________________ सामाइय 708 . मिनराजेन्द्रः - भाग 19 सामाइय एतदेवाहजीवाणाण्णत्तणाओ, जीवगुणे बोहभावओ नाणे। लोउत्तरसुत्तत्थो-भयागमे तस्स भावाओ // 147 / / व्याख्यातार्थव। (13: आह-नन्चारमागमानन्तरागमपरम्परागमभेदलोऽनिलोकः / 'गरिवविधः तत् कदमयतरति? इत्याशङ्कयाहसुयओ गणहारीणं, तस्सिस्साणं तहाऽवसेसाणं / एवं अत्ताणंतर-परंरागमपमाणम्मि९ि४८|| अत्थे| उतित्थंकर-गणहर-सेसाणमेवमेवेदं / यया जीवगुणादिष्वस्यावतारः, एवमात्मानन्तरपरम्परागमप्रमाणेऽ- | प्यारो मन्तव्यः कथम्? इत्याह--सूत्रतो गणधराणामिदमात्मागमः, वितासूत्रस्य निर्वसितत्यान, अत आत्मन एव सकाशादागमनमस्येति त्या तारेछष्याणां तु जम्बूवाम्यादीना सामायिकसूत्रमनन्तरागमः, पादेवाणघराचागमनमागमोऽस्येति हेतोः। तथाऽदशेषाणां प्रभवरायभव.दीनामेतत् सूत्रं परंपरागमःसूरिपरम्परयाऽऽगमनमागमोऽस्येतियुवतः / तद सूत्रता यथासख्येन गणधरादीनामात्मगमादित्ययोजना कृता / / 6.48 / / अर्थेनाप्येवमेवेदं सामायिक यथासंख्येन तीर्थकरगणधर शेषजम्बू-प्रभृतीनामारमागमानन्तरागमपर रागनत्वेन वक्तव्यमिति. (14) ननु नयनप्रमाणे खमवतारोऽस्य भवति, न था? इत्या . शक्य नाथोतरामाह.. मूढनयं ति संपइ,नयप्पमाणेऽवयारो से / / 946 'मूढनइयं सुर्य कालियन नया रामोयरति इह इति वचनाद् मूढनयं चिरन्तनमुनिभिः शिव्यामोहभयाद् निषिद्धनयविचार सम्प्रति श्रुतम्, अतो नयप्रमाण नाऽस्यावतार इति। (15) आह ननु कियतः कालादर्थात् कालिकश्रुतेन नयविचारो निषिद्धः? इत्याहआसी पुरा सो नियओ,अणुओगाणमपुहुत्तमावम्मि। संपइ नत्थि पुहुत्ते, होज्ज व पुरिसं समासज्ज / / 650 / / पुरा-पूर्व चरणकरणधर्मकथागणितद्रव्यानुयोगलक्षणानां चतुर्णामनुयोगानामपृथग्भावे प्रतिसूत्रं चतुर्णामप्यवतारे स नयावतारो नियतो निश्चित असीत् / साम्प्रतं पुनरनुयोगानां पृथक्त्वे- 'कालियसुयं च इसिभा-सियातिइया य सूरपन्नत्ती। सव्वो य दिहिवाओ, चउत्थओ होइ अणुओगो // 1 // " इति वचनात् पार्थक्येन व्यवस्थापने सति नास्त्यसौ नयावतारः। किं सर्वथा? न इत्याह-भवेवा प्राज्ञपुरुषविशेष समासाद्य कोऽपि कियानपीति। इदमुक्तं भवति-श्रीमदार्यरक्षितसूरीन् यावदेकैकस्मिन् सूत्रेऽनुयोगचतुष्टयव्याख्यानम्, नयविचारश्च विस्तरेणाsऽसीत् / ततश्च तैरेव श्रीमदार्यरक्षितसूरिभिर्विचारबाहुल्याद् मुह्यतः शिष्यानवलोक्य चत्वारोऽप्यनुयोगा भेदेन व्यवस्थापिताः, तद्यथाकालिक श्रुते चरणकरणानुयोग एवं व्याख्येयः, उत्तराध्ययनादिषु धर्मकथानुयोगः,सूर्यप्रज्ञप्त्यादिषुगणितानुयोगः, दृष्टिवादे द्रव्यानुयोगः / नयविचारश्वाऽर्वाक् प्रायो निषिद्धः। इति न सामायिकस्य प्रायो नयेष्व " स्माममा तबलरती न जाइयातसंखामा कालिय-सुयपरिमाणे परित्तपरिण। सुयओ तदत्यओ पुण,भणियं तमर्णतपञ्जा...