________________ सामाइय 731 - अभिधानराजेन्द्रः - भाग 7 सामाइय कारसवरिसो साओ, लेहसालाओ आगतो रोयति- देहिमे अतं. मा / जाया-अत्थि धम्मफलं ति, तो मह हिरण्णादि वदति, ता पुण्ण करमि उपज्झाएण हम्महामि त्ति / ताए ताओ संवलथइयाला मायमा त्ति कलिऊण भोयणं कारितं, दाणं च णेणं दिण्णं / ततो पक्ष रज्ज दिण्णो,णिग्गता खायंतो तत्थ रयणं पासति, लेहचेडएहि हि तहि / उवेऊण सकततंबमयभिक्खाभायणकडुच्छुगोवगरण दिसापा--- पूवियस्स दिए: दिवे दिवे अम्ह पोल्लियाओ देहि त्ति / इम!- विजिभित क्खिस्तादसाण मज्झतावसो जातो। छट्ठमातो परिसडियपटु पनाणि भोयगे भिंदति नेण दिट्टाणि, भणति सुंकभएण कलाणि, तेहिं एयणहि आणि काण आहारेति। एवं सेचिट्ठमाणस्स कालेण विभंग--णाणं समुप्पन्न तहेव पवित्थरितो / से लणओ य गंधहत्थी णदीप नंतर मन्दिा राया संखज्जदीकरामुद्दविसय, ततो गरमागतूण जधो-बलद्धे भावे आदण्णो, अभ्यो भणति--जइ जलकतो अन्थि तो छति, रा! रायल पणति गाला साधवो दिट्टा,तेसिं किरियाकलावं विभंगाणुसारण अतिबहुअत्ताणा रतारण चिरेण लाभाहिति विकाऊण पडहओ लोएभागाररा विसुद्धपरिणामस्स अपुव्यकरण जातं, ततो कवली संवुत्ता माप्किडिता जो जलकतं इति तस्स राया रज्ज अद्ध धूत व दति ता त्ति / / 6 / / (आव०) / इदाणिं वसणेण,दो भाउगा सगडेण वचंति, पखिएण दिणणो णीतो उदग पगासित, तंतुओ जाणतिथलं गीता. मुक्को, / चक्कुलेण्डा य सगडवट्टाए लोलति, महलेण भणियं-उब्वत्तेहि भंडि. / राया ये ति. कतो? पुवियस्स पुच्छति-कता एस तुन्स. निव्वध इतरेण बाहिया भंडी, सा सन्नी सुणेति, छिण्णा चक्कण, मता इत्थिया रािष्ट्र-कय--पुणगातेग दिण्णा गया तुट्टो, कस्म अणास्स होहिति? जाया हत्थिणापुरे णगरे,सो महज-तरो पुव्वं मरिता तीसे पोट्टे आयाओ राणा साविऊण कल्पुण्णओ धूताए दिवााहेता, विस ओस पियो, पुत्तो जाओ, इहो, इतरो वितीसे चेव पोट्टे आयाओ, जं सो रखवण्णोतं मागे भुजति / गणिताने आगता भणति-पचिरं काल अहं वणी-बंध सा चितेति-सिलय हाविजामि, गब्भपाडणे हें विण पडति,सआ सो अच्छिता,सव्यवेतालीओ तुम अट्टाए गवसाचिताओ. ध दिक्षा नि, जाओ दासीए हत्थे दिण्णो,छडुहि, सो सेटिणा दिह्रोणिज्जतो, तेण घेत्तण कतपुण्णओ अभयं भगति--एत्थ मम चत्तर महिलाओं, संच धरण अण्णाए दासीए दिण्णो,सो तत्थ संवडइ। तत्थ महलगरस णामं राययाणामि, ताहे चेतियधरं कले, लेप्याजकरवो कलपुण्ण-गसरिसा कता, ललिओ इयरम्स गमदत्तो / सो महल्लो जं किंचि लहइ तता तस्स दि तस्स अच्चणिया घोसाविता. दो य वाराणे कताणि, एगण पवसी एगेण देति, माऊए पुण अणिहो, जहि पेच्छइ तहिं कट्ठादीहिं पहणइ। अण्णया णिप्फेडो। तत्थ अभओ कतपुण्णओ य एमत्थ बाखभासे आसणवस्मथा इदमहो जाओ, तआ पियरेण अप्पसागारिय आणी ओ आसंदगस्स हट्ठा अच्छति, के मुदी अणना, जधा पडिमपवेसो अणिय करेह / णयर / कओ, जेमाविज्जई, ओहाडिओ ताहे कहवि-दिहो, ताहे हत्य पण घोसितं- सल गहिलाहि एत्तव्व, लोगोऽवि एति। ता आऽपि गताओ, कडिओ चणियाए पक्खितो, लाहे सो रुवइ, पिउणा हाणि ओ. -यंतरे घेडरूवाणि लत्थ वप्पो त्ति उच्छंगे णिविसति, णाताओ तेण / थेर साह भिक्खरस अतियाओ! सिट्टिणा पुच्छिओ- भगवं ! माउए पुत्लो अंबाडिता, नाऽदि आणिलाओ, भोगे भुंजति सत्तहि वि राहिलो। अणिहाला भवइ, किह पण? ताहे माणति - "यं दृष्टा वर्धते बद्धमाणसाने व समासरितो कतपुण्णओ सामि दिऊण पुच्छति- क्राधः, स्नह परिहायता स विज्ञया मनुष्येण एष मे पूर्ववैरिकः / / 1 / / यं अपणो सधति विपात्रे च / भगवता कथित-पायसदाण, संवर्गण पव्वइतो। दृष्ट्वा वर्धत स्नेहः, क्रोधश्च परिहीयते / स विज्ञेयो मनुष्यण, एष में एव दाणेण सामाइयं लब्भति / / 4 / इदाणिं विणएणमगधविसए गोव- पूर्वबान्धवः / / 2 / / ताह सो भणइ-भगव ! पवावेह एय? बाढति रगाम पुप्फसालो गाहावती, तस्स भद्दा भारिया,पुत्तो से पुप्फसा- विसज्जिओ पव्वइओ। तसिंआयरियाण सगासे भायावि सेणेहाणुरागेण लसुओ / सो मातापिरं पुच्छति-को धम्मो? तेहि भण्णति-माता-पितर पव्वइओ, ले साहू जाया इरियासमिया, अणिस्तिं तव करेंति। ताहे सो सुरुसूसितां- "दो चेव देवताई, माता य पिता य जीवलो...मम्मि / तत्थ णिदाणं करेइ-जइ अस्थि इमस्स तवणियमसंजमरस फलं लो तत्थ वि पिया विसिहो, जरस बसे वट्टत माता / / 1 / / '' 'सा ताण पण आगमसाण जणभणणयणाणंदो भवामि, घोर तव करेत्ता देवलोयं गओ मुहधावणादिविभास', देवताणि व ताणि सुस्सूसति। अम्णता नामभोइओ ततो चुओ वसुदेवपुत्तो वासुदेवो जाओ। इयरोऽवि बलदेवी एवं तेण आगतो, त णि संभताणि पाहा! काति, सो चितेति मा वि एस वसायोण सामाई लड़।।७।। उस्सवे एगम्मि पच्चंतियगामे जाभीराणि. देवत, एतं पूामे ता धम्मा होहिाते, तस्स सुस्सूप पकना / अागता तामिण साहूणं पारा धम्म सुणे ति, ताहे देवलोए वणणेति, एव सेसि तस्स भाइ आ.तस्स वि अपणो, तस्स वि अणो, जादा राया अस्थि धामो सुबुद्धी / अण्णदा कयाइ इंदमहे वा अण्णम्मि वा ओलगिउभारद्धासामी समासढो, साणओ इड्डीए गंतूण वदति, ताह सो उस्सर्व गालि गरि, जारिसा बारवई, तत्थ लोयं पारान्ति मंडितसामि भापति-- अहं तुर आलम्गामि ? सामिणा भणित -अहं पसाहिय सुगंध विचित्तध्येवत्थं ताणि तंदटूण भणंति--एस सो देवलोआ रयहराणपडिग्गहमनाए ओला..गजामि / ताण सुगणार संबुद्धा, एवं जो साहहिं वण्णिा ; एनाहे जइ वच्चामो सुदरं करेमो, अम्हेवि देवलोए विणएण साभाइयं सहमति / / 5 / / इदानी विभंगण लमति, जधा-अस्थि उववजजामा, ताह ताणि गंतूण साहूण साहति-जो तुब्भेहिं अम्ह मगधजणलए सिदो रामानस नहिसाणाइ पइदियह वकृति, चिंता | कहिआ देवलाआ सा ५च्चक्खो अम्हेहि दिट्ठो। साहू भण