________________ सामण्णविसेस 662 - अभिधानराजेन्द्रः - भाग 7 सामण्णविसेस तथाऽननुभवात् सर्वाकारसमत्वेनाऽननुभवात्। अननुभवश्च निमित्तभदात् __ सर्वमेवासमञ्जसम, अनिबन्धनत्वात्, इत्ययुक्तैकान्ततः प्रदीपावभासितेन्द्रनीलादिज्ञेयधर्मभेदादित्यर्थः। न चासावसर्वाकारो- शुष्कतानुसारिणी सूक्ष्मेक्षिका, अनया हि भवदध्यक्षलक्षणऽसमश्चित्रस्तद्बोधः, न तन्निमित्तोनिन्द्रनीलादिनिमित्तः / कुत इत्याह- | मप्य-संभव्येवेति वक्ष्यामः। तद्भावे-प्रस्तुतेन्द्रनीलादिभावे, भावात्, तदभावे चाभावादिति / न दोषादित्यादि / दोषात् सकाशात्, असद्दर्शनसिद्धेः कारणात्, तद्भावभावित्वमात्र नियमेन तन्निमित्तत्वे निमित्तमित्याह-दीप- सर्वधर्मदर्शनमेव, सत्त्वादिदर्शनमित्यर्थः, दोषजमस्त्विति चेत्। एतदामण्डलादिदर्शनात् आदिशब्दाद्-गुजादिग्रहः, व्यभिचाररसद्भाव- शङ्कयाह-अदोषजं तर्हि कीदृग दर्शनम्, यदपेक्षयैतद्दोषजमित्यर्थः / भावित्वस्य नियमनिमित्तत्वे, उक्तं च-- "मयूरचन्द्रकाकार, नीलला- निर्विकल्पेन ज्ञानेन, निरंशवस्तुग्रहणमदोषज दर्शनमित्यभिप्रायः / हितसनिभम्। संपश्यन्ति प्रदीपादेर्मण्डलं मन्दचक्षुषः // 1 // " इत्यादीति एतदाशक्याह- न तत्रापि यथोदिते दर्शने, उक्तवद् यथोक्तम्चेत् एतदाशङ्कयाह-न, तस्य मण्डलादिदर्शनस्य, तन्निभित्तत्वेऽपि.- दोषादसद्दर्शनसिद्धेरित्यादि, तदाशङ्काऽनिवृत्तेः-दोषजाशङ्कानिवृत्तेः। प्रदीपनिमित्तत्वेऽपि, भ्रान्तत्वात् कारणात् / भ्रान्त व वान्तरदाबाद एकरय वस्तुनः, अनेकस्वभावत्वविरोधात् कारणात्, तस्याऽन्याय्यनयनरोगाद वैगुण्यम् आन्तरदोषवैगुण्यं तेन प्रधानहेतुना, उत्पत्तेः / त्वादनेकस्वभावत्वस्य, तन्निवृत्तिनिर्विकल्पेननिरंशवस्तुग्रहणे दोषजाएतच्चैवमेवेति द्रव्यन्नाह- तद्विकलेन-आन्तरदोषविकलेन, द्रष्ट्रति शङ्कानिवृत्तिः, तदायसंभवादिति चेत्! एतदाशड्क्याह-किं तदेकमेकसामथ्यात, अदर्शनाद् दीपे सत्यपि दीपमण्डलादेः, इत्यान्तरदोषवे- स्वभाव निरशं, यद्भावरांभवेन तदर्शनमदोषजं स्यादिति। लिमत्रोच्यते, गुण्यस्य प्रधानता।मा भूदिन्द्रनीलादावप्येवमिति व्यतिरेकमाह-इन्द्र वस्तुस्वलक्षणमेवैया मेकस्वभावम् / एतदाशक्याह-न, तस्य नीलाद्रिधर्माणां तु अनेकदीपावभासिताना, तदन्यवेदिनापिधर्मान्तर स्वलक्षणस्य, स्थूराकारेणोवादिलक्षणेन प्रतिभासते तच्छीलं चेति वेदिनापि प्रमात्रा, वेदनात् / एतदेवाह- सूक्ष्मधर्मद्रष्ट्राऽपि प्रभात्रा, विग्रहस्तस्य पटादेरित्यर्थः असत्त्वात् कारणात्, संचयात्मकत्वेन्गस्थूराणा ग्रहणात्। ग्रहणं व तथाप्रतीतेः, सत्संस्थानादिधर्मग्रहणसंगतैव ऽणूनां चाप्रतिभासनात, इत्यादेबहालम्बनवादिनैकानेकस्वभावमेततत्कान्त्यादिप्रतीतिरिति भावनीयम् / न चैव दीपाद्रिष्ट्रा पुरुषेण, दङ्गीकर्तव्यमिति योगः। तथा, अणूनां चाप्रतिभासनादिति सिद्धमेव न अविशेषत एव तद् दीपमण्डलादि गृह्यते / इति दोषविजृम्भितमेतद् ह्यणवः पृथग्जनविज्ञाने प्रतिभासन्ते, तत्समूहः प्रतिभासत इत्थेतन्निदीपमण्डलादिदर्शनमिति। रासायाह-समूहस्य प्रक्रमादणुसमूहस्य, अद्रव्यसत्त्वादपरमार्थसत्त्वात् / तद्व्यतिरिक्तोऽद्रव्यसन, तएव तु सन्त इत्येतद्व्यपोहायाह-तेषामेव दोषादसद्दर्शनसिद्धः सर्वधर्मदर्शनमेव दोषजमस्त्विति चेत्। अणूना, तत्त्वेसमूहत्वे, तद्वदणुवत्, अनुपलम्भात; तथाहि-अणव एव अदोषजं तर्हि कीदृक् ? निर्विकल्पेन निरंशवस्तुग्रहणम् / न / समूहः, ते चाऽदृश्या इति। समुदायदृश्यस्वभावा इति समूह उपलभ्यन्त तत्राप्युक्तवत्तदाशङ्काऽनिवृतेः / एकस्याने कस्वभावत्व इत्यप्यसदित्याह-समुदायदृश्यस्वभावत्वे प्रक्रमादणूनाम्। किमित्याह-- विरोधात्, तस्यान्याय्यत्वात् तन्निवृत्तिरिति चेत् / किं तदेक अनेकस्वभावत्वप्रसङ्गात्। प्रसङ्गश्च प्रत्येकमदृश्यस्वभावत्वात्। अणूना मेकस्वभावम्? किमत्रोच्यते? वस्तुस्वलक्षणमेव / न, तस्य तेभ्य एव समुदितेभ्या भेद इत्यत्रापि दोषमाह-तत्तद्भेदे तेभ्यः-प्रत्येकमस्थूराकार-प्रतिभासिनोऽसत्त्वात्, अणूनां चाप्रतिभासनात् , दृश्यस्वभावेभ्यः, तद्भेदे समुदायदृश्यस्वभावाऽणुभेदेऽभ्युपगम्यमाने, समूहस्याद्रव्यसत्त्वात्, तेषामेव तत्त्वे तद्वदनुपलम्भात्, तदनणुत्वप्रसङ्गात तेषां समुदायदृश्यस्वभावानामनणुत्वप्रसङ्गात् / समुदायदृश्यस्वभावत्वेनैकस्वभावत्वप्रसङ्गात्, प्रत्येकमदृश्य प्रसङ्गश्च समुदायदृश्यस्वभावतया कारणेन। अन्यथा प्रत्येकत्वेनादृश्यस्वभावत्वात्, तत्तद्भेद तदनणुत्वप्रसङ्गात् समुदायदृश्यस्वभाव स्वभावतया, योगिभिरप्यदर्शनात् / ततश्च समुदाय-दृश्यस्वभावा अपर तया अन्यथा योगिभिरप्यदर्शनात, तथापि तदणुत्वकल्पनेऽति एवैते भावा; नाणव इति भावार्थः। आह च- तथापि-योगिभिरप्यप्रसङ्गात्, अन्याणूनां समुदायादर्शनेऽपि तद्भावप्रसङ्गात्, दर्शनेऽपि, तदणुत्वकल्पने समुदायदृश्यस्वभावानामणुत्वकल्पने। तैस्तद्वेददर्शने चानेकस्वभावतापत्तेः, तेषामेवायोगिभिरन्यथा किमित्याह- अतिप्रसङ्गात् / प्रसङ्गश्च अन्याणूना प्रत्येकमदृश्यस्यदर्शनात् अन्यथाऽन्यतरविज्ञानस्थाविषयत्वप्रसङ्गात, दृष्टेष्ट भावानाम्, समुदायादर्शनऽपि सति, तद्भावप्रसङ्गात्-समुदायभावप्रसविरोधात्, मिन्नसंस्थानबुद्ध्यसिद्धेः, तत्त्वतोऽणुसमुदाया गात / तैरित्यादि / तैः योगिभिरिति प्रक्रमः, तद्भेददर्शने च तेषां विशेषतस्तदयोगात् अस्याश्चातुभवसिद्धत्वात् प्रतिक्षेपायोगात, समुदायदृश्यस्वभावानामेव भेददर्शन च प्रत्येकदर्शन चाभ्युपगरामाने, सर्वत्रानाश्वासप्रसङ्गात्, विशेषहेत्वभावात्, तत्त्वव्यवस्थानुपपत्तेः। अनेकस्वभावतापत्तेस्तेषाम् / आपत्तिश्च तेषामेव योगिभेददर्शनइति बाह्यालम्बनवादिनैकाने कस्वभावमेव तदङ्गीकर्तव्यम्। गोचराणाम, अयोगिभिरन्यथादर्शनात् ; समुदायत्वेन दर्शनादित्यर्थः इत्थं तत्राप्यनुपप्लुतप्रमात्रविगानसंवेद्याः स्वभावाः वस्तुसन्तः, चैतदङ्गीकर्तव्यमित्याह- अन्यथा एवमनभ्युपगमे, अन्यतरविज्ञानस्य, तदन्ये पुनर्नेति, तथालोक नुभवसिद्धेः, अन्यथा तद्बाधया योगिविज्ञानस्यायोगिविज्ञानस्य का, अविषयत्वप्रसङ्गात् तदात्म्बनरचना