________________ सामाइय 732 - अभिधानराजेन्द्रः - भाग 7 सामाइय ति- तरिसो देवलोओ, अण्णारिसो, अतो अणतगुणो। तओ ताणि अमहियजातविम्हयाणि पव्वइयाणि / एवं उस्सवेण सामा-इयलभा ।।६।'इड्डित-दसण्णपुरेणगरे दसण्णभद्दो राया, तरस पंच देवीसयाणि ओरोहा, एवं सो रूपेण जोव्वणेण बलेण य वाहणण य एडिबहो, एरिय त्थि ति अण्णस्स चितइ। सामी समोसरिओ दसण्णकूड पव्वते। लाह सो चिंतेइ-तहा कल्लं वंदामे जहा ण केणइ अण्णण बंदियघुब्यो,तं / अब्भत्थियं सक्को णाऊण चिंतेइ-बराओ अपाय पाणति / ती सया माझ्या समुदरण णिग्गओ बंदिर सबिङ्गिए, को य देवरस्था एरावा विलग्गो, तस्स अट्ट मुह विउब्वइ, मुहे बदद बिउटवई, दत२ अह अह पुक्खर-णिओ विउव्वेइ, एमक्काए पुक्खरण अ१२ पाउम विउव्वेइ, पउम 2 अह अट्ठ पत्ते विउल्लेइ. पत्ते 2 अ 2 पत्तीसबहाण दिव्वाणि गाडगाणि विउच्वइ / एवं सो सविटीए उवगिजमाणो आओ तर 40 दिलगो चेव तिक्युत्तो आदाहिण पयाहि सःमि . साद सो हत्थी अग्गपादेहि भूमीए तिओ.ताहेतस्स हाशि:-सराणाकड पाने देवतापसारण अग्गपायाणि उद्विताणि तओ सणामतं परागपादगो त्ति / ताहे सोटसण्णभद्दो चितेइ-रिसा कओ उहाण इडि हि अहो करल्ल ओऽणेण धम्भो, अहमविकरमि, ताहमा सबछडुलण १८.पइओ एवं इड्डीए स्गमाइय लहइ।।१०।। (आव०)। __ अहवा इमेहिं कारणेहि लभीअमुट्ठाणे विणए, परक्कमे साहुसेवणाए य ! सम्मइंसणलं भो, बिरयाविरईइ विरईए // 4 // अभ्युत्थाने सति सम्यग्दर्शनलाभो भवतीति विका, विनीतो मिति / सायनात्याविनये--अजलियग्रहादादिति, पराधी वायत / रालि, साधुसे बनायां च सत्य कति पियापरयाद ! सम्यग्दर्शनलामा गत तीत्यवाहार:: विस्ता बिरतच विरतेश्वात गाथार्थ:: कथमिति द्वारं गतम्। आव०१ अता अपन कलधीरिणोः - धिकारः, तथा कर्मणक्षये सति प्राप्यते सामायिक यशाप्रचण्डकोशिकन उपशम सत्यवाप्यते यथा अङ्गर्षिणा तथा मनोवाकाययोगे प्रशस्त लभ्यते बोधिः--सामाचिकमिति / आ०म०१ अ०। (अनुकम्पादिभिरबाध्यते सामायिक-मिति, अनुकम्पादिशब्देषु कथानकानि गतानि।) कारणभेदाः 'कारण शब्द तृतीयभाग 465 पृष्ठ उत्ताः / ) (अत्रत्या व्याख्या सकार' शब्दऽस्मिन्नेव भागे गता।) तदेवं नामादिभेदतश्चतुविधकारणं विचार्य प्रस्तुत येनाधिकारस्तदाह- 'अहिगार पसत्थ न्थ' ति-इह सामायिक विद्यार्यभाण प्रशस्तन भावकारणना-- धिकारः / सामायिकाध्ययन हि क्षायोपशमिकभावरूपं वर्तत / स च प्रशस्तः, मोक्षकारात्वात् अतो युक्तमुक्तम्- प्रशस्तभावकाराोनाआधिकारः इति विश (66) अथकारणद्वार एव कारणवक्तव्यतानुगतप्रसाड़तः किश्चिदाहतित्थयरो किं कारण , भासइ सामाइय तु अज्झयणं? तित्थयरनामगोत्तं, बद्धं मे वेइअव्वं ति॥२१२२॥ तीर्थकरः किं कारण-कि निमित्। भाषत सामायिकाध्ययनम? तुशब्दाद- अन्यानि चाध्ययनानि. केवलज्ञानोत्पमितरतस्य कृतकृत्यत्वात् किं तद्भाषणेन ? इत्यभिप्राय / अनओच्यते--तीर्थकर इति नाम- गोत्रं संज्ञा यस्य तत् तीर्थकरनामसंज्ञक कर्म पूर्व मया बद्ध तदिदानीमनेन प्रकारेण वेदितव्यम्, इत्यनेन कारणेनस तद भाषत इति : पुनरत्रैव च विनयप्रनमुत्तरं चाहतं च कहं वेइज्जइ, अगिलाए धम्मदेसगाईहिं / बज्झइ तं तु भगवओ, तइयभवो सक्कइत्ता णं / / 2123 / / नियमा मणुयगईए, इत्थी पुरिसेयरो व सुहलेसो। आसेविय बहुलेहिं बीसाए अन्नयरएहिं / / 2124 / / एतयोव्याख्यानं पूर्ववदेव, नवरं तत् पुनस्तीर्थकरनामकर्म द्ध सत् कथ देताते? इति प्रश्रः। अत्रोत्तरम्- अग्लान्या-निदन धर्म - देशनादिभिः तच्च भगवतस्तीर्थकरस्यैव-- यस्तीर्थको भविष्यति तस्येव बाध्यत-बन्धमायाति / कदा? इत्याह-सिद्भिगमनभवात तृतीयभव याचदवष्लष्क्य-अपसृत्य ! इदमुक्तं भवति-अनेन बद्धन भवत्रयमेव संसारेऽवतिष्ठते, ततः सिध्यति एकस्तावत् स एव मनुष्यभवा यत्र तद् बध्यत, द्वितीयरतु देवभवः, नरकभयो वा तृतीयभवतुतीकरो भूल्या सिध्यति / तच्च नियमाद मनुष्यगता-वेव प्रारम्भमाश्रित्य सम्यग्दृष्टिमनुष्यो बध्नाति, नान्यगतावन्यः। कथंभृतो मनुष्यः? इत्याहसी पुरुषः,इतरो वा पुरुषः नसक-वेदको मन्त्रादिकारणैरुपहतपुरुषवेद: सन यो नपुंसक न तु विलष्टः पण्डकादिरित्यर्थः / कथंभूतः पुनः र गादिः? इत्याद.--सम्यग्दर्श-नादिगुणयुक्तत्वात्, शुभ लेश्यः / कै. पुनः कारणैः सोऽपि बध्नाति? इत्याह- 'अरहंत सिद्धपवयण' इत्यादिना पूर्वमभिहितबहुले पुनः पुनरासे वितैः सम्पू गैर्विशत्या कारण अन्यतरक्कदिव्यादिभिर-तिपुष्टिं नीतारेति। (67) एवं तीर्थकृतः सामायिकाध्ययनभाषणकारणमनिधाय, अथ गणभृतामाशाद्वारेण तच्छ्रवणकारणमभिधित्सुर ह.. गोयममाई सामा-इयं तु किं कारणं निसाति। नाणस्स तं तु सुंदर--मंगुलभावाण उवलद्धी॥२१२५॥ होइ पवित्तिनिवित्ती, संजमतवपावकम्मअग्गहणं / कम्मविवेगो य तहा, कारणमसरीरया चेव // 2126|| कम्मविवेगो असरी-रयाइ असरीरयाऽणबाहाए। हो अणबाहनिमित्तं, अवेयणुअणाउलो निरुओ॥२१२७॥ निरुयत्ताए अयलो, अयलत्ताए य सासओ होइ। सासयभावमुवगओ, अव्वावाहं सुहं लहई॥२१२८|| गोतमादयो गणधराः किं कारणं-किं निमित्त--कि प्रयोजन सामायिक निशमयन्ति-शृण्वन्ति ? इत्याह-'नाणस्।' ति-विभक्तव्यत्ययाच्चतुर्थीह द्रष्टव्या, सा च तादर्थ्य, ततश्च ज्ञानार्थ, जानायत्यर्थः तेषां भगवदनारविन्दनिर्गतं सामायिकमिदं श्रुत्वा तदर्थविषय झानभुत्पद्यत इति भावः। तत्तु ज्ञानं सुन्दरमगुलभावाना भाऽशुभप