________________ सामण्णविसेस 700 - अभिधानराजेन्द्रः - भाग 7 सामत्थजोग्गया प्रसाधक मिति / न हि 'मधुरकलङ्डुकादिविशेषानन्तरं एवमधिकृतोदारणापेक्षया भावार्थमभिधाय पूर्वपक्षोपन्यस्तभेदापेक्षया सर्वथैकस्वभावमेकमनवयवं सामान्यम्' इत्यभिदधति जैनाः। प्रक्रान्तनिगमनायाह-यथोक्तसंवेदनेत्यादि। यथोक्ते च ते संवेदनाअतः किमुच्यते- 'न विषं विषमेव मोदकाद्यभिन्नसामान्या- भिधाने च तयोः संवद्याभिधेया इति विग्रहः, एवंभूता एव च विषाऽऽदयः, व्यतिरेकात्' इत्यादि? किं तर्हि ? समानपरिणामः / स च तथाहि-. 'सत् सत्' इति विषादयः संवेद्यन्ते, अभिधीयन्ते च, तथा भेदाविनाभूतत्वाद् न य एव विषादभिन्नः स एव मोदकादिभ्योऽपि, 'विषमोदकः इत्येवं चेति प्रतीतमेतत् / अन्यथा यथोक्तसंवेदनासर्वथा तदेकत्वे समानत्वायोगात्। भिधानसंवेद्याभिधेयत्वाभावे, यथोक्तसवेदनाद्यभावप्रसङ्गात्. आदियत्रोक्तं पूर्वपक्षग्रन्थे, 'सामान्यविशेषाभयरूपत्वे सति, वस्तुनो- शब्दाद्-यथोक्ताभिधानग्रहः अतो यद्यपि द्वयमपि विष मोदकश्चेति घटादेः,सकललोकप्रसिद्धसंव्यवहारनियमोच्छेदप्रसङ्ग' इत्यादि, उभयरूपं-सामान्यविशेषरूपम्, तथापि विषार्थी प्रमाता विष एव तदपि, कि मित्याह- जिनमतानभिज्ञतासूचकमेव केवलम, न प्रवर्तते / कुत इत्याह- तद्विशेषपरिणामस्यैवविषविशेषारिणामस्यैव, पुनरिष्टार्थप्रसाधक वस्त्वनुपपनिरिष्टोऽर्थ इति न तत्प्रसाधकमा तत्समानपरिणामाविनाभूतत्वाद्--विषसमानपरिणामाविनाभूतत्वात्, न कथमित्याह-नहीत्यादि। न यस्माद् मधुरकलङ्कादिविशेषाना- तु मोदके-- पुनर्मोदके। कुत इत्याह-- तत्समान-परिणामाविना-- तरमभिन्नम, सर्वथकस्वभावमेकमनवयव सामान्यमित्यभिदधति भावाऽभावात-मोदकसमानपरिणामाविनाभावाभावात, तविशेषपरिजैना.... भणन्त्यार्हताः / अतः किमुच्यतेऽनभ्युपगतोपालम्भप्रायम, णामस्येति विषविशेषपरिणामस्येति। अत उक्तन्यायात, प्रयासमात्रका.... 'न विषं विपरच, मोदकाधभिन्नसामान्याव्यतिरेकात' फला प्रवृत्तिनियमोच्छेदचोदना पूर्वपक्षसंबन्धिनीति। यादि? कि तर्हेि? समानपरिणामः सामान्यमित्यभिदधति जैना इति। एतेन 'विषे भक्षिते मोदकोऽपि भक्षितः स्यात्' इत्याद्यापि समानपरिणामः, किमित्याह भेदाविना -भूतत्वात कारणात, नय प्रतिक्षिप्तमवगन्तव्यम्, तुल्ययोगक्षेमत्वादिति / यचापरेणाएव विषादभिन्नः स एवमोदकादिभ्याऽपि / कथं नेत्याह - सर्वथा तद त्ये प्युक्तम्- 'सर्वस्योभयरूपत्वे तद्विशेषनिराकृतेः' इत्यादि। समानपरिणामैकत्वे, समानत्वायोगात्। न ह्येक समानमिति भावना / तदपि कूटनटनृत्तभिवाविभावितानुष्ठानं न विदुषां मनोहरस्यादेतत् समानपरिणाभस्यापि प्रतिविशेषमन्यत्वादसमा- मित्यप-कर्णयितव्यम्, वस्तुतः प्रदत्तोत्तरत्वात्सामान्यनपरिणवत्तावानुपपत्तिरिति। एतदप्ययुक्तम, सत्यप्यन्यत्वे