|| संख्या नाम...थापना-द्रव्य--क्षेत्रकालौ-यय-पश्मिन भेदाऽनुयोगद्वारेवरचा प्रोक्ता / तत्र संख्यामाने-राख्याप्रमाणे निवार्यमा कालिक श्रुतपरिमागो एतदवतरति / तत्र कालिकश्रुतपरिमाणं द्विविधन्--सूत्रतः, अर्थतश्च। तत्र सूत्रता सामायिकाध्ययन परीतं सड़ख्याताक्षरादि नियतपरिमाणम् / तस्य सामायिकस्यार्थस्तदर्थस्ततः पुनरनन्तपर्यायत्वादनन्तपरिमाणं भणितमिति / तदेवं प्रमाणमप्युक्तं संक्षेपतः। (17) अथवक्तव्यतामभिधित्सुराह... समओ जो सिद्धंतो, सो सपरोभयगओ तिविहभेओ। तत्थ इमं अज्झयणं, ससमयवत्तव्वया निययं / / 952|| यः सिद्धान्तः स तावद् समय उच्यते / स च त्रिविधः स्वसमयपरसमयो-भयसमयभेदात् / अत एव वक्तव्यताऽनुयोगदारेषु त्रिविधा पोस्ता स्वसमयत क्तव्यता,परसमयवक्तव्यता, स्वपरोभयवक्तव्यता चति / तत्रंद सामायिकाध्ययनं स्वसमयवक्तव्यतानियतम् स्वसमयस्यैदेह प्रतिपाद्यमानत्वादिति। न केवलमिदमध्ययनम्, किन्तु सर्वाण्यप्यध्ययनानि स्व समयवक्तव्यतानियतान्येव / कुतः? इत्याहपरसमओ उभयं वा,सम्मद्दिट्ठिस्स ससमओ जेणं। तो सव्वज्झयणाई,ससमयवत्तव्वनिययाई / / 953|| यतः परसमयः उभयसमयो वा सम्यग्दृष्टः स्वसभय एव. यथाव-द्विषयविभागेन व्यवस्थापनात्। ततो यद्यपि केषुचिदध्ययनेषु परोभयसमयवक्तव्यताऽपि श्रूयते,तथापि तानि सर्वाण्यपि स्वसमयवक्तव्यतानियतान्येव, सम्यग्दृष्टिपरिगहात्, एतच्च पूर्वमनेवाशोभावितमेवेति। किञ्चमिच्छत्तमयसमूह, सम्मत्तं जं च तदुवगारम्मि। वट्टइ परसिद्धंतो, तो तस्स तओ ससिद्धंतो / / 654|| मिथ्यात्वानाकान्तक्षणिकत्वा-क्षणिकत्ववादिसौगतादिमताना यःसमूहः-समुदायः स्यात्पदलाञ्छितः, स एव यस्मात् सभ्यक्त्वं, नान्यत् / यस्माच्च तस्य-स्वसमयस्योपकारस्तदुप-कारस्तस्मिन् वर्तते परसिद्धान्तः, परसिद्धान्तव्यावृत्त्यैव स्वसि-द्धान्तसिद्धेः असमञ्जसवादित्वं परसिद्धान्तानां दृष्ट्वा स्वसिद्धान्ते स्थैर्यसिद्धेश्चेति। ततस्तस्मात्तस्य सम्यगदृष्टस्तकः परसिद्धान्तः स्वसिद्धान्त एव। तदेव सम्यग्दृष्टे: सर्वोऽपि विषयविभागेन स्थापितः स्वसिद्धान्त एव,इति सर्वाण्यप्यध्ययनानि स्वसमयवक्तव्यतानियतान्ये वेति स्थितम् / तदेवमभिहिता वक्तव्यता। (18) अथार्थाधिकारमभिधित्सुराहसावजजोगविरई, अज्झयणस्थाहिगार इह सो य।