 पृष्ठे उक्तः।) (पुरुषद्वारम् पुरुषभदाः, केन पुरुषेण प्रज्ञापितं सामायिकमिति च 'पुरिस' शब्दे पक्ष-रभागे 1011 पृष्ठे उक्तम्।) (प्रत्ययद्वारम्, प्रत्ययनिक्षपः 'पाय' शब्दे पञ्चमभागे 123 पृष्ठ उक्तः।) सामायिकस्य प्रत्ययः 'सब्वे तित्थयरा वि य ण सामाइयं करेमाणा एवं, भणंति-'करेमि सामाइयं सव सावज जोग पच्चवखामि जावजीवाए तिविहं तिविहेणं जाव वासिराम"भदंत" इति न भणन्ति, तथाकल्पत्वात् / आ०म०१ अ०(लक्षणद्वार लक्षणभेदाश्च लक्खण' शब्दे षष्ठे भाग उक्ताः ) (73) अथ सामायिकरय वैशेषिकलक्षणप्रतिपादनार्थमाह'अथवापी' त्यादि, अथवाऽपि भावस्य-सामायिकस्य लक्षणमनुस्वारलापोऽत्र द्राच्यः चतुर्विध श्रद्धानादि एतदेव प्रदर्शयिषुराहसद्दहणजाणणा खलु,विरई मीसा य लक्खणं कहए। ते वि निसामेति तहा, चउलक्खणसंजुयं चेव // 753 / / इह सामायिकं चतुर्विधं भवति तद्यथा-सम्यक्त्यसामायिकम्, श्रुतसामायिकम, वारित्रसामायिकम, चारित्राचारित्रसामायिक च। अस्य यथायोगलक्षणं 'सधहण' त्ति-श्रद्धाण लक्षणमिति योगे सम्यक्त्वसागासिकस्य जाणण' त्ति ज्ञानं-ज्ञा, संवित्तिरित्यर्थः, सा च लक्षणं श्रुतसामायिकस्य / खलुशब्दो निश्चयतः परस्परसापेक्षत्वाविशेषणार्थः / तथा 'विरई' इति विरमणं विरतिः सर्व्वसावधयोगविनिवृत्तिः, सा च चारित्रसामायिकरय लक्षणं 'पीराा य' त्ति-मिश्रा-विरत्यविरतिः सा च चारित्रसामायिकस्य लक्षणम,कथयतीत्यनेन स्वमनीषिकापोहमाह भगवान जिन एवं कथयति, तस्य च कथयतस्तेऽपि गणधरादयो निशाभयन्ति-शृण्वन्ति / तथा तेनैव प्रकारेण चतुर्लक्षणसंयुक्तमेव / उक्त लक्षणद्वारम। आ०म०१ अ०। आ००। स्पर्शनाद्वारमाहसम्मत्तचरणसहिया, सव्वं लोग फुसे निरवसेसं / सत्त य चोद्दस भागा, पंच य सुयदेसविरईए।।२७८२।। सम्यक्त्वचरणसहिताः-सम्यक्त्वचरणयुक्ताः प्राणिन उत्कृष्टतः सर्व लोकः स्पृशन्ति / किं बहिव्याप्त्या? नेत्याह- निरवशेषप्रतिप्रदेशमाल्याऽराख्येयप्रदेशात्मकमपीत्यर्थः / एते च केवलिसमुदधातावस्थायां केवलिना द्रष्टव्याः। 'जघन्यतस्त्वसंख्येयभागं स्पृशन्ति' इति अजयमेव द्रष्टव्यम / 'सत य चोहसभागा पंच य सुयदेसविरईए' त्तिश्रुतदशविरत्योरिति यथासङ्ख्येन सम्बध्यते, तद्यथा-श्रुते श्रुतस्य समचतुर्दशभागा: स्पर्शनीयाः चशब्दात-पक्षच देशविरतौ देशविरतस्य पक्ष चतुर्दशभागाः स्पर्शनीयाः, चशब्द-द-व्यादयश्चेति / इयमत्र भावना- कश्चित तपोधनः श्रुतज्ञानी अनुत्तरसुरेष्विलिकागत्या समुत्पहामानो लोकस्य सप्तचतुर्दश-भागान स्पृशति,एकारज्जुललॊकस्य चतुर्दशभाग उच्यते / ततश्च सप्त रज्जूः स्पृशतीत्युक्त भवति / एखगुत्तरत्रापि भावार्थो विज्ञेयः। चशब्दात कोऽपि सम्यगदृष्टिः श्रुतज्ञानी पूर्व नरके बतायुष्कः पश्चाद् विराधितात्यक्तसम्यक्त्वः षष्ठपृथिव्यामिलिकागत्या समुत्पद्यमानो लोकस्य पञ्च चतुर्दशभागान् स्पृशति। देशविरतरत्वच्युत-सुरेष्विलिकागत्या समुत्पद्यमानो लोकस्य पक्ष चतुर्दशभागान् स्पृशति, चशब्दात्- शेषसुरालयेष्विलिकागत्या समुत्पद्यमानो लोकस्य व्यादींश्चतुर्दशभागान् स्पृशति / आहनन्यन्यत्र 'छलच्चुए' इति पठ्यते तत् कथमिहोच्यते समुत्पद्यमानः