________________ सामण्णविसेस 687 - अभिधानराजेन्द्रः - भाग 7 सामण्णविसेस चैककालभाविना शक्त्या सहानुभवेनान्यतो भवन्त्याः शक्तेरन्यत एव किमित्याह-तत्त्वव्यवस्थानुपपत्तिः / कुत इत्याह-अतथाविधस्वभावास्यहेतोर्भवताऽनुभवेन तस्याः शक्तेरतिशयाधान न्याय्यम्' इति शेषः / नामपि भावाना तथाविधस्वभावत्वाभिधानाविरोधात् / ततः कुत इत्याह-- तन्निबन्धनस्य अधिकृतशक्त्युपादानस्य तत्कृत- किमित्याह-एवं च सहेतुकनाशापत्तिः / कथमित्याह- स्वहेतुपरम्परातः विशेषासिद्धर्विवक्षितानुभवकृतविशेषासिद्धेः। तदभ्युपगमे च सामान्येन सकाशात तथास्वभाव एवासावुत्पन्नो भावः पदार्थो योऽकिश्चित्करमपि निबन्धनस्य तत्कृतविशेषाभ्युपगमे च तत्रापि तन्निबन्धनेऽयमेवा- नाशहेतुमपेक्ष्य नश्यति इत्यपि वक्तुं शक्यत्वात् तथारवभावपर्यनुनन्तरोदिता 'नोपादान-कारणविशेषाधानमन्तरेण ततः कार्यविशेषा- योगासिद्धरुक्तनीत्या। असिद्भिश्चाचिन्त्यशक्तित्वात्स्वभावस्य। इत्थं सिद्धेः' इत्यादिवृत्तान्तः। एवमुक्तनीत्या निबन्धनपरम्परायामपि चैतदङ्गीकर्तव्यमित्याह-अन्यथा त्वत्पक्षेऽपि स्वहेतुपरम्परात एवं सा वाच्यम् / इति एवम्, अत्राण निबन्धनपरम्परा अनादावपि संसारे कस्यापि शक्तिस्तथास्वभावोत्पन्नेत्यस्मिन्नपि, तुल्यत्वात् पर्यनुयोगस्य / इति निबन्धनस्योक्तनीत्या विशेषाधानायोगादिति भावनीयम। सर्वत्र 'न, अनुपकारिणोऽपेक्षाऽयोगात्' इत्यतो यथायोग 'न' इति क्रिया स्वहेतुपरम्परात एव सा शक्तिस्तथास्वभावोत्पन्ना याऽनु- योजनीया। नापि निरुद्धायाः 'शक्तेरुपकरोति तदनुभवः' इति प्रक्रमः / पकारिणमपि तदनुभवं सहकारिणमपेक्ष्य विशिष्ट कार्यजन- कुत इत्याह-तस्या एवं निरुद्धायाः शक्तेरसत्त्वात्, असतश्च तुच्छस्य यत्यतो न दोष इति चेत् / न / अनुपकारिणोऽपेक्षाऽयोगात्। चोपकार-करणात् / न चेत्यादि / न च प्रकारान्तरेणोक्तप्रकारत्रयातदभ्युपगमेऽतिप्रसङ्गात्, तत्तथाविधस्वभावाधायकहेतो- तिरिक्तेनोपकारकरणं संभवति वस्तुतस्तस्यैवाभावात् / एवं रप्यस्थानपक्षपातित्वापत्तेः, स्वभावापर्यनुयोगस्य च प्रमाणो- तावताद्यपक्ष-उपन्यासक्रमप्राधान्यात् 'परस्परातिशयाधानेन संताने पपन्नस्वभावविषयत्वात् / स्वपरिकल्पनागर्भवाङ्मात्रोदित- विशिष्टक्षणात्पादनलक्षणः' इत्यस्मिन, सहकारार्थाभाव इति। स्वभावविषयत्वे तु तत्त्वव्यवस्थानुपपत्तिः, अतथाविधस्व- एतेन पूर्वस्वहेतोरेव समग्रोत्पन्नैककार्य क्रियालक्षणोऽपि भावानामपि तथाविधस्वभावत्वाभिधानाविरोधात् / एवं च सहकारार्थो निषिद्धः, तत्त्वतः प्रथमसहकारार्थाविशेषात्, सहेतुकनाशापत्तिः, 'स्वहेतुपरम्परातस्तथास्वभाव एवासावु- 'स्वहेतुपरम्परात एव साशक्तिस्तथास्वभावोत्पन्ना' इत्यादिना त्पन्नो भावो योऽकिञ्चित्करमपि नाशहेतुमपेक्ष्य नश्यति' इत्यपि तु सुतरामभेदात्, प्रत्येकं तत्तथाविधकार्यजननसमर्थ-- वक्तुं शक्यत्वात्, स्वभावपर्यनुयोगासिद्धेः, अचिन्त्यशक्ति- स्वभावेतरविकल्पदोषापत्तेश्च / प्रथमपक्षे किमन्योन्यापेक्षया? त्वात्, अन्यथा त्वत्पक्षेऽपि तुल्यत्वादिति। नापि निरुद्धायाः, एकत एव तत्सिद्धेः। द्वितीयपक्षे चापेक्षायामपि तदसिद्धेः, तस्या एवासत्त्वात्,असतश्चोपकाराकरणात्। नच प्रकारान्तरेणो- प्रत्येकमतत्स्वभावत्वात्। पकारकरणं संभवति / एवं तावदाद्यपक्षे सहकारार्थाभाव इति। एतेनेत्यादि / एतेन-अनन्तरोदितेन,पूर्वस्वहेतोरेव समग्रोत्पन्नैक स्वहेत्वित्यादि / स्वहेतुपरम्परात एव सा शक्तिरधिकृता तथा- कार्यक्रियालक्षणोऽपि सहकारार्थः प्राग् निदर्शितस्वरूपो निषिद्धः। कुत स्वभावोत्पन्ना,याऽनुपकारिणमपि तदनुभवमधिकृतस्वलक्षणानुभव इत्याह-- तत्त्वतः-परमार्थन,प्रथमसहकारार्थाविशेषात् / अस्य सहकारिणमपेक्ष्य विशिष्ट कार्य जनयत्यधिकृतविकल्पाख्यम्, अतो न सहकारार्थस्य परस्परातिशयाधानेन संताने विशिष्टक्षणोत्पादनलक्षणः दोष इति चेत् अधिकृतः / एतदाशड्क्याह- न, अनुपकारिणः तदनु- प्रथमः,तदयमपि पूर्वस्वहेतोरेव समग्रोत्पन्नैककार्यक्रियालक्षणः सदा भवस्य / किमित्याह- अपेक्षाऽयोगात्। तदभ्युपगमेऽनुपकारिणो- संतानापक्षयैवंभूत एव, तस्य कार्यस्य विशिष्टक्षणोत्पादजलक्षणत्वाsपेक्षाऽभ्युपगमेऽतिप्रसङ्गात्, तद्वद् विश्वापेक्षापत्तेः / तत्तथाविधेत्यादि। दिति भावनीयम्। 'स्वहेतुपरम्परात एव सा शक्तिस्तथास्वभावोप्तन्ना' तस्याः शक्तेस्तथाविधस्वभावाधायकोऽनुपकारिणमपि लदनुभवं इत्यादिना त्वनन्तरोदितग्रन्थेन सुतरामभेदात्-द्वयोरपि सहकारार्थयोः सहकारिणमपेक्ष्य विशिष्ट कार्य जनयतीत्येवंविधस्वभावाधायकवासी फलाभेदादितिगर्भः / दोषान्तरमाह- प्रत्येकमित्यादिना / प्रत्येकहेतुश्चेति समासः, तस्यापि, किमित्याह-अस्थानपक्षपातित्वापत्तेः नेति मेकमेकं प्रति, तेषां समयोत्पन्नानां तथाविधं विशिष्ट यद् विवक्षितं विज्ञाक्रियायोगः। उक्त च-"अस्थानपक्षपातश्च, हेतोरनुपकारिणि अपेक्षाया नादि कार्य तज्जननसमर्थस्वभावश्चेतरश्चातज्जननसमर्थस्वभावश्चेति नियुक्ते यत्, कार्यमन्याविशेषतः ||1||" इत्यादि / स्वभावा- विकल्पाभ्या दोषास्तदापत्तेश्च कारणाद् 'द्वितीयोऽपि सहकारार्थी पर्यनुयोगस्य च न स्वभावः पर्यनुयोगमर्हति इत्यस्य / किमित्याह- निषिद्धः' इति क्रिया। एतदुक्तं भवतिपूर्वस्वहेतोरेव समग्रोत्पन्नैककार्यप्रमाणोपपन्नस्वभावविषयत्वात् प्रतीतिसचिवस्वभावविषयत्वा- क्रियालक्षणो द्वितीय सहकारार्थः / तत्र ये समग्रा उत्पन्नास्ते प्रत्येक दित्यर्थः, स्यपरिकल्पनागर्भश्वासी वाड्मात्रोदितस्वभावश्चेति समासः, तथाविधकार्यजननसमर्थस्वभावाः स्युः, नवा तथाविधकार्यजननसमर्थस एव विशेषो यस्य स्वभावपर्यनुयोगस्य स स्वपरिकल्पनागर्भवाड्- स्वभावा इति द्वयी गतिः। तत्र प्रथमपक्षेप्रत्येकं ते तथाविधकार्यजननमात्रोदितस्वभावविषयस्तस्य भावस्तस्मिन् पुनरस्याभ्युपगम्यमाने. | समर्थस्वभावा इत्यस्मिन्, किमन्योन्यापेक्षया? एकत एव तथाविधका