________________ सामण्णविसेस 680 - अभिधानराजेन्द्रः - भाग 7 सामण्णविसेस प्रत्यक्षाऽऽकारो यस्माद् निश्चयबलेन व्यवस्थाप्यते, अन्यथा निश्चयबलमन्तरेण, तदयोगाद् व्यवस्थाऽयोगात्, अयोगश्च भावतः परमार्थन, तेनैवनिर्विकल्पकप्रत्यक्षेण, तदनधिगतेः- प्रत्यक्षाऽऽकारस्याऽनधिगतेः, अनधिगतिश्च तथा स्वाऽऽकारगृहणतया अनुभवाभागात, एवमार्च-अनुभवाऽभावेऽपि, तत्कल्पने--तेनैव तदधिगतिकल्पन, अतिप्रसङ्गापत्तः प्रतिभासान्तरकल्पन-या इति भावः / 5 चैतद अङ्गीकर्तव्यमित्याह- नियामकाऽभावादिति, अतः स्थितमेतद अयुक्तमिति। न चेत्यादि। न च द्रागदर्शनात्-शीध्रदर्शनान, तन्निश्वरा:पक्रमाद् असाधारणटस्तुनिश्चयः, अपि तु- सदाधिमा स्य नियमः, अत:- अस्मात् कारगात. प्रथमाऽक्षसन्निपात अवग्रहणकाल तदेव सामान्य प्रतिभासते, इति एतद् युक्तम् / उपपत्यन्तरगाहरितेतरादिष्वपि क्षिप्रादिदर्शने आदिशब्दाद्-मन्ददर्शनग्रहः, तावन्मात्रनिश्चयात-सदादिभात्रनिश्चयात्, न च तत्र क्षिप्रादिदर्शन, तदग्रहणमेव-- सदा-दिभात्राग्रहणमेव / कुत इत्याह- तथा सदादिमात्रनिश्चयत्वेन अनुभवविरोधात्, न च अन्यथाग्रहणे--सितेतरादित्वन ग्रहणे इत्यर्थः, अन्यथा सदादिमावत्वेन निश्चयोत्पादः / कुत इत्याह-प्रमाणाऽभावात्। न च सन्नपि अयम् अन्यथा ग्रहणे अन्यथा निश्च--योत्पादो न्याय्यः / कुत इत्याह-असमञ्जसत्वापत्तेः सितेतरा-दिव्यवस्थाभावेन, न च वैभ्रमिक एव अय-प्रक्रमाद् द्रागदर्शनेन निश्चयः सदादिमात्रस्य / कुत इत्याह- सद्भावभावित्वोपलब्धेः- सदादिमात्रभावभावित्वोपलब्धेः, अग्रहाद् अपि अनिर्देश्यसदा-दिमात्रगोचराद्। अयं सदादिनिश्चयः न शब्दाऽरूषितत्वेन युक्त इति चेत् . एतदाशङ्कयाह- सत्यम, एवमता, अदोषस्तु तन्मात्राद् अवगृहमात्रात् अनिर्देश्यसदादिमागोचरात, अनभ्युपगमात् ५५...दिमावनिश्यस्य / एवमपि दृष्टबाधा इति चततदननारमेव भाला अधिकृतनिश्चयस्य, इत्यभिप्रायः / एस्दाशझ्याह-- न. अन्तरालाऽवायद एक गेयत्वाद्यपेक्षया सदसदीहात्तरकालभाविनः सकाशान, तब सदादिमात्रनिश्चयभावात, शब्दाऽरूपिता धाऽन . न्तरभार्थः एव असिवय इत्यर्थः / कथमतद-अनन्तरादितमवगम्य इति चेत् एतदाशाह अवग्रहाधस्य प्रक्रमाद नैश्चयिकाऽ - वग्रहसंबन्धिनः / किमित्याह.- अल्पत्वाद् अनवबोधव्यावृत्तिमात्ररूपत्वेन ! यदि नामैव ततः किमिति चत्? एतदाशझ्याऽऽह-नाऽसौ अल्पबा धरूपः सन् विशिष्टाऽध्यवसायबीजम्, नहि अणुमात्राद व्यणुकादिभावः, यस्तु भवति विशिष्टाऽध्यवसायबीज सोऽवान्तराऽवायरूपः शब्दाऽरुक्तिबोधस्वलक्षणः / कुत एतद एवमित्याह - अवायबहु वात कालक्षयोपशमादिभदन, अतः प्रथमाऽक्षसन्नियात तदेव प्रतिभासत नि ! स्थितम्, एवम्-उक्तनीत्या, सद्रव्याद्यनकस्वभाव वर मनिन्द्रयद्वारेण एव तथाऽथ विशेषप्रतिपत्तिरिति योगः ! कथमित्या..... सदद्रव्याद्यनेकस्वभाव वस्तुप्रायशो निदर्शितमेव / तथा निदर्शयिष्यामः ततश्च सद्-द्रव्याद्यनेकस्वभावे