________________ सामाइय 705 - अभिधानराजेन्द्रः - भाग 7 सामाइय मोक्षसाधनानुष्ठानमिति। उक्तं च- "ण सरइपमारना, जा साभार कदा तु कायव्य / कतमकतं वा तस्स हु, कयं पि विफल तय णेय !!1!!' सामायिकस्यानवस्थितस्य करणमनवस्थित-करणम, अनारशामल्पकाल या करणानन्तरमेव त्यजति, यथा कशिद वाऽनवस्सिा करातीति / उक्त च- "कातूण तक्रमणं चिय. पारा कर जधिकार। अप शिरा सानाइयं, अगा-दरातो नतं सुद्ध / / 2 / / उपर सातिचार प्रथम शिक्षापदवम्। आव०६ अाधा पञ्चाका (सानायके / आकारान सन्ति इति पञ्चक्याण' शब्दे पञ्चमभागे 104 पृष्ठ गला (श्रावकरय सामयिकादिग्रहणविधिः 'अणुव्वय' शब्दे प्रथमभाग 4 17 इष्ट गता।) इह भावको द्विविधः-ऋद्धिप्राप्तः, अनृद्धिकश्च याऽसर. वनासकः स चैत्यगृ साधुसमीपे वा गृहे वा पौषधशालायां वा यत्र विश्रा.-. ति, नयापारने, तर सर्वत्रय तत्करोति, चतुर्यु रमाने मानयाधम तान-चत्यगृह साधुसमीपे पौषधशालायां स्वगृहे द, यक जाण नसति साधुसमीपे करोति, सदाऽयं विधिः-यदि पर नारि दिनावि समं विवादो नास्ति, यदिकस्यागि द्रव्य नधास्थतिमा भनकता कपिकर्षिका, यदिच धारणकं दृष्टा न गृह्णाति मा भूड, यदि च व्याह न करोति, तदा स्तगृह एव सामायिक कृत्वा व्रजति / पञ्च समित-रित्रगाः-ईर्यायामुपयुक्तः, यथा साधुवाय सावधं परिहरन् एषण या काष्ठ वा लेष्टु वाऽनुशाप्य प्रत्युपेक्ष्य प्रमृज्य च गृह्णन्, एव–मादाने निक्षेपे च, तथा खेलसिंधाणादीन विधेचयनि / विवेचयं श्च स्थाण्डिल प्रत्ते जभाटिंचायत तितितत्रापि मानि! करोति। अनेन विधिना गाना त्रिविधेन साधूवरवा साम्गयिकं करोति"करेमिभते ! एक माइयं सा जोग धबचरामि जाट सह पज्जवासाभि विहं लिविहा' इमामासाहाजईपिथिकायाः प्रतिक्रामति, पश्शदालोच्य वन्दते आचर्यादीन यथा-रात्निकतया, पुनरपि गुरु वन्दित्या प्रत्युपेक्ष्य निविष्टः पृच्छति वा पठति वा / एवं चैत्येष्वपि। यदा तु स्वगृहे पौषधशालायां वा तदा गमनं नास्ति / यः पुनः ऋद्धिप्राप्तः सर्वाऽऽपाति, नि जनस्यास्था भवति, आदृताश्च साधवः सुपुरुषपरिग्रहेण भवन्तिा चदि त्यसो कृतसामायिक एति, तदाश्वहस्त्यादिभिरधिकरण स्यात्तच्च न वर्तते कर्तुमित्यसो तन्न करोति / तथा मालसामायिकन्न पादाभ्यामेवागन्तव्यमिति च तन्न करोति। तथा यद्यसो शवकरस्तदा तं न कोऽप्यभ्युत्तिष्ठति / अथ यदा भद्रकस्तदा पूजाकृता भदस्विति पूर्वरचितमासनं क्रियते, आचार्या श्वोरिथला एवासते / मोत्थानानुत्थानकृता दोषा भूवन्। पश्चादसावृद्धिप्राप्तश्रावकः सामायिक करोति / कथम्? "करमि भंते ! सामाइयं सावजं जोगं पचक्खामि दुविहं तिविहेणं जाव नियम पज्जुवासामि''इत्यादि / एवं सामायिक कृत्वां प्रतिक्रान्तो वन्दित्वा पृच्छति वा पठति वा / स च किल सामायिक कुर्वन् मुकुट कुण्डले