________________ सामाइय 702 - अभिधानराजेन्द्रः - भाग 7 सामाइय कानां लाभादिभावनिरूपणम् / (43) कस्यां दिशि किं सामायिकम्। (44) वक्ष्यमाणनियुक्तिगाथाप्रस्तावना / (45) कालद्वारनिरूपणम्। (46) गतिद्वारम्। (47) मिश्रशब्दभावार्थः,व्यवहारनिश्चयनयमतविचारश्च / (48) आहारकपर्याप्तकद्वारम् / (46) सुप्तजन्मद्वारद्वयनिरूपणम्। (50) स्थितिद्वारनिरूपणम्। (51) वेद-संज्ञा-कषायद्वारत्रयप्रतिपादनम्। (52) आयुर्ज्ञानद्वारद्वयनिरूपणम्। (53) योगोपयोगशरीरद्वारत्रयनिरूपणम। (54) कथं पुनरौपशमिकसम्यक्त्वं जीवस्याभ्युपगन्तव्यम्। (55) कथ पुनरस्यौपशमिकसम्यक्त्वलाभेऽवस्थितपरिणामत्वम्। (56) 'ओरालिए चउक्क' इत्यादिगाथाव्याख्या। (57) संस्थानादिद्वारत्रयम्। (58) लेश्याद्वारनिरूपणम्। (56) परिणामद्वारप्रतिपादनम्। (60) वेदनासमुद्धातकर्मद्वारद्वयम्। (61) निर्वेष्टनोदर्तनद्वारद्वयम्। (62) आश्रवकरणद्वारनिरूपणम्। (63) अलङ्कारशयनाऽऽसनस्थानचक्रमणद्वारकदम्बकव्याख्यानम् / (64) परस्यातिप्रेर्यनिपुणत्वमवलोक्य सूरिकृताऽतिनिपुणत्वेन तत्प्रति विधानं प्रतिपादितम्। (65) मानुषत्वे लब्धेऽपि एतैः कारणैः दुर्लभ सामायिकमनुकम्पा दिभिरवाप्यते। (66) कि कारणं तीर्थकरः सामायिक भाषते। (67) गणधराः केन कारणेन सामायिकश्रवणं कुर्वन्ति / कियचिरमिति कालद्वारम्। (68) श्रुतवर्जसामायिकत्रयस्य पूर्वप्रतिपन्नप्रतिपतितश्रुतसामायिकस्य च निरूपणम्। (66) यस्य नयस्य यत्सामायिक मोक्षमार्गत्वेनानुमत तदर्शनस्वरूपमनु मतगारम्। (70) कस्माजीव एव सामायिकं प्राप्नोति नाजीवादिः / (71) एकरिमन्नपि महाव्रतादिके चारित्रसामायिक नियुक्तिकृतः साक्षात __ सर्वद्रव्योपयोगदर्शनम्। (72) द्वितीयस्य द्रव्यार्थिकनयस्याभिप्रायनिदर्शनम्। (73) सामायिकस्य वैशेषिकलक्षणेन प्रतिपादनम्। (74) सामायिकपदव्याख्याने सूत्रम्। (75) विनयद्वारप्रतिपादनम्। (76) चालनाप्रतिपादनमा (77) ओघ-भवजीवितयोविवरणम्। (78) आलोचनादीनि समायिकवत एव भवन्ति / (76) प्रकीर्णकवार्ता। (1) सामायिकस्वरूपमाहसामाइय छेय परिहा-र सुहुम अहखाय देस जय अजया। चक्खु अचक्खु ओही, केवल सण अणागारा॥१२॥ समानां-ज्ञानदर्शनचारित्राणामायो लाभः समायः समाय एव सामायिक विनयादः // 7 / 2 / 166 / / आकृतिगणत्वादिकण्प्रत्ययः यद्वा समो रागद्वेषविप्रमुक्तो यः सर्वभूतान्यात्मवत्पश्यति, आयो लाभः प्राप्तिरिति पर्यायाः / समस्यायः समायः / समो हि प्रतिक्षणमपूर्वनिदर्शनचरणपर्यायैर्भवाटवीभ्रमणसंक्लेशविच्छेदकैर्निरुपमसुखहेतुभिरधःकृतचिन्तामणिकामधेनुकल्पद्रुमोपमैयुज्यते, समाय एव सामायिक मूलगुणानामाधार भूत सर्वसावद्यविरतिरूपं चारित्रम् / यदाह वाचकमुख्यः- 'सामायिकं गुणानामाधारः खमिव सर्वभावानाम् / न हि सामायिकहीनावरणादिगुणान्विता येन // 1 // तस्माजगाद भगवान्, सामायिकमेव निरुपमोपायम्।शारीरमानसाने-कदुःखनाशस्य मोक्षस्य ||2 // " यद्यपिच सर्वमपि चारित्रमविशेषतः सामायिक तथापि छेदादिविशेषर्विशेष्यमाणमर्थतः शब्दान्तरतश्च नानात्वं भजते / प्रथम पुनरविशेषणात सामान्यशब्द एवावतिष्ठते 'सामायिकमिति'' / तच द्विधा इत्वर, यावत्कथिकं च / तत्रत्वरम्-भाविव्यपदेशान्तरत्वात् स्वल्पकालम, तच प्रथम-चरमतीर्थकरतीर्थे भरतैरवतेषुयावदद्यापिशैक्षकस्य महाप्रतानि नारोप्यन्ते तावद्विज्ञेयम् / आत्मनः कथां यावद्यदास्ते तद्यावत्कथं यावज्जीवमित्यर्थः / यावत्कथमेव यावत्कथिकम् एतच भरतैरवतेषु प्रथमचरमवर्जमध्यमद्वाविंशतितीर्थकरतीर्थान्तर्गतसाधूनां महाविदेहतीर्थकरमुनीनां चावसेयम, तेषामुपस्थापनाया अभावात्। कर्म०४ कर्म०। आ०म० "सव्वमिण सामाइयं, छेयाइविसेसियं पुण विभिन्नं / अविरोसियसामइयं, ठियमिह सामन्नसन्नाए।।१।। सावजजोगविरइ.त्ति तत्थ सामाइयं दुहा तं च। इत्तरमावकहं ति य,पढम पढमऽतिमजिणाणं / / 2 / / तित्थेसु अणारोविय-वयस्स सेहस्स थेवकालीय। सेसाणमावकहिय, तित्थेसु विदेहयाणं च // 3 // " ननु चेत्वरमपि सामायिक करोमि-'भदंत ! सामायिक यावज्जीवमि' त्येवं यावदायुरागृहीतं, तत उत्थापनाकाले तत्परित्यजतः कथं न प्रतिज्ञालोपः। 'नणु जावज्जीवाए, इत्तिरिय पि गहियं सुर तस्स / होइ पइण्णालोवो,जहाऽऽवकहियं सुयं तस्स ||1||" उच्यते-ननुप्रागेवोक्तंयत् सर्वमेवेद चारित्रमविशेषतः सामायिक, सर्वत्रापि सर्वसावद्ययोगविरतिसद्भातात्, केवलं छेदादिविशुद्धिविशेषैर्विशिष्यमाणगर्थतः शब्दान्तरतश्च नानात्वं भजते ततो यथा यायत्कथिक सामायिकछेदोपस्थापनं वा परमविशुद्विविशेषरूपसूक्ष्मसंपरायादि चारित्रावाप्तौ न भनमारचन्दति तथेत्वरमपि सामायिक विशुद्धिविशेषरूपच्छेदोपस्थापनावाप्तौ नैव भङ्गं प्राप्नोति। यदि हि प्रव्रज्या परित्यज्यत तर्हि तदङ्ग आपद्यते, नतुतस्यैव विशुद्धिविशेषावाप्तौ। उक्तंच-"नणुभणियंसव्वंचिर', सामइयमिण