SearchBrowseAboutContactDonate
Page Preview
Page 747
Loading...
Download File
Download File
Page Text
________________ सामाइय 723 - अभिधान राजेन्द्रः - भाग 7 सामाइय भवकेवले पवन्नो, पुव्वं सम्मत्तचारित्तं // 2726 / / उक्तार्थ एप,नवरं 'दोसु जुगवं चिय दुर्ग' ति-द्वयोर्मतिज्ञान - श्रुतज्ञानयोयुगपदेव प्रतिपत्तिमाश्रित्य सम्यक्त्व श्रुतसामायिकद्वियः प्राप्यत इति। (53) अथ योगोपयोगशरीरद्वारत्रयाभिधित्सया प्राहचउरो तिविहे जोए, उवओगदुगम्मि चउरो पडिवजे। ओरालिए चउकं, सम्मसुयविउव्विए भयणा।।२७३०।। चत्वार्यपि सामायिकानि सामान्यतस्विविधयोगे मनोवाकायलक्षणे साद पतिपत्तिमाश्रित्य विवक्षिते काले सम्भवन्ति, प्राक्प्रतिपन्नतांत्वधिकृत्य / चिन्न एका विशेषतस्तवौदारिककाययोगवति योगत्रये चत्वार्युभयथाऽपि लभ्यन्ते / वैकियसहिने तु योगत्रये सम्यक्त्वश्रुते उभयथाऽपि प्राप्यते देशसर्वविरतीत पूर्वप्रतिपन्ने लभ्यते / आहारकयुक्ते तु योगत्रये देशावरतिरहितानि प्राणि पूर्वप्रतिपन्नानि भवन्ति, तैजसकार्मणयोग एव बन्न यान्तराल वाध सामायिकद्वयं प्राक् प्रतिपन्नतामधिकृत्य प्राप्त मालिसमुद्धाले तु सम्यक्त्वचारित्र-सामायिक पूर्वप्रतिपन्ने / प्राप्यते। मनायोगे केवलेन किचित् तस्यैवाभावात् / एवं वग्योगेऽपि कायवाग्योगद्वय द्वीन्द्रियादिपुत्पन्नमात्रस्य सास्वादनस्य पूर्वप्रतिपन्ने-. राम्रकत्वश्रुत प्राप्येत इत्यलं विस्तरेण / 'उवओगत्यादि, साकारानाकारभेद उपयोगे उपयोगद्वर्य चत्वारि प्रतिपटाले प्राक प्रतिपन्नस्तु विद्यत एव / अत्राऽऽक्षेपपरिहारौ भाष्यकार एव वक्ष्यति / 'ओरालिए' इत्यादि, औदारिक शरीरे सामायिक चतुष्कम् .. भयथाऽप्यस्ति। सम्यक्ता श्रुतयोवैक्रियशरीरे भजना-विकल्पना कार्या देवादि कदाचेत त प्रतिपदाले कदाचिद नेति। देशविरति सर्वविरति... सामायिके तु वैब्रियशनरिण स्तर्यन मनुप्राः अपि न प्रतिपद्यन्ते / / विक्रि याप्रवृतित्वेन दिल तेषा भत्तत्वादिति / पूर्वप्रतिपन्नस्तु वैक्रियशरीरे चतुर्णामपि प्राप्यत एव! शेषशरीरविचारः प्रस्तुतगाथायामेवादौ निरूपितयोग-द्वारानुसारत एव भावनीय, इति नियुक्तिगाथार्थः। / यदुक्तम् 'उवओग दुगम्मि चउरो पड़िवजे' इति / तत्र भाष्यकार: प्रेर्यमुत्थापयन्नाहसध्यओ लद्धीओ, जइसागारावओगभावम्मि। इह कहमुवओगदुगे, लब्भइ सामाइयचउक्क / / 2731 // आह ननु, 'सव्वाओलद्धीओ सागारोवओगोवउत्तस्स भवति' इत्यागमे प्रोक्तम्, ततो यदि एतस्मादागमात् सर्वा अपिलब्धयः साकारोपयोग / एव भवन्ति; तर्हि कथमिह प्रोच्यते- 'उपयोगद्वयेऽपि सामायिकचतुष्टय लभ्यते' इति? अत्र परिहारमाहसो किर निअमो परिव ड्रमाणपरिणामयं पइ इहं तु। जोऽवट्ठियपरिणामो,लभेज सलभिज बीए वि॥२७३२।।। 