________________ सामाइय 714 - अभिधानराजेन्द्रः - भाग 7 सामाइय गुगप्रमाण ज्ञानमिदम्, तत्राध्यागमः इत्याद्यभिधानादिदं क्षायोपशामकभावरूप लक्षामापत्याऽभिहितमेव? आगमस्य क्षायोपशमिकभावलक्षणत्वात् किमिहानुगर्भ लक्षणस्य पुनर्गहणा? इति। परिहारमाह - निद्देसमेत्तमुत्तं, वक्खाणिज्जइ सवित्थरं तमिह। अहवा सुयस्य भणियं, लक्खणमिह तं चउण्हं पि।।८४|| निर्देशमात्रमेय लक्षणस्य प्रामुक्तम्- निदिन पूर्व लाम. तु / तथाति व्याख्या व्याख्यातभित्यर्थः / इह अनुगगे काव्यान-- प्रस्तावात सविस्तरं तदव्याख्यायत न रक्षारोपणको भानः श्रुतसामायिकस्यैव पूर्वलक्षणमुपपद्यते इह तुमानानदेशावित... | सर्दविरतिरूपं चतुतगिपि सम्यकदश्रुनादेशचारित्रसर्वचारित्रसा, पियानो लक्षणमुच्यत इति विशेषः / अथ नयद्वारे आक्षेपमा.. भणिया नयप्पमाणे,भण्णंतीहं नया पुणो कीस? मूलद्दार य पुणो, एएसिं को णु विणिओगो / / 15 / / नन् पूर्वन्यप्रमाणे भणिता एव नयाः, किमिहोणेहाते पुनरपि भण्याते. तथा वक्ष्यमाणे चतुर्थे जयलक्षणे मूलानुयागद्वारे भविष्यन्ते / तदमीयां | पूर्वमने कशी भणितान पुनर्भाने का विनियोगः किं फलम् ? | किश्चिदित्यर्थः। अत्र परिहारमाहजे चिय नयप्पमाणे, ते चिय इहई सवित्थरा भणिया: ज तमुवक्कममेतं, वक्खाणमिणं अणुगमो त्ति 11876 / / य एवं प्राक प्रमाणद्वारे संक्षेपमात्रेण नया उक्ताः , त एवंह सविस्तर भणिताः,अन भाणेष्यन्त इति भावः / कृतः? यतस्तदध्ययनापक्रनणरूपभुपक्रममात्रम्, एतत् रवीनुगम इति करना नया- नया सर्वऽपि चेत नय-प्रमाणोक्ता उपाद्धातनियुक्तिद्धारोप्ताश्च न्याः सामायिकसमुदायार्थमात्र व्यात्रियन्ते, न तु सत्राथविनियोगिनः ! वक्ष्यमाणास्तु मूलदारनयाः प्रतिपद सूत्रार्थविषयः इति विशेष इति / अथ किंद्वारे आक्षेपपरिहारी प्राSSEजीवगुणो नाणं ति य, भणिए इह किं ति का पुणो संका ! तंथिब किं जीवाओ, अण्णमणन्नं ति संदेहो // 986|| मनु प्रमाद्वारभदे गुणप्रमाणे सामायिक जीवगुणः नत्र पिज्ञानम्. याधुक्ते च के समायिकम्? इति का शङ्का येन किंधारमुच्यते? इत्याह- "तं थिये" त्यादि, तदेव सामायिकं कि जीवादगन, अनन्यद गा? इति संदेहः, तदपनोदार्थमिह किंद्वारोपन्यास इति! अथ कथं द्वारविषयानापेक्षप- परिहारौ प्राइ-- भणिए खओवसमियं-ति किं पुणो लब्भए कहं तं ति। इस सो चिय चिंतिज्जइ,किह लभए सो खओवसमो!1880|| मनु नामद्वार क्षायोपशमिक सामायिकम्- इन्युक्ते तदाराग-- क्षयोपशभात तल्लभ्यते' इत्यादुक्तमेव भवति। अतः कथ तल्लभ्यत?' इत्यर्थप्रतिपादक