नाममुद्रां चापनयति / पुष्पताम्बूलप्रावारादिकं च व्युत्सुजतीत्येष विधिः सामायिकस्येति / पञ्चा०१ विव०। श्रा०ाधा आ० चू। (6) अथ सामायिकाध्ययनमत्र व्याख्येयं तस्य चानेके अधिकारा अन्यत्र गतास्तानिह संसूचयन् तत्र तत्राऽऽगतान् दर्शयामि। सामायिक | नियोक्तः / तर यथादश निर्देश इति न्यायात प्रथमतोऽधिकतावश्य कायध्ययनसामायिकाख्योपोद्धातनियुक्तिमभिधिसुराहसामायियनिज्जातं दोच्छ उवएसियं गुरुजणेण / आयरियपरम्परए-ण आगयं आणुपुव्वीए1101 सामायिकरय निर्गक्तिः सामायिक नियुक्तिस्ता वक्ष्ये / कर अतामिन्याह-उपासामीप्येन टेशिता उपदेशिता ता केन रुजनन नीर्थकरगणधरलक्षणान नरुपदेशनकालादारभ्य आचार्यपारपर्येणामताभ * सद परपरको द्विधा-द्रव्यतो, भावतश्च / तत्र द्रव्यपरंपर।'' पुरुषपारंपयेण डावानामानयनमा अत्र चासमोझार्थ कथानकं नाथाविवरणसामाप्ती वक्ष्यामः / भावपरंपरकस्त्वियमेव उपाद्धातनियुक्तिवार्य पारंपयेणागतेति / कथमाचार्यपारंपर्येणागतामिति चेदत आहआनुपूपिरिपाट्या, तद्यथा-जम्बूस्वामिना भवनानीला ततोऽपि शय्यंभवादिभिरिति अथवा-जिनगणधरेभ्य आरम्य आशा पारंपर्यणागतां पश्चात्स्वकीयगुरुजनेनोपदेशितामिति। आ०म०१अ आवर: (7) सामायिकस्य अनुयोगद्वाराणि। सामायिकाध्ययनस्य चत्वारि द्वाराणि इत्यःअणुओगद्दाराई, महापुरस्सेव तस्स चत्तारि। अणुओगो त्ति तदत्थो, दाराई तस्स उ मुहाई।।६०७।। तस्य च -सामायिकाध्ययनस्य महाप्रस्य द्वाराणीवचत्वार्यनुयोगद्वाराणि भवन्तितत्रानुयोगः किमुच्यते? इत्याह-तदर्थः-अध्ययनार्थः आह-नन्वनुयोगो व्याख्यानमुच्यते, तत्कथं तदेवाध्ययनार्थ उच्यते? सत्यम्, किन्तु व्याख्यानेऽप्यध्ययनार्थः कथ्यते. अतोऽभेदोपचारात तदपि तथोच्यत इत्यदोषः / द्वाराणि पुनस्तत्प्रवेशमुखानि। अर्थतामेव पुरकल्पनां द्वारकल्पना चार्थवती दर्शयन्नाहअकयद्दारमनगरं, कएगदारं पिदुस्खसंचारं। चउमूलद्दारं पुण, सपडिद्दारं सुहाहिगमं / / 608|| अकृलद्वार नगर संततप्राकारवलयवष्टितमनगरमेव नवति' जनप्रवेश - निर्गमामाधान / तथा-कृतैकद्वारमपि हस्त्यश्वरथजन--संकुलत्याद दुःखसंचार जायते, कार्यातिपत्तये च भवति / कृत--चतुर्मूलं प्रतोलीला तु सप्रतिद्वार सुखाधिगमम्-सुखनिर्गमप्रवेशं भवति, कार्यानतिपत्तरः च संपद्यते इति। (8) तथा किम्? इत्याशङ्कय निर्दिष्टदृष्टान्तस्योपनयमाहसामाइयमहपुरमवि, अकयद्दारं तहेगदारं वा। दुरहिगर्म चउदारं, सपडिदारं सुहाहिगमं / / 606 / / एवं सामायिकमहापुरमप्यर्थाधिगमोपायभूतद्वारशून्यमशक्याधिगमन कृतैकानुयोगद्वारमपि कृच्छ्रण द्राघीयसा चकालेनाधिगम्यते विहितसप्रभेदोपक्रमादिद्वारचतुष्टयं पुनरयत्नेनाऽल्पीयसा च कालेनाधिगम्यत इति। (E) कानि पुनस्तान्यनुयोगद्वाराणि? इत्याहताणीमाणि उवक्कम-निक्खेवाऽणुगमनयसनामाई।