'सव्वाओ लद्धीआ' इत्यादिको यस्त्वयाऽऽगमोक्तनियमाऽभिधीयते स किल परिवर्धमानपरिणामकं जीवं प्रति द्रष्टव्यः / इह च प्रस्तुते योऽवस्थितपरिणामो जीवः सामायिकानि लभते,स द्वितीयेऽप्यनाकारोपयोगे लभेत तानि, इति न विरोधः / अह ननु योगमन्तकारोपयोमेऽपि लब्धौ सत्यां सजाओ लद्धीओ सागरोदओग' इत्याद्यागमे साकाशेपयोगस्यैद ग्रहण किमर्थम / इत्याशङ्कयाह-- पायं पवद्यमाणो, लभए सागारगहणया तेण! इयरो उजइच्छाए, उवसमसम्माइ लाभम्मि!।२७३३।! प्रायो-बाहुल्यन वर्धमानः-प्रवर्धमानपरिणाम एव जीवो लब्धीलभत, तेनागमे साकारोपयोगस्यैव ग्रहणं कृतम् / इतरस्त्ववस्थितपरिणामी यदृच्छया सकृत कदाचिदेवौपशमिकसम्यक्त्वादिला मकाले प्राप्यले इत्यनाकारोपयोगस्य स्वल्पत्वेन सतोऽप्यविवक्षितत्वात सूत्रऽग्रहणम। आदिशब्दात्- श्रुतदेशसर्वविरतिसामायिकलाभपरिग्रहः / अयमन्त्र भावार्थः,यथा-- "सव्वाओ लडीओ सागारोवओग'' इत्यादिक आगमः, तथा...'उवओगद्गम्मि चउरो पड़िवजे' इत्ययमप्यागम एव, अतः परस्परप्रतिस्पर्द्धिसैद्धान्तिकवचसा व्यवस्था न्याय्या। सायम्- याः सम्यक्त्वं लब्ध्वा मिथ्यात्वं गताना पुनरपि कुतश्चित् शुभाद-यात प्रतिक्षणं प्रवर्धमानाध्यवसायवतां सम्यक्त्वचारित्रादिलब्धयो भवन्ति, याश्वावध्यादिलब्धय उत्पद्यन्ते ताः सर्वाः साकारोपयोगोपयुक्तरय द्रष्याः। यास्तु प्रथमसम्यक्त्वलाभकालेऽन्तरकरणपविष्टस्यावस्थिताध्यवसायस्थ सम्यक्त्वादिलब्ध्यो भवन्ति ता अनाकारोपयोगेऽपि भवन्ति न कश्चिद्दोषः / अन्तरकरणे च वर्तमानः सम्यक्त्व-श्रुतसामासिकलाभसमकालमेव कश्चिदतिविशद्धत्वादेशविरतिम, अपरस्त्वतिविशुद्धत्वात् सर्वविरतिमपि प्रतिपद्यते; इत्यौपशमिक-सम्यक्त्वलाभकालेऽवस्थितपरिणामस्यानाकारोपयोगवर्तिनोऽपि चत्वार्यपि सामायिकानि भवन्ति,स्वल्पत्वचैतदत्रागमे न विवक्षितमिति / (54) कथं पुनरिदमौपशमिकसम्यक्त्व जीवस्याभ्युपगन्त-. व्यम् इत्याहऊसरदेसं दब्डि-लयं व विज्झाइ वणदवो पप्प / इय मिच्छस्स अणुदए, उवसमसम्म मुणेयव्वं // 2734 / / यथोषरदेश पूर्ववद् दग्धप्रदेशंवा प्राप्य वनदवो विध्याति, इत्येवमन्तरकरणं प्राप्य मिथ्यात्वस्यानुदये मिथ्यात्वोदयवहायुपशान्त औपशमिक सम्यक्त्वं जीवस्य मुणितव्यमिति। कदा पुनरिदं भवति? इत्याहउवसामगसे ढिगय-स्स होइ उवसामगं तु सम्मत्तं / जो वा अकयतिपुंजो, अखवियमिच्छो लहइ सम्मं // 2735 / / प्रागुक्तार्था / (55) कथं पुनरस्यौपशमिकसम्यक्त्वलाभेऽवस्थितपरि णामत्वम्? इत्याहजं मिच्छण्णाणुदओ, न हायए तेण तस्स परिणामो। जं पुण सयमुवसंतं, न वड्डए तेण परिणामो // 2736|| यद्-- यस्मादन्तरकरणे मिथ्यात्वस्यानुदय स्तेन तस्माद् न हीयते तस्य परिणामः, हानि कारणाभावात / यस्मात् पुनः सत्तागतं मिथ्यात्वमुपशान्तं विष्क भितो दयमपनीत - मिथ्यास्वभाव च, तेनास्य परिणामो न वर्धते / यथा हि-वनद
SR No.016149
Book TitleAbhidhan Rajendra Kosh Part 07
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1276
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy