________________ सामाइय 716 - अभिधानराजेन्द्रः - भाग 7 सामाइय पडिमइ? गोयमा ! तिविहं तिविहणपडिकमाइजाव एकविह एकाविहण वा पडिमाई'' / तदेवमिह श्रुत विविध त्रिविध नापि गृहस्थस्य प्रत्याख्यानमुक्तम् , तत् कथमस्य निषधा गवता विधीयते? इति / सत्यम्, किन्तु त्रिविध त्रितिधन श्रुताक्त प्रत्याख्यान स्थलवधमृधवादादीनामवद्राव्यम, यथा को पि सिंहसरभगजादीनां वादोनतिबादसंस्सिविविधन त्याच्याति, यु.३, गावरान विषयमवगन्तव्यमिति अदिषित एव चिद विवातिसविध पधेनारी प्रत्याख्यानमदोषाय भवतीति दर्शयांतजड़ किचिंदप्पओयण, मप्पप्पं वा विसेसिय वत्थु / पञ्चक्खेज न दोमो, सयंभुरमणाइ मच्छु व्य / / 2687 / / जो वा निक्खनिउमणो, पडिमं पुत्ताइ संतइनिमित्त: पडिवजेज तओ वा, करेज्ज तिविहं पि तिविहणं / 2605 // | जो पण पुवारद्धा-णुज्झिय सावज्जकम्म संताण। तदगुमइ परिणई सो, न तरइ सहसा नियत्तेउं / 2686 / / न विद्याले प्रयोजनं येन सदायोजन काकमा सवि निशेषित परपालित्य अप्राय वा मनुष्यक्षेत्राद बहिन्तिदन्तचित्रकथर्मातदिक किमपि विशिष्ट वरत्वधिकृत यदि विविध विविधन प्रत्याचक्षीत तदा न पश्चिद वापः / यथा कश्चित् स्वंयभरमणादिम स्थानविय विविध विविधेन प्रत्याधः इति / यो वा व्रत जिघक्षः परतत्यादिनिमित शिलाधमान एकादशी प्रतिमा प्रतिपद्यतेतको वाऽसा शिव त्रिति नापि सवद्ययागप्रत्याख्यान कुर्याद्न दाष इति / यः पुनः पूरब्धानज्झितसाताकर्मसंतानस्तदनुमतिपरिणति न सक्नाले सहसमनवतयितुम्, मे अतस्विविधं त्रिविधन नासो प्रत्याख्याति, इति गाथापकार्थः / (36) तथा गृहस्थसामायिक मापे परलोकायना कायमव, / तस्यापि-विशिष्टफलसाधकत्वादित्याहसामाइयम्मि उकए,समणो इव सावओ हवइ जम्हा। एएण कारणेणं,बहुसो सामाइयं कुजा / / 2660 / / कृत पुन हस्थः सामायिकऽपि अमणः इव श्रावका भवति. यस्मात् पायाऽशुभयोगरहित बाद बहुतरकर्मनिराऽसी भवतीति भावः अनेन माणन बहुशोऽनेका सामायिक कुमोद मध्यस्था भूया-दिति / ____ स्वर माह.. जो न विवट्टइ रागे, नदि दासे दोण्ह मज्झयाम्म / सो होइ उ मज्झत्थो, सेसा सव्वे अमज्झत्था // 2661 / / सुमता, नवरं मध्य रागदपयोरन्तराले तिष्ठताति मध्यस्थान रामा स्पृश्यत,नापि पगालेनाद। इति निथुक्तिमासादयार्थः विशा आकर्षद्वारमाह-- तिण्हें सहस्सपुहत्त सयं पुहत्तं च होइ विरईए। एगभवे आगरिसा, एवइया हुति नायव्या / / 2780 / / आकर्षणभाकपस्तत्प्रथमतथा, मुफ्तस्य