________________ सामाइय 706 - अभिधानराजेन्द्रः - भाग 7 सामाइय स्थते। अतः किमुच्यते--'नेह व्याख्यानम् किन्तु-निरुक्तावेव इति? तदेवभतिनिपुः परस्य प्रभवलोक्याऽभ्युपगमपूर्वकभुत्तरमाह- 'सच्च' मित्यादि, सत्यम्' इयमपि प्रस्तुतनिक्षेपलक्षणा नियुक्तिः, किन्त्वियं. निक्षेपमात्रस्र नामस्थापनादिनिक्षेपस्वरूपनिरूपणायव, न विशेषार्थस्यत्यर्थः निरुक्तौ तु "सम्मरिट्ठि अमोहो,सोही सब्भावदसणं याही' इत्यादिना ग्रन्थेन शब्दार्थादि-विचारः करिष्यत इति भावः।। अथला--कि- नेन बहुना प्रोक्तेन? अतिगहनं प्रकरणमिदम्, अतः सर विशेष वेषयविभागतात्पर्यमुच्यते, तथा चाहनिक्खेवे मित्तमिह वा,अत्थवियारो य नासजुत्तीए। सहगओ य निरुत्ते, सुत्तप्फासम्मि सुत्तगओ।।६६७|| अथवा- इह निक्षेपद्वार सामायिकस्य नामादिनिक्षेपमात्रमेवोच्यते तदर्थनिरूपणमासमव च निक्षेपनियुक्तिी निर्दिश्यते। नेरु-क्तस्तु शब्दमविर मोलमतिनिधुक्त्यन्तर्गत नियुक्तिद्वारे-'सम्मदिष्टि / अमोहो' इत्यादिना ग्रन्धन शब्दार्थविचार: करिष्यत इत्यर्थः / सूत्रस्पर्श कुसूत्रत विचार: सूत्रस्पर्शिक-नियुक्तो सूबालापद्वाराऽऽयातस्य सामारिकस्था नविचारः क्रियत, न साभाविकानाम्न इत्यर्थः / एवं विषयविभाग- 154.. सर्व समान समिति : तदेवमभिहितो का निचलाश निक्षा (26, अब सूत्राला पकनिक्षगरमावसरः, तत्राह-- जो सुत्तपयत्रासो, सो सुत्तालावयाण निक्खयो। इह पत्तलक्खणो सो,निक्खिप्पइन पुण किं कज्ज ||668|| मुत्तं येनपावइ, इस सुत्तालावयाण कोऽवसरो? सुत्तागुमने काहिइ, तण्णासं लाघवनिमित्तं / / 666 'करोम भने : सामाइयं त्यादिराजा दाना यो नामरथापनादिरूपेण सास: स मामलापकनिक्षेपः। सो एलक्षण:- प्राप्तावसर एव, न पुननिक्षिप्यते-न पुनः सत्रालापकः, इदानीमन निक्षिप्यत इति भावः / किकार्यकस्मा द्वतो:? इत्याह-सूत्रमेव तावदिदानीं न प्राप्नोति, अतः सत्रालापकान, मिह निक्षेपे कर्तव्ये काऽवसरः? इदमुक्त भवतिसूत्रानुगम एव सूत्रमुच्चारयितव्यम उच्चारितेच सूत्रे तदालापकविभागः नदविभाग च नान्नक्षपः। अतः सूत्राभावात् कः सूत्रालापकानामिह निक्षेपथरसर ? तहि कदा तन्निक्षपा विधयः? इत्याह--सूत्रानुगमे प्राप्त कोरिष्यात लाघवार्थ सूरेस्तन्निक्षपामति / अ र्वापरासंबद्ध समाशसक्य परिहरति.. इह जइ पत्तो यि तओ,न नस्सए कीस भण्णए इहई। दाइजइ सो निक्खे--वमेत्तसामण्णओ नवरं / / 670|| नन्विह प्रामा सशविदितकोऽसा भूनालापकनिक्षपानन्यस्यतेन विधीयते तत्र किम भण्यते-- 'सूत्रालापकनिक्षेपच इत्येव निक्षेपत्तीयभारत्वेन किमर्थमिहोपन्यर यते? अनुगमेऽपि किमिति न प्रयते? इति भावः / सत्यम, किन्त्योघनिष्पन्नादिना निक्षेपेण सह निक्षपमात्रसाम्यात नवरं-केवल दय॑त एवाऽयमत्र, न तूपन्यस्थते, ग्रन्थगौरवमया: / इति। विश०| (24) चतुर्विधस्य सामायिकस्य क्रिया-कारकभेदपर्यायैः शब्दार्थकथनं निर्वचन निरुक्तिः। तत्र सम्यक्त्व सामायिकनिरुक्तिमभिधित्सुराहसम्मतिट्ठि अमोही,सोही सब्भावदंसणं बोही। अविवजओ सुदिट्ठी, एवमाई निरुत्ताई।।