________________ सामण्णविसेस 650 - अभिधानराजेन्द्रः - भाग 7 सामण्णविसेस एव, विवक्षितकविषयाविकल्पपूर्वक एव इति चेत् / एतदाशङ्कयाह-- कथमनयोः अविकल्पविकल्पयोः, युगपवृत्तिः / प्रबन्धापेक्षयति चेद युगपदवृत्तिः / चेद् युगपवृत्तिः / एतदाशङ्कयाह- कथमित्यादि। कथकेन प्रकारेण, आद्यं च तदविकल्पं चेति विग्रहस्तरमात्, उभयजन्मसविकल्पाविकल्पजन्मा तत्तदित्यादि। तस्याद्याविकल्पस्य, तत्स्वभावत्वात् सविकल्पाविकल्पजननस्वभावत्वादुभयजन्म, इति चेत / एतदाशङ्याह- कर्श कारणभेदो भेदहेतुः कार्याणानिति शपः, नेय, तदभावेऽपि तद्भेदसिद्धेरित्यभिप्रायः। यदि न कारणभेदो भदहेतुः, ततः को दोष इति चेत् / एतदाशङ्कयाह- प्रधानादीनाम् / आदिशब्दातपरमपुरुषग्रहः, अनिषेधप्रसङ्गो दोषः, ते प्रधानादयः, तथाभावजनकास्तथाभावेन-तत्तथाभवनलक्षणेन जनका महदादेरिति चेत्। एतदाश याह ततः को दोष इति वाच्यम् / नैकस्मादनेकजन्म तत्तद्भावेन दोष इति चेत। एतदाशडक्याह - कथं न एकरमादनेकजन्म तत्तत्स्वभावत्वन तस्य प्रधानादेस्त-स्वभावत्वेन, तथाभावतोऽनेकजन्मस्वभावत्वेनत्यर्थः, संक्रान्त्या हतुभूतया, तत्तद्भावेन तदयुवतस्तत्तत्स्वभाववायुक्तनकस्मादनेकजन्मेति चेत् / एतदाशङ्कयाह. तदभावेसंक्रान्त्यभाव, तदेकान्तनिवृत्त्या तद्युक्तिस्तत्तत्स्वभावत्वयुक्तिः, इत्यदभुतमाश्चर्यमेतत् / ततः कारणात्, असद्धावाद- असतो भावेन, अनद्भुतमनाश्चर्यनिति चेत / एतदाशड् याह-- ततथाभावतः तस्य | कारणस्य तथाभावन कार्यभातेन, अभवदेकस्मादनेकमसद भवति तुच्छातुच्छपतिपत्त्या, इत्यदभुतमेवेति परिभाव्यतामतत्, न ह्यसत सद भवति, अतिप्रसङ्गादित्यभिप्रायः। न चानयोः स्वभावभेद एव, तत्त्वत एकविषयत्वात्, विक-- ल्पस्यापि पारम्पर्येण तद्वस्त्वालम्बनत्वात्, तदुत्थज्ञानोपादानत्वात्, तत्स्वभावानुकारातिरेकेण तदुपादानत्वायोगात्। न च तदतीतमित्यनालम्बनम् , अविकल्पस्यालम्बनत्वात् / न च तद्भावकाले तद्भावः, तदसदुदयाभ्युपगमात् / न चैवमपि न | तदतीतता, तदा तदसत्त्वेन तदुपपत्तेः / न च तदाकारतादिना भेदः, द्वयोरपि तदाकारतासिद्धेः, तस्य प्रतिभावनियमात्, बोधामूर्त्तत्वरूपतया तत्तुल्याकारताऽयोगात्, स्वाकारस्य तु विकल्पेऽपि भावात्, तस्यापि तन्निश्चयात्मकत्वेन तदनुगुणत्वात् / इति व्यवहारतः स्वभावभेदाभावः। न चेत्यादि / न चानयोः प्रक्रमात सविकल्पाविकल्पयोःप्रस्तु-- तज्ञानयाः, स्वभावभेद एवंका तेन / कुत इत्याह-तत्त्वतः-परमार्थन, एकविषयत्वात् / कथमेत समित्याह- विकल्पस्यापि पारम्पयेण तद्वस्त्वालम्बनत्वात् / एतत परतानि विकल्पस्य गृहीतग्राहित्वाभ्युपगमन स्वदर्शने त्ववाहापायमान, इति सामान्येनैव तद्वरत्वालम्बनत्वमाह / सत्यज्ञानोपादानत्वात विवक्षित-विषयोत्थाऽविकल्पज्ञानोपादानत्दाद विकल्परा : गादि नामैवं लतः किमित्याह- तत्स्वभावत्यादि। तत्स्वभावानुकारातिरकेण तद्-स्थज्ञानस्वभावानुकारा