वा ग्रहणमित्यर्थः। तत्रयागा सम्यक्त्वश्रुतदेशविरतिसमायिकानामेकमव सहसपथकत्वमाकपा भवति / विरतस्तु चारित्रस्थकभव शतपृथक्त्तमाकषांमा भवतीति ! एवमत कृष्टत एकभावका आकाः प्रोक्ताः, जय यतस्त्वक स्य सर्वेषामाकप इति। नानाभवगतानाहदोण्ह पुहत्तमसंखा, सहसपुहत्तं च होइ विरईए। नाणभवे आगरिसा, सुए अणंताउनायव्वा / / 2781 / / द्वगः सम्यक्त्वदेशविरतिसामायिकयोनानाभवत्कृष्टतोऽसंख्येयाने राहरापृथक्त्वान्याकर्षाणा सम्भवन्ति / एक हि सहयपृथक्त्वमसंख्येवस्त प्रतिपत्तिभयेगुणितमसङ्ख्ययानि महसपृथकान अन्नाथः परतरत्यारित्रस्थमान भष्वाकर्षाण सहनपृथक्त्य यति. तेतु सामान्यनाक्षरात्मकऽनन्तधु नयेष्वनन्ता आकर्षा भवन्ति इति नियुक्तिमाथाद्वया / विशेष प्र . ग. दूर (उद्देशद्वारम् ईस' शदे द्वितममार्ग 6 उम्म (37) अथ कतिविध सामायिका? इति धारं याचिख्यासुराहसामाइयं पितिविहं, सम्मत्तसुयं तहा चरितं च / दुविहं चेव चरितं, अगारमणगारियं चेव / / 2673 / / विविधा - विभेद सामायिकन, अनुस्टारगोपात् सम्यक्ल्बम-- समसामायिक / भुतम-श्रुतसामायिकम् / स चारित्रगायकम् / शब्दः प्रत्यक स्वमतानकभेदसर नार्थ. तर 56 पटवारियं वारिपसामायिक विविध व-विभेद-- गा :- सारतः कानमार - दस्थार तीति मत - लोणासहस्सस्तस्यदनगारिकदाचारित्रामयिक देशवितिसामयिक मिति यावत / एतच्च पुनस्यनेकभेटा. देश विरचित्ररूपत्याद न विद्यते गारं--गृह यस्यासावनगारः सापुरतस्य मनमरिक सर्ववारिसामयिकम्- सर्वविरतिसामायिक मित्यर्थ / इटमणि (38) श्रुतसामायिकस्यापि राक्षेपतो भेदकथनार्थमाहअज्झयणं पि य तिविहं, सुत्ते अत्थे अ तदुभए चेव। सेसेसु वि अज्झयणे-सु होइ एसेव निज्जुत्ती // 2674 / / अधीयते निनादिक्रमेण गुरुसमीप इत्यध्ययन सामान्य श्रमि: गृहातो. याशिमिशः हादपि त्रिविधा -विशेदम सने न्यादि, सूत्रः : अतः, तदुभयतश्चेत्यर्थः / उपलक्षणत्वात् अपि व्दाद-जा सम्यक्त्वसामायिकमप्यौपथमिकक्षायिक-क्षयोपशामिकभेशात निविध द्रष्टव्यम्। अथ प्रक्रान्तोपोदधातनिर्युक्तेरशेषाध्ययनव्यापिता दर्शय-माह-- 'सेसेस थी' त्यादि, प्रस्तुलसाभायिकाध्ययनात शेषेष्यपि चतुर्ति-शतिरनधादिष्वन्येषाध्ययनेष्वषेयोद्देशनिर्देशादिका निरुक्तिपर्यय-शानोपोद्धातनियुक्तिर्भवति। एषेवसर्वत्र द्रष्टव्येत्यर्थः / आह-ननुपोद-घातनिर्युम्तो सर्वस्यामपि समर्थितायामित्थमतिदेशो. दातुं युज्यते, न चेयमद्यापि