________________ संख 46 - अभिधानराजेन्द्रः - भाग 7 संखडि र्थ्यमात्रं साध्यत इत्ययं पक्षः कक्षीक्रियते तदापि सिद्धसाध्यतैव, तियत्रैवासी संखडिः स्यात्तत्र न गन्तव्यमिति, व चाऽसौ स्यादिति चक्षुरादीनां विज्ञानोपकारित्वेनेष्टत्वात्। न च चित्तमपि साध्यधर्मित्वे- दर्शयति, तद्यथा-ग्रामे वा प्राचुर्येण ग्रामधर्मोपेतत्वात्, करादिगम्यो का नोपात्तमित्यपरस्य तद्व्यतिरिक्तस्य परत्वमत्राभिप्रेत, चित्तादिव्यतिरे- ग्रामः, नास्मिन् करोऽस्तीति नकर, धूलिप्राकारोपेतं खेट, कर्वटकुनगरं, किणोऽपरस्याविकारिण उपकार्यत्वासम्भवात्, चक्षुरूपालोकमन- सर्वतोऽर्द्धयोजनात्परेण स्थितग्राममडम्बं पत्तनंयस्य जलस्थलपथयोरस्काराणामपरचक्षुरादिकदम्बको पकारित्वस्याऽन्यायप्राप्तत्वात् / न्यतरेण पर्याहारप्रवेशः, आकरः-ताम्रारूत्पत्तिस्थानं, द्रोणमुखं-यस्य विज्ञानस्य वा अनेककारणकृतोवकाराध्यासितस्य संहतत्वं कल्पित- जलस्थलपथावुभावपि, निगमावणिजस्तेषां स्थानं नैगमम्, आश्रममविरूद्धमेवेति ना असाध्ये हेतोरप्यसिद्धता सङ्गच्छते? तन्न सांख्योप- यत्तीर्थस्थानं, राजधानी-यत्र राजा स्वयं तिष्ठति, सन्निवेशो यत्र प्रभूताकल्पितचैतन्यरूपं; कल्पितचैतन्यरूपस्य नित्यस्यात्मनः कुतश्चि- नां भाण्डाना प्रवेश इति, तत्रैतेषु स्थानेषु संखडिं ज्ञात्वा संखडिसिद्धिः / तन्न अशुद्धद्रव्यास्तिकमतावलम्बिसांख्यदर्शनपरिकल्पित- प्रतिज्ञया न गमनम् अभिसंधारयेत्-न पर्यालोचयेत्। किमिति? यतः पदार्थसिद्धिरिति पर्यायास्तिकमतम्। सम्म०१ काण्ड 3 गाथाटीका। केवली ब्रूयात्-आदानमेतत्-कर्मोपादानमेतदिति / पाठान्तरं का औ०। विशे०1 सूत्र०। आचा० / स्या०1 'आययणमेयंति' आयतनं-स्थानमेतघोषाणां यत्संखडीगमनमिति। कथं संखडि स्त्री० (संखडि) संखड्यन्ते प्राणिनो यस्यांसा। अनेकसत्त्वव्या- दोषाणामायतनमिति दर्शयति- 'संखडि संखड्पिडियाए' त्ति-या या पत्तिहेतौ, औ०। आचा०ा जीता स्था०। आहारावपाकस्थाने, आचा० संखडिस्तां ताम्-अभिसन्धारयतः-तत्प्रतिज्ञया गच्छतःसाधोरखश्य१ श्रु०६ अ० 1 उ०। मेतेषां मध्येऽन्यतमो दोषः स्यात्, तद्यथा-आधाकर्म वा औद्देशिकं वा संस्कृति स्त्री० ओदनपाके, कल्प०३ अधि० 6 क्षण ! संखडि दृष्ट्वा न मिश्रजातं वा क्रीतकृतं वा उद्यतकं वा आच्छेद्य वा अनिसृष्ट वा अभ्याहृतं गच्छेत् / दश० 7 अ० / (संखड्यन्ते प्राणिनः इति व्याख्या तद्वर्णनं च वेति, एतेषां दोषाणामन्यतमदोषदुष्ट भुञ्जीत, स हि प्रकरणकर्तव'भासा' शब्दे पञ्चमभागे 1547 पृष्टे गतम्।) मभिसन्धारयेत्-यथाऽयं यतिमत्प्रकरणमुद्दिश्येहायातः, तदस्यभया येन से भिक्खू वा भिक्खुणी वा परं अद्धजोयणमेराए संखडिं नच्चा केनचित्प्रकारेण