________________ सामाइय 704 - अभिधानराजेन्द्रः - भाग 7 सामाइय काउपडिकतो वंदित्ता पुच्छति, सोय किर सामाइयं करेंतो मउड अवणेति कंडलाणि णाममुहं पुप्फतंबोलपावारणमादी वोसिरति / एसा विधी सामाइयस्स।" आह--सावघयोगपरिवर्जनादिरूपत्वात सामायिकरय कृतसामायिकः श्रावको वस्तुतः साधुरेव, सकरमाद इत्वरं सर्वसावद्यसोगप्रत्याख्यानमेव न करोति त्रिविध त्रिविधेनेति? अत्रोच्यते--सामान्येन सर्वसावा योगर याम्यानम्यागारिणोऽसम्भवादारम्भेष्तनुमतेरव्य -- वरिछन्नत्वात. कनकादिषु चाऽऽत्मीयपरिग्रहादनिवृत्तेः, अन्यथा सामायिकोत्तरकालगपि तदाहसडातसाधुशावकोश्न प्रपशेन भेदाभिधानात् / आव०६ अ०1 पं० त०ा पशाला (5) तशा चाह ग्रन्थकारः सिक्खा दुविधा गाहा, उववात ठिती गती कसाया य / बंधता वेदेन्ता, पडिवज्जा इक्कमे पंच / / 1 / / इह शिक्षाकृतः साधुश्रावकयोर्गहान विशेषः सा चशिक्षा द्विधा --- आसेवनाशिक्षा, ग्रहणशिक्षा च / आसेवनाप्रत्युपेक्षणादिक्रियारूपा, शिक्षा-अभ्यासः, तत्रासेवनाशिक्षामधिकृत्य सम्पूर्णामेव चक्र वालसामाचारी सदा पालयति साधुः / श्रावकस्तु न तत्कालमपि सम्पूर्णागपरिज्ञानादसम्भवाच। ग्रहणशिक्षा पुनरधिकृत्य साधुः सूत्रतोऽर्थतव जयन्येनाष्टौ प्रवचनमातर उत्कृष्टतस्तु बिन्दुसारपर्यन्तं गृह्णातीति आवकरतु सुत्रतोऽर्थतश्व जघन्येनाष्टौ प्रवचनगातर उत्कृष्टतरतु षड्जीवनिकायां सावदभयतोऽर्थतस्तु पिण्डैषाणां यावत न तु तागपि सूत्रता निरवशेषा-- मर्शत इति सूत्रप्रामाण्याच्च विशेषः / तथा चोक्तम्.. "सामाइयम्भि तु कते. समणो इव सावओ हवइ जम्हा ! एतण कारणेणगसो रामाइयां कुन्जा / / 1 / / " इति. गाथासूत्रं प्राग व्याख्यातमता, लेशतस्तु व्याख्यायले -सागायिक प्रागनिरूपितशब्दार्श, तुशब्दोऽवधारणार्थः,सामाथिक एव कान शेषकाल श्रमण इव-साधुरिव श्रावको भवति यस्मात, एतेन कारणेन बहुशः - अनेकशः सामासिकं कुर्यादित्यत्र श्रगण इव चोक्तं न तु शगण एवेति, यशा समुद्र इव तडागः न तु समुद्र एवेत्यभिप्रायः / तथोपपाते विशेषकः, साधुः सर्वार्थसिद्धे उत्पद्यते श्रावकस्त्वत्युते परमोपपातेन अत्यन्गेन तु द्वावधि सौधर्म एवेति / तथा चोक्तम् 'अविराधितररा0 - रस साधुणो सावगर स उ जहाणो / सोहारो उवदातो, मणि भो तेलोकदसीहि / / 1 / / ' तथा स्थितिौदेका साधोरुस्कृष्टा थरित्रंशत्सागरोपमाणिजहन्या तु पल्योपमपृथक्त्वमिति श्रावकरयतूत्कृष्टा द्वाविंशतिः सागारोपमाणि जघन्या तु पल्योपमिति। तथा गतिर्भदिवा, व्यवहारतः साधुः पशस्वपि गच्छति, तश्या च कुरटारकुरुटौ नरकं गतौ कुणालादृष्टाग्लनेति श्रूयले. श्रावकर बतास्पुन सिद्धगताविति। अन्ये / व्याचक्षते-- साधुःसुरगत मा च, श्रावक तुचतसृष्वपिन तथा धायाश्न विपाः , साधुः कषायोदयमाश्रित्य संज्वलनापेक्षया चतुरित्रद्वयकामयादयवान अष्टकपायोदवाश्च भवति / यदा