________________ सामाइय 717 - अभिधानराजेन्द्र - भाग 7 सामाइय . . . __ समाते भावागारेसफासणानरुती' इति निझक्तिद्वार एक सम्यः / समर्थशिष्यमा रगत ? सत्यम किन्तपोदयात्तनियुक्तिमा स-मिदभ. मार रातिद: कृतः पयंसे पिला 'मध्यग्रहाण आयतया मंडणम ' इति न्यायाल / इति निरोक्तिगासाद्वयार्थः / 58 अथ भाष्यकार: सम्यक्त्वादिसामायिकाना भेदान मामा ! सम्म निसग्गओऽहिग-मओ य दसहाय तप्पमेयाओ। कारयरोयगदीवग-महवा खइयाइयं तिविहं ||2675 / / सुत्तत्थतदुभयाई, बहुहा वा सुत्तमक्खरसुयाई। खइयाइँ तिहा सामा-इयाई वा पंचहा चरणं / / 2676 / / दुविहतिविहाइ णाणु-व्वयाइ बहु एगदेसचारित्तं / वीसुं सव्वाइं पुण, पजायओ"ऽणंतभेयाइं // 2677 // सम्यक्त्वंतवद् निसर्गतोऽधिममतश्चेत्यव द्विधा मदति। तत्र निसर्गः.. स्वभावस्तरमात सम्यक्त्व भवति, यथा नारकादीनाम, अधिगमस्तीर्थकरादीनां समीपे धर्मश्रवणं तस्मात् सम्यक्त्व भवतीति प्रतीतमेव, यथा स्कन्दकादीनाम् / अथवा- 'तप्पभेयाओ' त्ति-तस्य सम्यक्त्वस्य प्रकृष्टः सूक्ष्मो भेदस्तस्मात् प्रभेदतश्चिन्त्यमानमिदम्, द्विविधमपि समुदितं दशधा भवति / तत्रौपशमिकसास्वादनक्षायोपशमिकवेदकक्षायिकभेदात, निसर्गजं पञ्चधा, एवम-धिगमसमुत्थमपि पञ्चधैव। तदेव समुदित सद दशधा भवति / अथवा- कारकरो नकदीपकभेदार क्षायिकक्षायोपशमिकापशमि-कभेदात् त्रिधा सम्यक्त्वं भवति / तत्र क्षायिकादय भेदाः प्रतीता एव / कारकादीनां त्वयमर्थ:-यस्मिन सम्णवल्ये सति सदनुष्ठानं श्रद्धते,सम्यक् करोति च, तत् कारयति सदनुष्ठानमिति कारक सम्यक्त्वमुच्यते / एतच्च साधूनां द्रष्टव्यम्। यातु सदनुष्ठानचयत्ये व केवलम् न पुनः कारयति तद् रोचकन्, यथा श्रेणिकादीन म। यानु स्वय तत्वश्रद्धानरहित एव मिथ्यावृष्टिः परस्य धर्मकथादिस्तित्त्वश्रद्धानं दीपयत्युत्पादयति तत्सम्बन्धि सम्राक्त्य दीपक-मुच्यते, यथाऽङ्गारमर्दकादीनामिदं सम्यक्त्वमुच्यते, परमार्थ - तस्तु मिथ्य त्वमेवेति: सूत्राऽर्थतदुभयभेदात्-- सूत्रं श्रुतसामायिक विधा भवति : 'अक्खरणी सम्म, साइयं खलु सपञ्जवसियं च / गमियअड़ पविटु' इत्यादिना प्रतिपादितादक्षरश्रुताऽनक्षरश्रुतादिभेदाद बहुधा वा श्रुतसाभायिक भवति / चरणं चारित्रसामायिक पुनः क्षायिकम, क्षायोपशमिकम, ऑपशमिकमिन्येवं त्रिधा भवति। यदिवा--सामायिकच्छदोपर थापनीय परिहारविशुद्धिकसूक्ष्मसंपराययथारख्यातभेदात पञ्चधा तद् भवति यत् त्वणुव्रताधकदेशविषयं चारित्रं देशविरतिसामायिकमित्यर्थः, तद् बहुधा-बहुभेदं भवति / केन? इत्याह... 'दुविहतिविहाइण' ति। "दुविहं तिविहेण पढमओ, दुविहं दुविहेण बीअओ होइ।