________________ सामाइय 735 - अभिधानराजेन्द्रः - भाग 7 सामाइय सामान्येनाक्षरात्मकमत्राङ्गीकि यो ततो यथोक्तायाः अणेरसड -- ख्याततमे भागे यावन्तो नभःप्रदेशास्तावन्तो विवक्षितकाल सामान्य - श्रुतरयोत्कृष्टतः प्रतिपत्तारो लभ्यन्ते, जघन्यतस्त्वेको द्वौ वेति / 'सहपारगमो विरइ' नि. कदाचिद विवक्षितकाले उत्कृष्टतः राहसागशः सहस्रपरिमानथा सहसपृथक्त्वं विरतः प्रतिपत्तारो भवन्ति, जघन्यतस्त्वेका द्वौ वेति / तदेवमुक्ताः प्रतिपद्यमानकाः। विशे० आ० म० अथ पूर्वप्रतिपन्नान प्रतिपादयन्नाहसम्मत्तदेसविरया, पडिवण्णा संपई असंखेज्जा। संखेज्जा य चरित्ते,तीसु वि पडिया अणंगुणा // 2765 / / सम्यक्त्वदेशविरताः पूर्वप्रतिपन्नाः साम्प्रत वर्तमानसमये जघन्यत उत्कृष्ट श्वासङ्ख्येयाः प्राप्यन्ते, किन्तु जघन्यपदादुत्कृष्टपदे विशेषाधिकाः / एते च प्रतिपद्यमानकेभ्योऽसङ्ख्येयगुणाः। सख्येयाश्चारित्रे प्राक् प्रतिपन्नाः। एते तु स्वस्थाने प्रतिपद्यमानकेभ्यः सइख्येयगुणाः / त्रिभ्योऽपि चरण-देशसम्यक्त्वेभ्य एतानेव चरणगुणान प्राप्य ये प्रतिपतितास्तेऽनन्तगुणाः। तत्र सम्यगदृष्ट्यादिभ्यः प्रतिपद्यमानकेभ्यः पूर्वप्रतिपन्नभ्यश्च चरणप्रतिपतिता अनन्तगुणाः, देशविरतिप्रतिपतितास्तुतेभ्योऽसंख्येयगुणाः / सम्यक्त्वप्रतिपतिताः पुनस्तेभ्योऽसङ्ख्येयगुणा इति विशेषो द्रष्टव्य इति। (68) तदेवमत्र श्रुतवर्जसामायिकत्रयस्य पूर्वप्रतिपन्नाः प्रतिपतिताश्चोक्ताः अथ श्रुतमाश्रित्याहसुयपडिवण्णा संपइ, पयरस्स असंखभागमेत्ताओ। सेसा संसारत्था, सुयपडिवडिया हु ते सव्वे / / 2766 / / सम्यग मिथ्यारूपस्य सामान्यतोऽक्षरात्मकस्य श्रुतस्य ये पूर्वप्रतिपन्नास्ते साम्प्रतं वर्तमानसमये प्रतरस्यासख्ये यभागमात्रा भवन्ति / घनसमचतुरस्रीकृतलोकप्रतरस्यासड् ख्येयभागवर्तिनीष्वसङ्ख्येयासु श्रेणिषु यावन्तो नभःप्रदेशास्तावन्तो विवक्षितसमये सामान्यश्रुतस्य पूर्वप्रतिपन्ना लभ्यन्त इत्यर्थः / श्रुतप्रतिपन्नप्रतिपद्य- | मानकेभ्यस्तु ये शेषाः संसारस्था जीवाः भाषालब्धिरहिताः पृथिव्यादय इत्यर्थः, ते सर्वेऽपि भाषालब्धिं प्राप्य प्रतिपतितत्वात सामान्यश्रुतात् प्रतिपतिला मन्तव्याः न हि निरादिके संसारे भ्राम्यद्भिस्तैर्भाषालब्धिःपूर्व नलब्धेत। ते च सम्यक्त्वादि प्रतिपतितेभ्योऽनन्तगुणा इति स्वयमेव दष्टव्यम्। इति नियुक्तिगाथात्रयार्थः / 'सेढीअसखभागो सुए' ति- इत्यस्य व्याख्यानं भाष्यकारः प्राहसंवट्टियचउरस्सी-कयस्स लोगस्स सत्तरज्जूओ। सेढी तदसंखिज्जइ-भागो समए सुयं लहइ / / 2767 / / उक्तार्था। 'सुयपडिवण्णा संपइ पयरस्स' इत्यादेव्याख्यानमाहसा सेढी सेढिगुणा, पयरं तदसंखभागसेढीणं / संखाईयाण पए, सरासिमामा सुयपवन्ना / / 2768|| इयमपि गतार्था / नवरं श्रेणिः श्रेण्या गुणिता प्रतरो मन्तव्यः। 'सम्मादसविरया पलियम्स' इत्यायुक्तम्, तत्र सम्यक्त्वप्रति... दामानकादीना संख्यातीतत्वस्य तुल्यत्वादल्पवहुत्वं पूर्व न विज्ञातम्, द भाष्यकारः प्राहसइ संखाईयत्ते, थोवा देसविरया दुविण्हं पि तदसंखगुणासम्म-द्दिट्ठी तत्तोय सुयसहिया।।२७६६।। मीसे पवज्जमाणा,सुयस्स सेसपडिवन्नएहिंतो। संखाईयगुण चिय, तदसंखगुणा सुयपवन्ना // 2770 / / राग्यसत्यदेशविरतानामुभयेषामपि प्रतिपद्यमानकानां पल्योपमासडख्येयभागवतर्तित्वेन संख्यातीतत्वेऽसंख्येयत्वे तुल्येऽपि सति योरप्यनयो राश्योः स्तोका देशविरताः प्रतिपद्यमानकाः, सम्यगदृष्टयः प्रतिपद्यमानकास्तेभ्योऽसंख्ये यगुणाः,तेभ्यश्वप्रतिपद्यमानसम्यगदृष्टिभ्यः श्रुतसहिताः सामान्य श्रुतप्रतिपद्यमानकाः असंख्येयगुणाः / मिश्रेमिलिते समुदितेऽपीत्यर्थः, सम्यगदृष्टिदेशविरतराशिद्वयेऽवधौ ध्यदस्थापिते सामान्यश्रुतस्य ये प्रतिपद्यमानकास्ते, शेषेभ्यः सम्यग्दृष्टिदेशविरतेभ्यो मिलितेभ्यः प्रतिपन्नकेभ्यः पूर्वप्रतिपन्नेभ्य इति भावः, 'संखाईयगुण चिय' त्ति-संख्यातीतगुणा एवासंख्यातगुणा एवेत्यर्थः / तदनेन श्रेणेरसंख्यातभागवृत्तित्वात सामान्येन श्रुतप्रतिपद्यमानकानां प्राचुर्य सूचितम् / एवं नाम ते सामान्य श्रुतप्रतिपद्यमानका बहवो ये न शेषेभ्यः-समुदितसम्यग्दृष्टिदेशविरतेभ्यः पूर्वप्रतिपन्नेभ्योऽप्यसंख्यातगुणाः 'तदसंखगुणा सुयपवन्न' ति-तेभ्योऽपि श्रुतप्रतिपद्यमानकेभ्यस्तस्यैव श्रुतस्य ये पूर्वप्रतिपन्नास्तेऽसङ्ख्यातगुणा इति। अथ पूर्वप्रतिपन्नाना च प्रतिपद्यमानकानां च सम्यग्दृष्ट्यादीना स्वस्थानेऽल्पबहुत्वमाह सट्ठाणे सट्ठाणे, पुव्दपवण्णा पवज्जमाणे हिं। हुंति असंखिज्जगुणा,संखिज्जगुणा चरित्तस्स // 2771 / / सम्यक्त्वयुक्तश्रुतदेशविरताना स्वस्थाने स्वस्थाने पूर्वप्रतिपन्नाः प्रतिपद्यमानके भ्योऽसंख्येयगुण; चारित्रिणां तु विशेष, तद्यथासर्वस्तोकाः स्वस्थाने चारित्रिणः प्रतिपद्यमानकाः , पूर्वप्रतिपन्ना-स्तु सख्येयगुणा इति। अथ सम्यक्त्वादिप्रतिपतितानामल्पबहुत्वमाहचरणपडिया अणंता, तदसंखगुणा य देसविरईओ। सम्मादसंखगुणिया, तओ सुयाओ अणंतगुणा / / 2772 / / चारित्रं प्राप्य ये प्रतिपतितास्ते सम्यक्त्वादिप्रतिपद्यमानपूर्वप्रतिपन्नकेभ्यः सर्वेभ्योऽप्यनन्ता अनन्तगुणाः, देशविरतिप्रतिपतितास्तेभ्योऽसङ्ख्यातगुणाः, सम्यक्त्वप्रतिपतितास्तेभ्योऽसङ्ख्यातगुणाः, तेभ्योऽपि श्रुतात् प्रतिषतिता अनन्तगुणा इति। 'सेढी असंखभागो सुए' इत्यादि यदुक्तम्, तच किं सामान्यश्रुतं सम्यक्तवश्रुतं वेह गृह्यते, इत्याशङ्कायामाहसामण्णं सुयगहणं, ति तेण सव्वत्थ बहुतरा तम्मि / इहरा पइ सम्मसुयं,सम्मत्तसमा मुणेयव्वा / / 2773 / /