________________ सामाइय 711 - अभिधानराजेन्द्रः - भाग 7 सामाइय (नामनिष्पन्नसामायिकरय चातुर्विध्यम 'णिक्खेव' शब्दे चतुर्थ-भागे 2027 पृष्ठ गतम्) (27) चतुर्विध सामायिकम् णामठवणाओ पुव्वं भणिआओ। दव्वसामाइए वितहेव, जाव से तं भविअसरीरदव्वसामाइए / से किं तं जाणयसरीर... भविअसरीरवइरित्ते दव्वसामाइए? जाणयसरीरभविअसरीरवइरित्ते दव्वसामाइए पत्तेयपोत्थयलिहियं / से तं जाणयसरीरभविअसरीरवइरित्ते दव्वसामाइए / से तं णोआगमओ दव्वसामाइए / से तं दध्वसामाइए / से किं तं भावसामाइए? भावसामाइए दुविहे पणत्ते,तंजहा-आगमओ अ; नोआगमओ अ। से किं तं आगमओ भावसामाइए? आगमओ भावसामाइए, जाणए उवउरी 1 से तं आगमओ भावसामाइए / से किं तं नोआगमओ भावसामाइए? नोआगमओ भावसामाइए "जस्स सामाणिओ अप्पा, संजमे णिअमे तवे। तस्स सामाइअं होइ,इइ केवलिभासि।।१।। जो समो सव्यभूएसु, तसेसु थावरेसु अ। तस्स सामाइयं होइ,इइ केवलिभासियं // 2 // " (अनु०) से तं नोआगमओ भावसामाइए। से तं भावसामाइए। (सू०-१५४+) 'जरा साम णिओ अप्पा' इत्यादि यस्य सत्त्वस्य सामानिकःसहित आत्म्। सर्वकाल व्यापारात् क्व?-संयमे मूलगुणरूपे, नियमे-- उत्तरगुणसमूहात्मके तपसि-अनशनादौ तस्येत्थंभूतस्य सामायिक भवतीत्येत क्वलिभाषितमिति श्लाकार्थः। जो समो' इत्यादि,यः समः सर्वत्र मंत्री भावातुल्यः सर्वभूतेषु- सदजीवेषु बसेषु स्थावरेषु च तस्य सामायिक / वतीत्य तदपि कपलिभाषिम्, जीवेषु च समत्वं स्यमसान्निध्यप्रतिपादनापूर्वश्लोकपिलभ्यते, किंतु जीवदयामूलत्वासस्थित प्राधान्य पनायगृथगुपादानमिति। (अनु०) इह च ज्ञानकिवारूप सानाविकाध्ययनं नोमतो भावसामायिकं भवत्येव, ज्ञानक्रियासमुदाय आगमस्यकदेशवृतित्वात नोशब्दस्य च देशवचनन्वाद्, एवं च सति सामायिकवतः साधोरपीह नोआगमतो भावसामायिकत्वेनापन्यासो न विरुध्यत, सामायिकतद्वतीरभेदोपचारादिति भावः। नामनिष्पन्ना निक्षेपः रामाप्तः। (28) एप्दाहरणानि। सामायिक तावत्"इहास्ति भरतक्षेत्र, नगरं हस्तिशीर्षकम् / सुवृतरङ्ग मुदत्ताध, हस्तिशीर्षविवोन्नतम् / / 1 / / दमदन्तः प्रभूस्तत्र,धरित्रीधदपुङ्गवः! सौन्दयोग शोर्यात विषमायुधदपहृत् // 2 // इतः पुरंगजपुर यद् दृष्ट्वा मन्यते जनः / साक्षात्तु स्वर्ग एवाय, वार्डवान्याभिधायिनी / / 2 / / राज्य युधिष्ठिरस्तत्र, विधत्ते शकवविवि। चतुर्भिबान्ध्यलोक पालैरिव पुरस्कृतः / / 4 / / विषया इव जीवस्य दमन्तस्य तेऽरयः। सोऽन्यदागारागृह.