२७८४॥ सम्यग् इति-प्रशंसार्थः,दर्शन दृष्टिः, सम्यग-अविपरीता दृष्टिः सम्यग्दृष्टिः अर्थानाम-इति गम्यते। मोहनं मोहो वितथग्राहः, न मोहः अमोहः-अवितथग्राहः / शोधनं शुद्धिर्मिथ्यात्वमलापगमात् सम्यक्त्वं शुद्धिरुच्यते। सत्-जिनाभिहितं प्रवचनम्,तस्य भावः सद्भावः तस्य दर्शनम-उपलम्भः,सद्भावदर्शनम् / बोधन बोधिरित्यौणादिक इन परमार्थबोधः / अतरिंमस्तदध्यवसायो विपर्ययो न विपर्ययोऽविपर्ययस्तत्त्वाध्यवसाय इत्यर्थः / सुशब्दः प्रशंसायाम्, शोभना दृष्टिःसृदृष्टिः / इत्येवमादीनि सम्यग्दर्शनस्य निरुक्ता-नीति। (25) श्रुतसामायिकनिरुक्तिप्रदर्शनायाह.. अक्खर सन्नी सम्म, साईयं खलु सपज्जवसियं च। गमियं अंगपविट्ठ, सत्त वि एए सपडिवक्खा // 2785 / / इयं च पीठ व्याख्यातत्वाद् न विवियते। देशविरतिसामायिकनिरुक्तिमाहविरयाविरई संबुड-मसंबुडे बालपंडिए चेव / देसिक्कदेसविरई, अणुधम्मोऽगारधम्मो य / / 2786 / / विरमणं विरतम्,न विरतिरविरतिः, विरतं चाविरतिश्च यस्यां निवृत्ती सा विरताविरतिः / संवृतासंवृताः-- स्थगितास्थगिताः परित्यक्तापरित्यक्ताः सावद्ययोगा यस्मिन् सामायिके तत संवृताऽसंवृतम् / एवमुभयव्यवहारानुगतत्वाद् बालपण्डितम् / देशः प्राणातिपातादिः,एकदेशस्तु वृक्षच्छेदनादिस्तयोविरमण-विरतिर्यस्या निवृत्ती सादेशैकदेशविरतिः / बृहत्साधुधर्मापेक्षयाऽणुः-अल्पो धर्मोऽणुधर्मा देशविरतिलक्षणः / न गच्छन्तीत्यगा-वृक्षास्तैः कृतमगारं-गृहम, तद्योगादगारो गृहस्थस्तद्धर्मश्चेति। (26) सर्वविरतिसामायिकनिरुक्तिमुपदर्शयन्नाहसामाइयं समइयं, सम्मावाओ समाससंखेवो। अणवजं च परिन्ना, पचक्खाणं च ते अट्ठा / / 2787 / / समो राग-द्वेषरहितत्वाद् मध्यस्थः, अयनमयो गमनमित्यर्थः समस्यायः समायः स एव सायायिकमेकान्तप्रशमगमनमित्यर्थः। सामायिकमिति- 'सम्' इति सम्यक्शब्दार्थ उपसर्गः, सम्यगयः समयः, सम्यग दयापूर्वकं जीवेषु विषये गमन प्रवर्तनमित्यर्थः, समयो ऽस्थास्तीति सामयिकम् / ' सम्मावाउ' त्ति-सम्यगशब्देनेह रागद्वेषविरह उच्यते,तेन तत्प्रधानो वादो वदनं सम्यगवादो रागादिविरहेण यथावद् वदनमित्यर्थः। 'समास' त्ति-संशब्दः प्रशंसा-याम्, असु क्षेपणे, शोभनमसनं संसाराद् बहिर्जीवस्य जीवात् कर्मणो वा क्षेपणं समासः। अथवा-संशब्दः सम्यगर्थः,सम्यगासः समासः। रागद्वे