विशेषरूपस्य वस्तुना सम्यग्व्यवस्थापितत्वात्। समानासमानपरिणामथोर्मिन्नस्वभावत्वात, तथाहि-समान- एतेनेत्यादि, एतेनानन्तरोदितेन ग्रन्थेन, 'विषे भक्षिते मोदकोऽपि धिषणाध्वनिनिबन्धनस्वभावः समानपरिणामः,तथा विशिष्ट- भक्षितः स्यात्' इत्यपि पूर्वपक्षोक्त प्रतिक्षिप्तमवगन्तव्यम्, तुल्ययोगबुद्धयभिधानजननस्वभावस्त्वितर इति यथोक्तसंवेदना- क्षेमत्वादिति / यच्चापरेणाप्युक्तम्- 'सर्वस्योभवरूपत्वे तद्विशेषनिराभिधानसंवेद्याभिधेया एव च विषादय इति प्रतीतमेतत्, अन्यथा कृतेः / ' इत्यादि / तदपि कुटनटनृत्तमिवेति निदर्शनम्, अविभावितायथोक्तसंवेदनाद्यभावप्रसङ्गात्। अतो यद्यपि द्वयमप्युभयरूपम्, नुष्ठानं दर्शनभावार्थपरिज्ञानशून्यत्वेन, न विदुषा मनोहरमिति कृत्वा, तथापि विषार्थी विष एव प्रवर्तते, तद्विशेषपरिणामस्यैव अपकर्णयितव्यं-न श्रोतव्यम् / कुत इत्याह-वस्तुतः दत्तोत्तरत्वात। तत्समानपरिणामाविनाभूतत्वात्, न तु मोदके, तत्समानपरि- तथा, सामान्यविशेषरूपस्य वस्तुनः सम्यग्व्यवस्थापितत्वात्। अने०३ णामाविनाभावाभावात् तद्विशेषपरिणामस्येति / अतः प्रयास- अधिo मात्रफला प्रवृत्तिनियमोच्छेदचोदनेति। सामत्थ न०(सामर्थ्य) समर्थस्य भावः सामर्थ्यम्।र्वीर्ये, आ० म०१ अ०॥ स्थादेतदित्यादि / मादलद, अवं मन्यस, समानपरिणामस्थापि बले, ज्ञा०१ श्रु०१६ अ० 'चेट्ठा सत्ती सामत्थं ति य जोगस्स हवति मृदाद्यात्मकस्य, प्रतिविशेध, विशषं विशेष प्रति घटशरावादिलक्षणभ, पञ्जाया / ' 0 50 १अ० बलं ति वा वीरिय ति वा सामत्थ ति या अन्यत्वात् कारणात्, असमानपरिणामवदिति निदशनम, तद्रावानुप- एगट्ठा। नि० चू०११ उ०। आ० चू०वीर्येणापि र्यस्य साभत्थ पत्तिः- समानपरिणामभावानुपपत्तिरिति / एतदाशड़ क्याह-- एतदप्य- समत्थशब्दा वा युक्तवाचकः वीर्ययुक्त इत्यर्थः / नि० चू० 2 उ०। युक्तम् / कथमित्याह-सत्यारान्यत्वं सभानपरिणामस्थ प्रतिविशेषम्, साधुध्यसनपरित्राणबले,पञ्चा०२ विवला पर्यालोचन,व्य०६ उ०। समानाऽसमानपरिणामयोतक्तलक्षणयोः, भिन्नस्वभावत्वात्। भिन्नस्व- पञ्चा०। भावत्वमेवाह-तथा-हीत्यादिना तथाहीत्युपप्रदर्शन / समानधिषणा | समत्थजोगपुं०(सामर्थ्ययोग) शास्त्रोक्तेक्षपकश्रेणीद्वितीय अपूर्वकरणध्वनिनिबन्धनस्वभावस्तुल्यबुद्धिशदहतुस्वभावः समानपरिणामः यत्तः भाविनि योगे. षो०१५ विव०। शास्त्रीयेऽतिशक्तौ योगे, द्वा० 16 द्वा०। खलुघटशरावादिषु मृद मृद इत्यविशेषेण भवतोधिषणा -ध्वनीः तथा ('जोग' शब्दे चतुर्थभागे 1627 पृष्ठ व्याख्यात्-मेतत्!) विशिष्टबुवयभिधानजननस्वभावास्त्वतरोऽसमानपरिणामः, यतः खलु | सामत्थजोग्गया स्त्री०(सामर्थ्ययोग्यता सामानफल साधकन्वरूपेण घटादिष्तेव घटः शरावम्' इत्यादिविशेषण भवतो बुद्ध्यभिधाने इति। सामर्थ्यन योग्यतायाम, पो० 12 विव०॥