जरासंधस्य सन्निधौ ||5|| पाण्डवास्तेऽथतद्देशं मुमुषुः पुयुषुस्तथा। राजनीतिरियं राज्ञां, बलवत्सु छलं बलम्॥६॥ तदाकर्ण्य ससरम्भः,सौघेण महाबलः। दमदन्तः क्षताराति-दन्तिदन्तः समागमत् // 7 // ' आ०क० १अ०। आ०चू०। (शेषा कथा 'समइय' शब्देऽस्मिन्नेव भागे गता।) पुनः सामायिकस्यैव स्वरूपनिरूपणायाहसमभावो सामाइयं, तणकंचणसत्तुमित्तविसउत्ति। णिरभिस्संगं चित्तं, उचियपवित्तिप्पहाणं च / / 5 / / समभावो मध्यस्थाध्यवसायः / सामायिकमुक्तनिर्वचनं भवति / किंविषयोऽसौ समभाव इत्याह-तृणकाञ्चने प्रतीते हेयोपादेयेऽजीवरूपे तदन्य हे योपादेयाचेतनवस्तूपलक्षणभूते / शत्रुमित्रे च प्रतीत एवाप्रीतिप्रीतिनिबन्धने सचेतने तदन्यैवभूतवस्तूपलक्षणभूते; विषयो गोचरो यस्यासौ तृणकाञ्चनशत्रुमित्रविषयः / इतिर्वा-क्यार्थसमाप्ती / किमुक्तं भवति? निरभिष्वङ्ग-रागद्वेषलक्षणा–भिष्वङ्गवर्जितं चित्तं मनः सामायिक भवतीति प्रकृतम् / एवंविध-मेव चित्तं सामायिकमिति मन्यमाना बाह्यप्रवृत्तिमकिञ्चित्करी केचित्कल्पयन्ति, अतस्तच्छिक्षगार्थमाह.. उचितप्रवृत्तिप्रधानं सच्चेष्टासारम्,निरभिष्वले हि चित्ते सति नाय उचितव प्रवृत्तिर्जायते,साभिष्वङ्गचित्तकार्यत्वाद्भावतोऽनुचितप्रवृत्तेः / इदं चोक्तम-नेन वीतरागाणां परोपकारप्रवृत्तिर्न समभाव सामायिक बाधते' इति / चशब्दः समुच्चयार्थः / इति गाथार्थः / / 5 / / पञ्चा० 11 विव० (26) द्विविधं सामयिकम्सामाइयचरित्तगुणप्पमाणे दुविहे पण्णत्ते, तं जहा-इत्तरिए य, आवकहिए य / (सू०१४७४) सामायिक पूर्वोक्तशब्दार्थतच्च इत्वर यावत्कथिक च / तत्रे--त्वरम्-- भाविव्यपदेशान्तरत्वात् स्वल्पकालम्,तच्चाद्यचरमतीर्थ-करकालयोरेव यावदद्यापि महाव्रतानि नारोप्यन्ते तावच्छिष्यस्य संभवति.आत्मनः कथां यावदास्ते तद् यावत्कथं-यावज्जीव-मित्यर्थः,यावत्कथमेव यावत्कथिकम् / एतच्च भरतैरावतेष्वाद्य-चरमवर्जमध्यमतीर्थकरसाधूना महाविदेहतीर्थकरयतीनां च संभवति। अनु०॥ पं०चूला तेषामुपस्थापनाया अभावत्। पञ्चा०११ विव०॥ द्विविध सामायिकम्दुविहे सामाइए,पण्णत्ते, तं जहा-अगारसामाइए चेव, अणगारसामाइए चेव। (सू०८४४) 'दुविहे' त्यादि समानां-ज्ञानादीनामयो-लाभः समायः स एव सामायिकमिति तद् द्विविधम्-- अगारवदनगारस्वामिभेदाद देशसर्वविरतीत्यर्थः / स्था०२ ठा०३ उ०। (30) सामयिकस्योद्देशादीनि द्वाराणि वक्तव्यानि तत्रोपोद्धात दर्शनायाहउद्देसे १निद्देसे 2, निग्गम 3 खित्ते य 4 काल 5 पुरिसे ६अ।