द्वादशकषायवांस्तदाऽनन्तानुबन्धवजा गृह्यन्ते, एते चाविरतस्य विज्ञेया इति / यदा त्वष्टकषायोदयवान् तदा अनन्तानुबन्धि अप्रत्याख्यानकषायवर्जा इति; एते च विरताविरस्य। तथा बन्धश्च भेदकः, साधुर्मूलप्रकृत्यपेक्षया अष्टविधबन्धको वा सप्तविधवन्धको वा षड्विधबन्धको वा एकविधबन्धको वा। उक्तंच"सत्तविधबंधगा हुति, पाणिणो आउवज्जगाणं तु। तह सुहुमसंपरागा, छव्विहबंधा विणिट्टिा / / 1 / / मोहाउयवजाणं, पगडीण ते उबंधगा भणिया : उपसंतखीणगोहा, केवलिणो एगविधबंधा / / 2 / / ते पुण दुसमयठितिय-स्स बंधगा ण पुण संपरागरस। सेलेसीपडिवण्णा, अबंधगा होति विण्णेया।।३।।" आवकास्तु अष्टविधबन्धको वा सप्तविधबन्धको वा / तथा वेदना-- कृतो भेदः, साधुरष्टाना सप्तानां चतसृणां वा प्रकृतीना वेदकः, श्रावकस्तु नियमादष्टानामिलि / तथा प्रतिपत्तिकृतो विशेषः, साधुः पञ्च महाव्रतानि प्रतिपद्यते,श्रावकस्त्वेकममुव्रत द्वे त्रीणि चत्वारि पञ्च वा। अथवा-साधुः सकृत् सामायिक प्रतिपद्य सर्वकाल धारयति, श्रावकस्तु पुनः पुनः प्रतिपद्यते इति। तथाऽतिक्रमो विशेषकः, साधुरेकव्रतातिक्रमे पञ्चव्रतातिक्रमः, श्रावकस्य पुनरेकस्यैव, पाठान्तरं वा / किं च इतरश्च सर्वशब्दं न प्रयुक्ते, भा भूद्देशविरतेरप्यभाव इति। आह च– 'सामाइयम्मि उकए' 'सव्वं ति भाणिऊणं' गाहा,सर्वमित्यभिधाय सर्व सावध योगं परित्यजामीत्यभिधाय विरतिः खलु यस्य सर्वा-निरवशेषा नास्ति, अनुमतेर्नित्यप्रवृत्तत्वादिति भावना, स एवंभूतः सर्वविरतिवाटी 'चुक्कइ' त्तिभश्यति देशविरतिं सर्वविरतिं च प्रत्यक्षमषावादित्वादिन्य--भिप्रायः / पर्याप्त प्रसङ्गेन। प्रकृतं प्रस्तुम इदमपि च शिक्षापदव्रत-मतिचाररहितमनुपालनीयमित्यत आह... 'सामाइयरस सन'गो' (गहा) सामायि.. कस्य श्रमणोपासकेनामी पश्चातिचारा ज्ञातव्या न समाचरितव्याः, तहाथा मनोदुष्प्रणिधानम् प्रणिधान-प्रयोग: दुष्ट प्रणिध नं दुष्प्रणिधानं मनसो दुष्प्रणिधानं मनोदुष्प्रणिधानम्, कृतसामायिकस्स गृहसत्केतिकर्तव्यता सुकृतदुष्कृतपरिचिन्तनमिति। उक्त च-"स'माइयं ति (तु) कातुं, घरचिन्तं जो तु चिंतये सङ्घो। अट्टवसट्टमवगतो, 'निरत्थयं तस्म सागइयं // 1 // " वाग्दुष्प्रणिधानं कृतसामायिकग्यासर निष्ठुरसावद्यवाकप्रयोग इति / उक्तं च- "कडसामइओ पुव्व बुद्धीए पहिलूग भासेज्जा / सइणिरवज्ज वयणं,अण्णह सामाइयण भवे / / 2 / / '' काय - दुष्प्रणिधानं कृतसामायिकस्याप्रत्युपेक्षितादिभूतलादौ करचरणादीनां देहा वयमानामनिभृतस्थापनमिति / उक्तं च- "अणिरिक्खिया पज्जिय, थठिल्ले ठानमादिसेवेन्तो / हिंसाभावे विणसो, कडसामइओ पमादाओ।।१।।'' सामायिकस्य स्मृत्यकरणं सामायिकस्य सम्बन्धिनी वा स्मरणा-स्मृतिः उपयोगलक्षणा तस्या अकरणम्अनासेवनमिति / एतदुक्त भवति--प्रबलप्रमादवान् नैव स्मरः यस्यां माया माया म सामाजिक वनयं कृतं न कृतमिलिना। स्मृतिगल।