किमितीह पुनराप कथं द्वारमुच्यते? अनोत्तरमाहइह कचमिति द्वारे स एव क्षयोपशपिच त्यते / प्रथम्? इत्याह--कथ लभ्यते स क्षयोपशमः? इत्येष विशेषः / अथ द्वारबाहुल्याद् ग्रन्थविस्तरमवलोक्य संक्षिपनाहकिं बहुणा जमुवक्कम-निक्खेवेसु भणियं पुणो भणई। अत्थाणुगमावसरे,तं वक्खाणाहिगारत्थं / / 661|| किंबहुना? सर्नेष्वायतेषुपोद्धातद्वारेषु यदुपक्रम- निक्षेपयामितमणि पनर याचार्यो भणति, तदिहानुगमावसरे पूर्योपक्रातिनिक्षिप्तवस्तुव्याख्यानाविकाराथेम, इत्येव भावनीयमिति / तदेयपुपोद्घातोक्तेष्वेतेषूद्देशादिद्वारेषु प्रत्येक विशेष नश्वालनाप्रत्यवस्थाने अभिधाय, इदानीं सामान्येन सर्वस्याऽप्युदधालस्य चालनामाहसत्थसमुत्थाणत्थो, पायेणोवक्कमो तहाऽयं पि। सत्थस्सोवग्घाओ, को एएसिं पइविसेसो 62 // आह-ननु उपक्रमोऽपि प्रायः शास्त्रसमुत्थानार्थमेव, तानुपूादिभिररुपक्रम्य शास्त्रं नामादिन्यासव्याख्यानयोग्यतामानीपत इत्यर्थः, तथाऽयमप्युपोदयातः शास्त्रस्योद्देशनिर्देशनिर्गम दिभिरि - रुत्थानमुपवर्ण्य व्याख्यानयोग्यतामुपकल्पयति, इति कोऽनयोर्विशेष:? न कश्चित् / तत एतयोर्द्वयारन्यतर एव वाच्य इत्यभिप्राय इति / प्रत्यवस्थानमाह-. उद्देसमेत्तनियओ,उवक्कमोऽयं तु तस्विबोहत्थं। पाएणोवग्घाओ,नणु भणिओऽयं जओऽणुगमो ||663|| उद्देशमात्रनियत एवापक्रमः -नामस्थापनाद्रव्यादिभिः, जानुपूर्व्यादिभिश्व भरपक्रमः शास्त्रमुद्विशत्येव न तु व्याख्यानयतीत्यर्थः / अय पुनरुपोदधातः प्रायेण तस्य शास्त्रस्य विबोधार्थोव्याख्यानार्थ: / कुत इदं ज्ञायते? इत्याह ननुयस्मादय प्रस्तुतोऽनुगमो भणितः, उपोद्घातश्चानुगम परिहारारारनाहअहवा तत्थ पमाण, इहं सदावहारण तेसिं। तत्तो वकता वा, इह तदणुमयावयारोऽयं // 987 / वा--प्रमा पहाराधिकारात्प्रमीयले हारत्यभिरिति प्रभार पावभात्र। ना तत्राभिहितार : इह तु--माद्धातनिर्युक्त्यनुगमे तथा सरूपयाख्यानम् / अथक्षा-सापकान्ताः इह त्वयं तदनगमतावतारश्चिन्त्यते। इदमुक्त भवति-- प्रागपक्रमाधिकारादधायन नयरुपक्रम्यते इह तु कस्य रहम्द के सामायिकभनुमतम् इति चिन्स्यते,तथा च वक्ष्यति-- "तव संजना अणुमओ.निल पवयण च ववहारो। सददुज्जुस्याण पुष, निवाण संजमो चेव // 1 // " तेषा च नयानामिह समवतरण समवतारो पत्र सभवति तत्र दर्शनीयः, यद् वक्ष्यते- 'मूढनइय सुयं कालियं तुम नया समायरति इम' इत्यादीति। (33) मूलधारनयः सहामीषां भेदभार - सामाइयसमुदाय-त्थमेत्तवावारतप्परा एए। मूलद्दारनया पुण,सुत्तप्फासोवओगपरा॥९८८||