वस्तुनि सति।। किमित्याह- तदितरधर्माऽऽलोचनेन, ते-अन्यायिनः, इतरेव्यतिरेकिणः, ते च इतरे च तदितरे, तदितरे व ते शर्माश्च तेषमालोचनंस्वरूपनिरीक्षणमिति विग्रहः, तेन समानधर्मव्यवच्छेदता नेयत्वादिव्यवच्छेदेन व्यवच्छेदश्च तद्वोधपूर्वकत्वात्-समानधर्मबोधपूर्वकन्वात्, तदितरबोधस्य सत्त्वादिविशेषधर्मबोधस्य एतच्च अस्य तथाऽनुभवतः इत्थं क्रमाऽनुभवेन, तथास्वभावत्वाऽवगमाद् तस्तुनः / इत्थं चेतद अङ्गीकर्तव्यमित्याह- प्रथममेव-आदौ एव, विशेषाऽग्रहणात् सर्वत्र / किमित्याह-इन्द्रियद्वारेण एव तथा समानधर्मग्रहणपुरस्सर अर्थविशेषप्रतिपत्तिः / इत्थं चैतद् अङ्गीकर्तव्यमित्याह- सकलले कसिद्धत्वात कारणात,अन्यथा उक्तप्रकारख्यतिरेकेण,तदनुपपरोः- अर्थविशेषप्रतिपत्त्यनुपपत्तेः, अनुपपत्तिा द्रागदन चिद् वित्संपातादौ, अभावाद् अर्थविशेषप्रतिपत्तेः / अन्यत्र भावध्यति इत्यारेकानिरासाय आह-. शीघ्राऽवगमरयाऽपि लोकदृष्ट्या दीर्घत्वात् तत्त्वदर्शनेन, दीर्घत्वं च कालसौक्ष्म्यात्, इझते इन्द्रियद्वारेण एव तथाऽर्थविशेषप्रतिपत्तिरिति क्रिया। आह-वस्तुनाऽनेकस्वभावत्वाद् भवन्नीत्या सर्वेषा स्वभावां सदा भावात् त्वन्नीत्या एय,अन्यथा तस्य वस्तुनः, तदनुपपत्त:- अनंकस्वभावत्वाऽनुपपत्तः / किमित्याह-चित्राऽऽस्तरणवद् इति निदर्शनम, एकदा एव-एकस्मिन् एव काले, किं न अर्थविशेषप्रतिपत्तिः सन्निधानाऽविशेषेऽपि इति गर्भः? येन एतद्-अनन्तरोदितम्, एवं तदितरधर्माऽऽलोचनादित्वेन इति / एतदाशब्याऽऽह-ग्रहीतुः क्षयोपशामाऽभावाद एतद- एवमित्युक्तप्राय प्रायेण उक्तं प्राक। एवम्, ईहादे:-कथञ्चिद् अनधिगताऽर्थाऽधिगन्तृत्वात्, एकाऽधिकरणत्वात्,बोधवृद्ध्युपपत्तेः, अलोचिताऽधिगमात्, तत्स्थैर्यसिद्धेः तथाऽनुभवभावात्, प्रतिक्षेपाऽयोगात्,बाधकानुपपत्तेः न्यायत एव व्यवस्थितं प्रामाण्यम्। परवमित्यादि। एवम्-उक्तनीत्या, ईहादेः-मतितिशेषजातस्य न्यायत एव व्यवस्थित प्रामण्यमिति योगः / हेतूनाह-कथचिद् अनधिगताऽभाऽधिगन्तृत्वाद- अवग्रहबोधाऽपेक्षया, तथा एकाऽधिक रणत्वाततद्वरतुटत्त्वाऽपेक्षया, तथा बोधवृद्ध्युपपत्तेः-- अर्थाऽनुभवभावेन, तथा आलाचिताऽधिगमाद-दृष्टपरिच्छेदेन, तथा तत्स्थैर्यसिद्धेः--बोधाऽवस्थानेन तथा अनुभवभावात्-अविच्युतिरूपधारणाया, ता प्रतिक्षेपाऽयोगात - अधिकृतानुभवस्य, अयोगश्च बाधकाऽनुधप: चिट ग्रहणमपि यथायोग योजनीयम्। एवं न्यायत एव व्यवस्थितTITH... ईहादेरिति प्रक्रमः। तथा सद्रव्याद्यनेकस्वभावत च यस्तुमस्तथाऽनुभवसिद्धत्वादिति। किं हि सत्त्वाद् अन्य द्रव्यादि इति चेत् ? प्रतीतमेतद; यत् तस्मिन् गृहीतेऽपि कथञ्चिद् गृह्यत इति / नैवंविधं किञ्चिद् अवगच्छाम इति चेत्, किं न भवति भवतः क्वचिद् घटादौ सन्मात्रग्रहेऽन्याग्रहः ? किं तद्द्यद्भूयो गृह्यत इति चेत्? ननुबालादिसिद्धं तदनुविद्धमेव विशिष्टं मृद्र्पादि। न तत् तत्सत्त्वतोऽन्यद् एव इति