देयमित्यभिसन्धायाधाऽऽकर्मादि विदध्यादिति। यदि संखडिपडियाए नो अभिसंधारिता गमणाए / से भिक्खू वा वा-यो हि लोलुपतया संखडिप्रतिज्ञया गच्छेत् सतत एवाऽऽधाकर्माद्यपि भिक्खुणी वा पाईणं संखडि नच्चा पडीणं गच्छे अणाढायमाणे, भुञ्जीतेति। पडीणं संखडिं नचा पाईणं गच्छे अणाढायमाणे, दाहिणं संखडिं किञ्च संखडिनिमित्तमागच्छतः साधूनुद्दिश्य गृहस्थ एवम्भूता वसतीः नचा उदीणं गच्छे अणाढायमाणे, उईणं संखडिं नचा दाहिणं कुर्यादित्याहगच्छे अणाढायमाणे जत्थेव सा संखडी सिया। तं जहा-गामंसि असंजए भिक्खुपडियाए खुड्डियदुवरियाओ महल्लियदुवारियावा नगरंसि वाखेडंसिवा कव्वडंसि वा मडंबंसि वा पट्टणंसि वा ओ कुजा, महल्लियदुवारियाओ खुड्डियदुवारियाओ कुन्जा, आगरंसि वा दोणमुहंसि वा नेगमंसि वा आसमंसि वा सिण्णवे- समाओ सिज्जाओ विसमाओ कुजा, विसमाओ सिज्जाओ समाओ संसि वा जाव रायहाणिंसि वा संखडिं संखडिपडियाए नो कुज्जा, पवायाओ सिज्जाओ निवायाओ कुज्जा, निवायाओ अभिसंधारिजा गमणाए, केवली बूया-आयाणमेयं संखडिं सिज्जाओ पवायाओ कुज्जा, अंतो वा बहिं वा उवस्सयस्त संखडिपडियाए अभिधारेमाणे आहाकम्मियं वा उद्देसियं वा हरियाणि छिंदिय छिंदियदालिय दालिय संथारगं संथारिजा,एस मीसजायं वा कीयगडं वा पामिचं वा अच्छिजं वा अणिसिटुं वा विलुंगयामो सिज्जा। तम्हा से संजए नियंठे तहप्पगारं अभिहडं वा आहटु दिज्जमाणं भुंजिज्जा / (सू० - 134) पुरेसंखडिं वा पच्छासंखडिं वा संखडि संखडिपडियाए नो ‘से भिक्खू वे' ल्यादि स भिक्षुः परं प्रकर्षेणार्द्धयोजनमात्रे क्षेत्रे सं- अभिसंधारिजा गमणाए, एयं खलु तस्स भिक्खुस्स.जाव सया खड्यन्ते-विराध्यन्ते प्राणिनो यत्र सा संखडिस्ता ज्ञात्वा तत्प्रतिज्ञया जए (सू०-१३) त्ति बेमि। नाभिसंधारयेत्-न पर्यालोचयेत्तत्र गमनमिति, न तत्र गच्छेदिति यावत्। असंयतः-गृहस्थः स च श्रावकः प्रकृतिभद्रको वा स्यात्, तत्रायदि पुनामेषु परिपाट्या पूर्वप्रवृत्तं गमनं तत्र च संखडि परिज्ञाय यद्विधेय ऽसौ साधुप्रतिज्ञया क्षुद्रद्वाराः-सङ्कटद्वाराः सत्यस्ता महागाराः तदर्शयितुमाह- 'से भिक्खू वे त्यादि-स भिक्षुर्यदि प्राचीना पूर्वस्यां दिशि कुर्यात्, व्यत्यय वा कार्यापेक्षया कुर्यात, तथा समाः शय्या-वसंखडि जानीयात्ततः प्रतीचीनम-अपरदिग्भागं गच्छेत्, अथ प्रतीचीनां सतयो विषमाः सागारिकापातभयात् कुर्यात्,साधुसमाधानार्थ जानीयात्ततः प्रचीनं गच्छेत्, एवमुत्तरत्राऽपि व्यत्ययो योजनीयः / कथं वा व्यत्ययं कुर्यात, तथा प्रवाताः शय्याः शीतभयान्निवाताः गच्छेत्? - 'अनाद्रियमाणः' संखडिमनादरयन्नित्यर्थः / एतदुक्तं भव- | कुर्यात, ग्रीष्मकालापेक्षया वा व्यत्ययं विध्यादिति / तथाऽन्तः-4