________________ सामपाय 701 - अभिधानराजेन्द्रः - भाग 7 सामाइय (3) सामपाय-पु०(श्यामपाद) कस्मिंश्चिदाचार्ये, कर्म०४ कम०। विषयसूचनासामपुव्वग-त्रि० (सामपूर्वक) प्रेमोत्पादकवचनपुररसरे दानादी, पञ्चा० (1) सामाधिकस्वरूपम्। 6 विव० (2) समाथिकलक्षणम्। साममुही-स्त्री०(श्याममुखी) श्यामलकान्तिमुख्या स्त्रियाम्, आ० म० समभावः सामायिकम्। १अ० श्रावकर य सामायिककरणविधिः / सामय-धा०( प्रतीक्ष) "प्रतीक्षेसामय-विहीर-विरमालाः" कृतसामायिकः श्रावकः साधुरिव भवति। / / 84 / 13 / / इति प्रतीक्षतेः सामयादेशः / सामयइ / प्रतीक्षते / प्रा० / (6) सामायिकाध्ययननियुक्तिनिरूपणम् / 4 पाद। (7) सामायिकाध्ययनस्यानुयोगद्वारनिरूपणम्। सामलय-पुं० श्यामलक) वनस्पतिविशेषे, जी०३प्रति०४ अधिका (8) सामायिक पुर कतिद्वारमित्याशक्य निर्दिष्टदृष्टान्तस्योपनयः। सामलया-रखी०(श्यामलता) प्रियङगुलतायाम ज्ञा०१ शु. 17 अ० | (6) सामायिक उपक्रमादिद्वारणि / प्रज्ञा०। पिं०। जा (10) प्रथमाध्ययनस्य सामायिकत्वम्। (11) कोपक्रमे सामायिकमवतरति। सामलि-स्त्री०(शाल्मलि) सेमरनामके वृक्षविशेषे, सूत्र० १श्रु०६ अ० जी०। आचा। स्था०। तं०। 'सामलिवोंडघणनिचियच्छडिया' (12) प्रमाणेन ज्ञानगुणे सामायिकावतारनिरूपणम्। शाल्मली वृक्षविशेषः / स च प्रतीत एव तस्य वोण्डंफलं तद्वत् छेटिता (13) आत्मागमानन्तरागमपरम्परागमभेदतोऽपिलोकोत्तरागमस्त्रिविधः, अपि अतिशन नमिताः शाल्मलीवोण्टघननिचितरपतिलाः / जी०३ तत्र व सामायिकमवतरति। प्रति०४ अधि०। तर (14) नयप्रमाणे न सामायिकमवतरति। सामलेर-पुं० शाबलेय) शबलाया गोरपत्ये, अनु०॥ (15) आसीतं पूर्व सामायिकस्य नयेष्ववतारः। (16) संख्याप्रमाणे सामायिकमवतरति न वा? सामवण्ण-त्रि०(श्यामवर्ण) श्यामले, प्रव०२६ द्वार। (17) सामायिकाध्ययनं स्वसमयवक्तव्यतानियतम्। सामवेय-पुं०(सामवेद) गानप्रतिबद्धे वेदे,उत्त०२२ अ०। (18) सामायिकाध्ययनस्यार्थाधिकारः / सामहत्थि(ण)-पुं०(श्यामहस्तिन्) श्रमणस्य भगव / / महावीरस्य स्व (16) सामायिकसमवतारः। नामख्यातेऽनगारे, भ०१० श०४ उ०। (अत्रत्या वक्तव्यता लागतो सग' (20) अथानुगमलक्षणं तृतीयमनुयोगद्वारं संबन्धोपदर्शनपूर्वकं निरूपितम्। शब्दे चतुर्थभागे 2224 पृष्ठे गता।) (21) नामनिष्पन्न निक्षेपमभिधित्सुरध्ययनस्य विशेषनामनिक्षेपः। सामा-स्त्री०(श्यामा)"शषोः सः" ||81260 // इति शस्य सः। प्रा०। (22) अत्राक्षेपपरिहारौ। "अधो म-न-याम्" ||8278 / / इति यलुग्वा / प्रा० / | (23) सूत्रालापकनिक्षेपस्यावसरप्रतिपादनम्। षोडशवार्षिक्यां, श्यामवर्णायां वा स्त्रियाम्, 'सामागायइ महुरं' / स्था०७ (24) चतुर्विधस्य सामायिकस्य क्रियाकारकभेदपर्यायैः शब्दार्थकथनम्। ठा०३ उ०। अनु० / शक्रलोकपालस्य सोममहाराजस्यागमहिष्याम्, (25) श्रुतसामायिकनिरुक्तिप्रदर्शन। स्था०४ ठ०१ उ०। रात्रौ, सूत्र०२ श्रु०१ अ०। सिन्धुदत्तपुत्र्यां (26) सर्वविरतिसामायिकनिरुक्तिप्रदर्शनम्। ब्रह्मदत्तचक्रिभार्यायाम, उत्त०१३ अ० अनु०। प्रियङ्गुवल्ली विशेषे, (27) चतुर्विधसामायिकनिरूपणम्। प्रज्ञा० 1 पद। ज्ञा० विमलस्य त्रयोदशतीर्थकरस्य मातरि,सला प्रव०। (28) सामायिकोदाहरणे कथानकम् / सम्भवस्य जिनस्य प्रवर्तिन्याम, सका आव०॥ ति०। ती०। प्रय०। (26) द्विविधसामायिकस्वरूपनिरूपणम् / सुप्रतिष्ठिते नगरे सिंह सेनस्य राज्ञो भार्यायाम, स्था०१० ठा०३ उ०। (30) सामायिकस्यद्वारसंग्रहः / आचा०। श्रीपद्मप्रभस्य अच्युतापरनाम्न्या शासनदेव्याम् सा च / (31) तत्रोद्देशादिद्वारप्ररूपणा। श्यामवर्णा नारवाहना चतुर्भुजा वरदवाणान्वितदक्षिणकरद्वया कार्मुका (32) कुतः सामायिक निर्गनमत्राक्षेपपरिहारौ। भययुतवाम्पाणिद्वया च। प्रव०२७द्वार। (33) मूलद्वारनयः सहामीषा भेदप्रतिपादनम। सामाइय-10(सामायिक) रागद्वेषविरहितः समस्तस्य प्रतिक्षण- (34) विस्तरार्थ भाष्यम्। मपूर्वापूर्वकर्मनिर्जराहेतुभूताया विशुद्धेरायो-लाभः समायः स एव (35) करय जीवस्य किं सामायिकम्। सामायिकम्।विशे०। 'सामायिकम् ' इति समानां-ज्ञानदर्शन-चारित्राणां (36) गृहस्थसामायिकमपि परलोकार्थिना कार्यम् / आयः-समायः,समाय एव सामायिक, विनयादिपाठात् स्वार्थे ठक् / (37) कतिविध सामायिकम। आह सम्यशब्दस्तत्र पठ्यते तत्कथं समाये प्रत्ययः? उच्यते- (38) श्रुतसामायिकभेदकथनम्। 'एकदेशविकृतमनन्यवद्भवती' तिन्यायात्, तच सावद्य-योगविरतिरूपं (36) सम्यक्त्वादिसामायिकभेदनिरूपणम् / ततश्च सर्वमप्येतच्चारित्रम् अविशेषतः सामायिकम् / आव० 10 // (40) कतिराान्तरं सामायिकम्। ('सम्मावत्य' शब्देऽस्मिन्नेव भार्ग अस्यैकार्थिकान्युक्तानि) ('राजम' / (41) कि सामायिकमिति निरूपणार्थ द्वारगाथात्रयम् / शब्देऽस्मिन्नेव भाग किनामसामायिकमिति किशिदुक्तम।) (42) ऊ व लोकादिक्षे त्रमङ्गीकृत्य सम्यक्त्वा दिसामाशि -