________________ साम विरोस 678 - अभिधानराजेन्द्रः - भाग 7 सामण्णविसेस न्यासः? व्यवहारार्थमिति चेत् कीदृशोऽसता व्यवहारः? | परमार्थतो भ्रान्त इति चेत्, न तत्त्वतः साध्यसाधनभाव इति। एतेन "सर्व एव अयमनुमानाऽनुमेयव्यवहारो बुद्ध्यारूढेन धर्मधर्मिन्यायेन'' इत्येतदपि प्रत्युक्तम्, अस्य तावदाऽ-- प्रतिबद्धत्वात्, तस्य एकत्वेन अतथाभूतत्वात् नीलात् नीलपीतबुद्ध्याकारतुल्यत्वात् परप्रतिपादनोपायत्वानुपपत्तेरतिप्रसङ्गादिति न स्वभाव-हेतोस्तदवगतिः। नचेत्यादिनच अनुमानगर प्रक्रमाद निविदा प्रत्यक्षस्य माणमा कुतइत्याह / अस्य प्रत्यक्षरथ रवाना वा / यदि नानव . किमित्याह- जनुभानस्य च सामान्यलक्ष नात्यान, तत् कथम अन्याःम्बनमन्यत्र प्रमाण भवति? यणान्तरमाह-न मित्यादि। नचाइदम् अनुमानम्, परपक्षे-एकान्तकस्वभाववादियक्ष, पर म जाला सभवात, असंभवश्व स्वभावकार्याऽसिद्धेः .. "अभाव कार्य च स्वभावकार्ये लिये इति प्रक्रमः तयोरसिद्धः, असिद्धिश्च स्वभावस्य सत्त्वादेः तादात्म्येन--साध्यात्म्येन हेतुना, तत्त्वात् -स. यन्वात्। यदि नामैवं ततः किमित्याह-तद्वत साध्यवत्, उदाहणात - स्वभाऽग्रहणात् / इत्थं चैतद अलीत यमित्याहतदा हे एचभावा लाध्यप्रतिपत्तेः / नान्यथा इदांमत्या. तदप्रति. तीसाध्या प्रतिमा तदग्रहणाऽयोगात-स्वभावग्रहागाश्यांगात, अयोगश्च एका कमात् प्रक्रमात् साध्यहेत्वोः / मोहव्यावृत्त्यर्थमपि 3,त्य प्रवृत्तिरयुक्तः इत्याह-तथाग्रह- एकत्वेन ग्रहे मोहाऽभावात्, भावे या लयाग्रह विमोहस्थ किमित्याह-निवृत्त्यनुपपत्तेः, अनुपपत्तिश्च जासभावात्त स्वरूपग्रह पि तन्मोहस्य निवृत्ती 3 उपाय इति? ... अनन्तरोविन शिशपादिप्रतिपत्ता सत्या वृक्षाप्रतिपत्ति: जन्युक्ता ! कुतियाह तुल्यायोगमवा-शिश:वस्थस्य वृक्षा-वाद स्थय / अन्य यादि। अन्यथा एकमनभ्युपगम कथंचितदात शिववृत्तवार्भशपत्तः, यावृत्तिभेदोऽभ्युपगम्यत तव शिंशपा.वृक्षत्वर! शारवाचिकृत इनित्यत्वकृतकत्वयोर्वा इति चेत् / एतदाशङ्कयाह--न ताहं लदक-स्वभावताशिंशपादः एकस्वभावता, सव्यावृमि मदः, अपारमार्थिक इति च / एतदाशयाह--किमर्थमस्य अपारमार्थिकरय उपन्यासः? व्यवहारार्थमिति चेत् / एतदाशङ्कयाह... कीदृशा सता व्यवहारः? परमार्थता भान्त इति चद् व्यवहारः / सदा व्याह नया:-परमार्थन, साध्यसाधनभाव भान्तहाविधरावादिति / एतेन इत्यादि / एतन- अनन्तरादितन, "सर्व एव अयमा बुद्धमा सढनधर्मधामन्यायन इत्येतपि भवता उक्त प्रत्युक्तमा कुत इत्याह-- अस्थतावद बुद्ध्याऽऽरूदस्य धर्मनिभावर२६, 12 प्रतिबद्धत्पाद वरत्वप्रतिबद्ध दात अप्रतियस्वं च तस्य अर्थस्य, एक वेन-एकस्वभावत्वेन हतना अलथाभूतन्यात धर्मधर्मितया अभूतत्वात् / रादि नामैनं ततः किमिन्याह-नीलात् सकाशात्, नीलपीतबुद्ध्याऽऽकारतलगन्दार बुद्ध्या ऽरूढधर्मधर्मिभावस्य ततोऽभावादित्यर्थः, ततः परप्रतिपादनोपायत्वाऽनुपपत्तेः, तद सदरूपतया नाऽसत उपायत्दन 1 इत्याह- अतिसङ्गात्-असत उपायत्ये सर्वसिद्ध्यापत्त्या अतिप्रमा.. इत्येवमुक्त् नीतः असिद्धेर्न स्वभावहेतोः सकाशात्, तदवगतिः-प्रक्रमात् प्रत्यक्षनिर्विकल्पकत्वाऽवगतिः। सामान्यसिद्धी कार्यहेतुता निरस्त्यतिएवं न कार्यहेतोरपि, तन्निर्विकल्पकत्वकार्यत्वेन कस्यचिद् असिद्धेः, सदा एकेन एकवेदनात्, सत्कार्यत्वस्य च तदवधिकत्वात् तदग्रहणे तथा अग्रहणात, अन्यथा न्यायाऽयोगात् / तत्तत्स्वभावत्वतः तथाग्रहणेऽतिप्रसङ्गात्, अन्यतरदर्शनात् अन्यतरदर्शनात त्यतराऽवगमापत्तेः तथा विशिष्टस्य ग्रहणात्, अभ्युपगमे अनुभवविरोधात, अविनाभावग्रहणमन्तरेण तदयोगात्, लोके तथोपलब्धेः तस्य च परपक्षेऽभावात्, ज्ञानानां प्रतिनियताऽर्थत्वात् तत्तथाऽभावतोऽनुसन्धानाऽयोगात्, तथाविधविल्पकस्याऽपि असिद्धेः, तस्याऽपि क्षणिकत्वात्, तथा तत्तन्निश्चयाऽनुपपत्तेरित्यत्राऽपिबुद्ध्यारूढधर्मधर्मिन्यायतोऽपि अधिकृतव्यवहाराऽभावः, उक्तवद् न्यायतस्तदयोगात्, योगेऽपि अभिलषितार्थाऽसिद्धिरेव। अर्थस्याऽर्थगमकत्वाऽभ्युपगमात् तत्तथातायां च निश्चयाऽभावात्, तस्य तद्विषयत्वाऽनभ्युपगमात्, पारम्पर्यतस्तत्तद्भावे प्रमाणाऽभावात्, परनीतितस्तदसिद्धेरिति। एतेन धूमात् अग्न्यनुमानं निषिद्धम्, समानयुक्तित्वादिति / यस्य पुनरन्वयव्यतिरेकवत् एकाऽनेकस्वभावं निश्चयात्मकमेव प्रत्यक्षं तस्य उक्तदोषाऽभावः, सर्ववानुपचरितनिबन्धनभावात्, प्रतीतिसचिवतचित्रस्वभावतया तदविरोधात् इत्यलं प्रसङ्गेना एवमित्यादि / एवं न कार्यहतोरपि सकाशात् तदवगतिरिति प्रक्रमः युतो न इत्याह - तन्निर्विकल्पकत्वकार्यत्वेनप्रत्यक्षनिर्विकल्पकत्यकार्यत्वेन कस्यचित् पदार्थस्य, असिद्धेः कारणात्, असिद्धिश्व सदासर्वकालम, एकन ज्ञानेन इति सामर्थ्यम. एकवदनाद -एकवार : यद्येवं ततः किभित्याह- तत्कार्यत्वस्य च प्रक्रमात् प्रत्य..कलाकन्वकार्थत्वस्य च / किमिरसा -- तदबधिक का- नाम विधिनत्वात / एवमपि किमित्या महाविवक्षिताऽ: हाति: किमित्याह- तथा तदवधिकत्वेन अग्रहणात् / इत्य च एतदङ्गीकर्तव्यमित्याह-अनयथा--एवमनभ्युपगमे, न्यायाऽयोगात, अयोगश्चतत्तत्स्वभावत्वतः, तस्य-विवक्षितकारणकार्यत्वस्य तत्त्वभावतातः-तदवधिकरवभावत्वतः तज्जन्यत्वेन,तथा तदवधिकत्वेन ग्रहण सति। किमित्याहअतिप्रमात / ततः किमित्याह-अन्रातरदर्शनाद् हेतुफलयोः। किमित्याह