तिरेकेण, विकल्पस्येति प्रक्रमः, तदुपादानत्वायोगात् तदुत्थज्ञानोयादानत्वायोगाद् विकल्पस्य। न ह्यमृत्स्वभावमुदकं मृदुपादानम्, अपितु घट एव, तत्स्वभावानुकारादिति भावनीयम्। दोषान्तरपरिजिहीर्षयाऽऽह-न चेत्यादि / न च तद्विषयवस्तु अतीतमिति कृत्वा क्षणेकत्वेन, अनालम्बन प्रक्रमाद्विकल्पस्य, किन्त्वालम्बनमेव / कुत इत्याहअविकल्परयालम्बनत्वात अतीतत्वेऽपीत्यभिप्रायः। न च तद्भावकालेअविकल्पभावकाले, तद्भावो विषयवस्तुभावः / कुत इत्या ह-तदसदुदयाभ्युपगमात् तस्मिन् विषयवस्तुन्यसत्युदयाभ्य पगमात, प्रक्रमादविकल्पस्य / न चैवमपि तदसदुदयेऽपि, न तदर्ततता- न विषयवस्त्वतीतता। कुत इत्याह तदा विकल्पोदयकाले, तदसत्त्वेनविषयस्त्वसत्त्वेन, तदुपपत्तेः-अतीततोपपत्तेः / न च तदाकारतादिनाविषयवस्त्वाकारतादिना, आदिशब्दादानन्तर्यादिग्रहः भेदः सविकल्पाविकल्पयोरिति प्रक्रमः / कुत इत्याह -द्वयोरपि अनयोः तदाकारताऽसिद्धेर्विषयवस्त्वाकारताऽसिद्धेः, तस्याकारस्य प्रतिभावनियभाद, भावं भावं प्रति नियमात् / न ह्यन्यभावाऽऽकारोऽन्यभावे भवति, तदेवत्वप्रसगादित्यर्थः / तत्तुल्याकारतैव तदाकारता, इत्यप्यसदित्यावेदयन्नाहबोधेत्यादि / बोधाऽमूर्तत्वरूपेण हेतुनाऽविकल्पज्ञानस्य, तत्तुल्याकारताऽयोगाद-विषयवस्तुतुल्याकारतायोगात् / स्वाकार एव तदाकारतेत्यप्ययुक्तमित्याह- स्वाकारस्य तु विकल्पेऽपि भावात् नद्यविकल्प एव स्वाकारः, अपितु-विकल्पेऽपि। तदनुगुणत्वत्दाकारतत्यपि रामानमित्यावेदयन्नाह-तस्यापीत्यादि। तस्यापि विकल्पस्य, तन्निश्वयात्मकत्वेनविषयवस्तुनिश्चयात्मकत्येन, तदनुगुणत्वाद बोधापेक्षया विषयवस्त्वनुगुणत्वात्, इत्येवं व्यवहारतः स्वभावभेदाभावः / निश्चयतस्तु प्रतिव्यक्ति अयं विद्यत एवेति। यचोक्तम्-विमूढःप्रतिपत्ता तमपश्यन्नैक्यं व्यवस्यति, न तु तथा तदिति / एतदप्ययुक्तम्, अनालोचिताभिधा नत्वात् विचाराक्षमत्वात्, तथाहि-कः पुनरत्र प्रतिपत्ता, यस्य तत्स्वमावभेदादर्शनाद् विमोहः, ऐक्यव्यवसायो वा ! न तावदेक उभयद्रष्टा, अनभ्युपगमात् / न च सविकल्पाविकल्पे विज्ञाने एव, तयोर्विमोहासिद्धेः, स्वसंवेदनरूपत्वेन स्वस्वभावदर्शनात्, इत्थमपि विमोहे तदनुच्छेदापत्तिः, उपायाभावात्। न चानयोरैक्यव्यवसायः, मिथोभेदाभ्युपगमात, स्वविषयनियतत्वेन तथाप्रतिभासानुपपत्तेः, एवमपि तदभ्युपगमेऽतिप्रसङ्गात्। यत्रोक्तं पूर्वपक्षग्रन्थे-विमूढः प्रतिपत्ता तमपश्यन्नक्यव्यवस्यति, न तु तथा तदिति / एतदप्ययुवतम् / कुत इत्याह- अनालोचिताभिधशनत्वात / अनालो चिताभिधानत्वं च विधाराक्षमत्वात् / विचार क्षमत्वमुपदर्शयन्नाह- तथाहीत्यादि / तथाहि कः पुनरस प्रतिपत्ता भवतोऽभिप्रेतः, यस्य तत्स्वभावभेदादर्शनाद् हेतोः, विमोहः, 'क्यव्यवसायो वा ? न तावदेक आत्मा, उभयोः सविकल्पाविकल्पयो प्रया! कुत इत्याह.. अनभ्युपगमात एवं विध कस्य / न च सविकल्प: