________________ सामाइय 726 - अमिधानराजेन्द्रः - भाग 7 सामाइय पुवपडिवनओ पुण, सिय आसवओवनीसवओ // 2746 // मिथ्यात्वमुक्तम्, ततः सम्यक्त्वं विनियुक्तं सर्वद्रव्यपर्यायेषु ; यत् सम्यक्त्वादिसामायिक प्रतिपद्यते तदावारकं मिथ्यात्व- श्रद्धानभावेन इति शेषः / यस्माच श्रुतज्ञानमनभिलाप्येषु न प्रवर्तते मोहनीयादिकर्म निश्रावयन-निर्जरयन्नेव शेषकर्म तु बध्नन्नपि जीवः अविषयत्वात् तेषाम्, किन्त्वभिलाप्येष्वेवार्थेषु तत् प्रवर्तते। न च द्रव्यं प्रतिपद्यते स चतुर्णामन्यतरदिति / यस्तु पूर्वप्रतिपन्नः सः, वाशब्दस्य धर्माऽस्तिकायादिकमनभिलाप्यं किन्त्वभिलाप्यमेव / ततः सर्वद्रव्येषु व्यवहितसंबन्धात् स्यादाश्रावको; बन्धक इत्यर्थः, निश्रावको वा श्रुतं प्रवर्तते, अभिलाप्यविषयत्वात्, तस्य, नपुनः सर्वभावेषु सर्वपर्यायेषु निर्जरकः स्यात् / निर्वेष्टनद्वारोक्त एवार्थोऽत्र पर्यायान्तरेणोक्तः, तेषामभिलाप्याऽनभिलप्यत्वात् श्रुतस्य चाभिलाप्यमात्रविषयत्वात्, परमार्थतस्त्वात्यन्तिकभेदाभावा-दिति। अभिलाप्यानां चानभिलाप्येभ्योऽनन्तभागमात्रवृत्तित्वादिति / 'बिइये' त्यादि द्वितीयचरमव्रते द्वितीयं मृषावादग्रतम् / चरमं तु परिग्रहव्रत(६३) अथालङ्कारशयनाऽऽसनस्थानचङ्कमणद्वारकद माश्रित्येह प्रक्रमे चारित्रं सर्वद्रव्येषु प्रवर्ततेन तु सर्वपर्यायेष्वित्युक्तम्, म्बकं व्याचिख्यासुराह मृषावादस्य वचनरूपत्वेन, परिग्रहस्य च मूर्छा विकल्पात्मकत्वेन उम्मुक्कमणुम्मुक्के,उम्मुच्चंते य केसलंकारे। द्रव्येष्वेव सर्वेषु प्रवत्तेः, तेषामेवामिलाप्यविषयत्वात्,पर्यायाणां पडिवञ्जिजं नयरं, सयणाईसं पि एमेव // 2750 / / त्वभिलाप्याऽनभिलाप्यत्वात्। अत एवाह-सर्वेषां पर्यायाणां चारित्रेऽनुके शोपलक्षितकटकके यूरहारकङ्कणवस्त्रताम्बूलाधलङ्कारः / पयोगभावात् ; अनुपयोगश्चानभिलाप्यानाश्रित्यमन्तव्यः / शेषाणि तु केशालङ्कारस्तत्रोन्मुक्ते परित्यक्ते, अनुन्मुक्ते च-अपरित्यक्ते, तथा त्रीणि महाव्रतानि सर्वद्रव्यविषयाण्यपि न भवन्ति, किमुतउन्मुञ्चश्व केशाद्यलंकारचतुर्णामन्यतरत् सामायिक प्रतिपद्यते। अत्रच सर्वपर्यायविषयाणि? अतोऽद्वितीयचरमवते एवाश्रित्य सर्वद्रव्या भरतचक्रवदिय उदाहरणं मन्तव्याः / एवं शयने,आसने, स्थाने, सर्वपर्यायविषयताचारित्रस्य भावितेति। 'चङ्क्रमणे च परित्यक्ते अपरित्यक्ते परित्यज्यमाने चैतासु सर्वपर्यायाणां चारित्रेऽनुपयोगभावात्, इति यदुक्तं तदुपजीव्य परः तिसृष्वप्यवस्थासु चतुर्णामन्यतरत् प्रतिपद्यते प्राक् प्रतिपन्नश्च सर्वत्र प्रेर्यमाहलभ्यते / इति नियुक्तिगाथाचतुष्टयार्थः तदेवमुक्तं विस्तरतः 'कहिं' नणु सय्वनहपएसा-णंतगुणं पढमसंजमहाणं। इति द्वारम्। छविहपरिवड्डीए, छट्ठाणासंखया सेठी।।२७५५।। अथ 'केषु' सामायिक लभ्यत इति द्वारमभिधातुमाह अण्णे के पजाया, जेऽणुवउत्ता चरित्तविसयम्मि। सव्वगयं सम्मत्तं, सुयचारित्ते न पनवा सके। जे तत्तोऽणंतगुणा, जेसिंतमतभागम्मि // 2756 / / देसविरई पडुया,दोण्ह वि पडिसेहणं कुन्जा / / 2751 // अन्ने केवलिगम्म-त्ति ते मई ते वि के तदन्महिया। अथ केषु द्रव्येषु पर्यायेषु च सामायिकम्? इति जिज्ञासायामु-च्यते एवं पि हुआ तुल्ला, नाणंतगुणत्तणं जुत्तं / / 2757 / / सर्वद्रव्यपर्यायगतं सम्यक्त्वम् सर्वद्रव्यपर्यायश्रद्धानरूपत्वात् तस्य। आह-ननुसंयमश्रेण्यां सर्वजघन्यत्वेन यत्प्रथमम्-आद्यं संयमस्थानं तथा-श्रुते-श्रुतसामायिके,चारित्रेचारित्रसामायिके द्रव्याणि सर्वाण्यपि तदपि पर्यायानाश्रित्य सर्वनभःप्रदेशानन्तगुणमागमे प्रोक्तम्-यावन्तः भवन्ति / विषयपर्यायास्तु न सर्वे तद्विषयः, श्रुतस्याभिलाप्य- सर्वस्यापि लोकालोकनभसः प्रदेशास्तदनन्तगुणपर्यायराशियुक्तं विषयत्वात्,पर्यायाणां चाभिलाप्याऽनभिलाप्यरूपत्वादिति / प्रथममपि संयमस्थानं श्रुतेऽभिहितमित्यर्थः। ततोऽन्यद् विशुद्धि चारित्रस्यापि 'पढमम्मि सव्वजीवा' इत्यादिना सर्वद्रव्याऽसर्वपर्याय- तोऽनन्तभागवृद्धम्, तदपरंत्वसंख्यातभागवृद्धम्, अन्यत्तु संख्यातभागविषयतायाः प्रतिपादितत्वादिति / देशविरतिं प्रतीत्य द्वयोरपि वृद्धम्, तदपरंतु संख्यातगुणवृद्धम्, अन्यत्त्वसंख्यातगुणवृद्धम्, तदपरं सकलद्रव्यपर्याययोः प्रतिषेधनं कुर्यात्-न सर्वद्रव्यविषयम्,नापि त्वनन्तगुणवृद्धमित्येवं पुनः पुनः क्रियमाणयाषविधपरिवृद्ध्याऽसर्वपर्यायविषयं देशविरतिसामायिकमिति भावः, इति नियुक्ति- संख्येयलोकाकाशप्रदेशप्रमाणैः षट्स्थानकैर्निष्पन्नासंयमश्रेणिर्भवतीति ततश्च गाथार्थः। के नाम तेऽन्ये समधिकाः पर्यायाः ये 'सर्वानुपयोगभावात्' इति वचनाअथ भाष्यकारव्याख्या चारित्रविषयानुपयुक्ताः प्रतिपाद्यन्ते? ये च- 'न उ सव्वपज्जवेसुं' एग पि असदहओ,जं दव्वं पज्जवं च मिच्छत्तं। इत्युक्ताभिप्रायात् ततश्चारित्रादनन्तगुणाः, येषां च पर्यायाणां विणिउत्तं सम्मत्तं, तो सव्वयदव्यभावेसु॥२७५२। तचारित्रमनन्तभागेऽभिधीयते? अमिलाप्यपर्यायविषयं हि किल चारित्रम्, ते चानभिलाप्यानामनन्तभाग एव वर्तन्ते, 'अतो-''न उ नाणमिलप्पेसु सुयं, जम्हा न य दव्वमणभिलप्पं ति। सव्वपज्जवेसुं इत्युक्तेऽनुपयुक्ताः पर्यायाश्चारित्रादनन्तगुणाः, चारित्रं सव्वदध्वेसुं तयं, तम्हा न उसव्वभावेसु // 2753 // तु तेषामनन्तभागे, इत्यनुक्तमपि सामर्थ्याद् गम्यत इति / एतच्च बिइयचरिमव्वयाई, पइ चारित्तमिह सव्वदवेस। किल परो न मन्यते, सर्वजघन्यस्यापि संयमस्थानस्य सर्वनमः नउसव्वपज्जवसुं, सव्वाणुवओगभावाओ॥२७५४|| प्रदेशानन्तगुणपर्यायत्वात्, पर्यायाणां च त्रिभुवनेऽप्येतावन्मात्रत्वात्, यद् यस्मादेकमपि द्रव्यं पर्यायं वा जिनप्रणीतमश्रद्दधतः सतो , चारित्रानुपयुक्तपर्यायाणामसम्भवादिति / 'अन्ने' इत्यादि, अत्रा