दुविह एक्कविहेणं, एगविहं चेव तिविहेणं / / 1 / / " इत्यादिग्रन्थप्रतिपादितभङ्ग जालेन हेतु- भूतेनेत्यर्थः / 'वीसुति-एतेषा सामायिकानामेत पूर्वोक्ता भेदा विष्वग एकैकशश्चिन्त्यमानानां द्रष्टव्याः यदा तु सर्वाण्यप्येतानि समुदितानि मदतश्चिन्त्यन्ते तदा पर्यायतः पांगानाश्रियानन्तभेदानि द्रष्टव्यानि संयम श्रेण्यामध्यवसागस्थानानागरसख्येयलोनाकाशप्रदेशप्रमाणन्यान एकेकस्य चाध्यवसायस्थानशान्तपयित्वारित। "सेसेस विज्झायणेर इयादे यागानमाह--- चवीसयत्थयाइसु. सव्वज्झयणेसु याऽणुओगम्मि | एस चिय निज्जुत्ती, उद्देसाई निरुत्तदा / / 2678 / / शापि वपतिस्तवादिषु. शब्दाद- अन्येषु च शवपरि-- झादिमध्ययनबनुयोगे विधायमाने आप्रवेषेवोद्देशादिका निरुक्त्यन्तोपोझतनियुकिया / इति माथाचतुष्टयार्थः / विशे० आ०० आलम (50) कति सान्तरं सामायिकम्। अथ सान्तरद्वारमाह-- कालमणंतं च सुए. अद्धा परियट्टओ य देसूणो। आसायणबहुलाणं, उक्कोसं अन्तरं होइ / / 2775 / / इह जी एकदा सम्यक्त्वादिसामायिकमवाप्य ततस्त परित्यागे यावता कालेन पुनरपि तदवाप्नोति सोऽपान्तरकालः-अन्तरमुच्यते। तच सामान्ये अक्षरात्मके श्रुतेजघन्यतोऽन्तर्मुहूर्तम. उत्कृष्टतस्त्वनन्त काल भवति / इदसुक्तं भवति-इह द्वीन्द्रियादिः कश्चित श्रुतं लब्ध्या मृतो यः पृथिव्यादिषुत्पद्य तत्रान्तर्मुहूर्त स्थित्वा पुनरपि द्वीन्द्रियादिष्वागतः श्रुतं लभते तस्य जघन्यतोऽन्तर्मुहूर्तमन्तरं भवति / यस्तु द्वीन्द्रियादित:-पृथिव्यप्तेजोवायुवनस्पतिषु पुनः पुनरुत्पद्यमानोऽनन्तं कालमवतिष्ठते, ततः पुनरपि द्वीन्द्रियादिष्वागत्य श्रुतं लभते, तस्यायमेकेन्द्रियावस्थितिकाललक्षणोऽनन्तकाल उत्कृष्टतोऽन्तरं भवति / अयं चासख्यातपुद्गलपरावर्त्तमानो द्रष्टव्यः / शेषस्य तु सम्यक्त्वदेशविरतिसर्वविरतिसामायिकत्रयस्येति दृश्यम्-जघन्यतोऽन्तर्मुहूर्तम् उत्कृष्टतातु देशोनाऽपार्धपुद्गलपरावर्तोऽन्तरं भवति। इद चोत्कृष्टमन्तरमाशातनाबहुलानां जीवानां द्रष्टव्यम उक्तं च- "तित्थयरपवयणसुयं, आयरियं गणहरमहिड्डीयं / रण बहुसो, अणंतसंसारिओ होइ / / 1 // " इति नियुक्तिगाथार्थः / भाष्यम्मिच्छसुयस्स वणस्सइ-कालो सेसस्स सेससामण्णो। हीणं भिण्णमुहुत्तं, सव्वेसिमिहेगजीवस्स॥२७७६।। इह योऽयं वनस्पतिकालो वनस्पतेरुपलक्षणत्वादे के न्द्रियकालोऽसंख्यातपुद्गलपरावर्तात्मकः श्रुतस्यात्कृष्टोऽन्तरं प्रोक्तः, स मिथ्याश्रुतस्य मिथ्याश्रुतमङ्गीकृत्य द्रष्टव्यः। सेसस्स सेससामण्णो त्तिशेषस्य तु सम्यक्श्रुतस्य शेषैः सम्यक्त्वादिसामायिकैः सामान्यः-तुल्यो देशोनापार्धपुद्गलपरावतलक्षण उत्कृष्टोऽन्तरकालो द्रष्टव्यः / 'हीणं' तिहीन-जधन्यमन्तरं सर्वेषामपि सम्यक्त्वादिसामायिकानां नियुक्तिगाथायामनुक्तत्वाद् भिन्नमुहूर्तम्-अन्तर्मुहूर्त द्रष्टव्यम् इदं च जघन्यमुत्कृष्ट चान्तरमेकजीवस्य मन्तव्यम् नानाजीवानां सम्यक्त्वाद्यन्तराभावादिति गाथार्थः।