________________ सामण्णविसेस 646 - अभिधानराजेन्द्रः - भाग 7 सामण्णविसेस श्वयात्मना प्रत्यक्षेण, वस्तुनो निश्चयात् कारणात / यथोक्तनिश्चयेऽपि किमित्याह-- नित्यत्वादी धर्म , भ्रान्त्यनुपपत्तेरिति / पराभिप्रायमाहअनेक धर्म के प्रस्तुनि नित्यत्वादिधर्मापेक्षया, अन्यतरधर्मनिश्चयाद् यथोचितप्रत्यक्षेणे, पदन्यनिश्चयायधर्मान्तरनिश्वयार्थ , प्रमाणान्तरसाफल्यमनुम नादिसाफल्यमिति चेत् / एतदाशड्क्याह-- नैकेत्यादि। न-नैतदेवम् कुत इत्याह- एक-धर्मविशिष्टस्यापि वस्तुनः' इति प्रक्रमः / निश्चये सति किमित्याह- सर्वे च ते धर्माश्च सर्वधमस्तेिऽस्य वस्तुनो विद्य-त इति सर्वधर्मवत् तद्भावः सर्वधर्मवत्ता तया, निश्चयात्। एवं च प्रमाणेत्यादि / प्रमाणान्तरस्याऽनुमानादेः, निश्चितमेव 'धर्मान्तरम्' इति प्रक्रमः, विषयीकृर्वतः सतः, स्मृतिरूपानतिक्रमात्, 'अनेक प्रमाणवादहानिः' इति वर्तते, एकधर्मविशिष्टस्यापि निश्चये सर्वधर्मवत्तयः निश्वयादिति यदुक्तं तदुपदर्शयन्नाह- एकधर्मत्यादि। एकधर्मद्वारेणापि तद्वतो-धर्मवतो वस्तुनः. निश्चयात्मना प्रत्यक्षण संविकल्पकेन, विषयीकरणे सति / किमित्याह-सकलाश्च ते धर्माश्च तेषामुपकारिकाश्च ताः शक्तयश्चति विग्रहः, ताभ्योऽभिन्नश्वासावारमा चेति समासस्तस्थ, निश्वयात् कारणात्, सर्वधर्मवत्तया निश्चयः। एतत्समर्थनार्यवाह--हि इत्यादि। न यस्मात्, अन्य एव धर्मी वस्त्वात्मा' इति प्रक्रनः , अन्योपकारको नाम धर्मान्तरोपकारको नाम, कि तहि? रा एव, धर्मिण एकत्वादिति हृदयम् / ततो यदेवाऽस्य तस्तुनो धर्मिण!:, एकापकारकत्वेनान्यतरधर्मापेक्षया,निश्चयनं तदेवान्योप-कारकत्वन धमान्तरोपकरकत्वेनापि, निश्चयनम्, अन्यथा तदेकत्वहानिरिति गर्भः / न चासत्यु कार्योपकारकभावे तद्व्यवस्था वस्तुनो धर्मधर्मिव्यवस्था अतिप्रसङ्गामः कारणात्. युक्ता। अतिप्रसङ्गश्च तद्वद् धर्मान्तराद्यपेक्षयाऽपि धादिभावप्रसङ्गः निमित्ताभावावि शेषादिति।। न चोपकारिकाः शक्तयस्ततो भेदमनुभवन्ति, असत्युपकारेऽस्येमाः शक्तय इति संबन्धायोगात्, आधाराधेयंभावस्यापि तन्निबन्धनत्वात्, अन्यथा कल्पनामात्रं स्यात्, तथा च शक्तीनामनवस्था / ततः स्वात्मैवाऽस्याशेषधर्मोपकारिकाः शक्तयः, तस्य सर्वधर्मोपकारकत्वेन निश्चये तदुपकार्या आप धर्मा निश्चिता एव, तन्निश्चयनान्तरीयकत्वादुपकारकनिश्चयस्य, न हि ये यदपेक्षस्थितयस्ते तदनिश्चये तथा निश्चीयन्ते, स्वस्वामित्ववदिति। एवमपि सविकल्पकप्रत्यक्षानुपपत्तिरिति। न चेत्य दि / न चोपकारिकाः शक्तय उपकारकसबन्धिन्यः, तत उपकारवाद् धर्मिणः, भेदमनुभवन्ति / कुत इत्याह- असत्युपकारे उपकारक संबन्धिनि, अस्योपकारकस्य धर्मिणः, इमाः शक्तयः इत्येवं एबन्धाऽयोगात, अयोगश्च निमित्ताभावेन / आधाराधेयभावः संबन्धी भविष्यलगत्याशडापोहायाऽऽ--आधाराधेयभावस्थापि कुण्डबदरादाहरणा देसिद्धस्य, तन्निबन्धनत्वाद - उपकारनिबन्धनत्वात. तथाहि "तनधर्म गां बदराणामपतनस्वभावाधानेनापकारक कुण्ड बदराणामिति भावनीयम्। इत्थं चत-दङ्गीकर्तव्यमित्याह-अन्यथेत्यादि। अन्यथैवमनभ्युपगमे, कल्पनामात्र स्याद् आधाराधेयभावः / न चैतदेवमित्युपकारसिद्धिः। तथाचेत्यादि। तथाचैवं चोपकारसिद्धौ सत्या, शक्तीनामनवस्थायकाभिः शक्तीभिः शक्तीनामुपकरोति ता अपि ततो भिन्ना इति तत्राप्ययमेव वृत्तान्त इत्यनवस्था / ततस्तस्मात्, स्वात्मैवास्योपकारकस्य धर्मिणः, अशेषधर्मोपकारिकाः शक्त्य इति यतश्चैवम्, अतस्तस्यापकारकस्य धर्मिणः, सर्वधर्मोपकारकत्वेन निश्वये सति! किमित्याह- तदुपकार्या अपि विवक्षितोपकारकोपकायां अपि, धर्मा निश्चिता एव / कुत इत्याह-तन्निश्चयनान्तरीयकत्वात उप-कार्यधर्मनिश्वयनान्तरीयकत्वात्, उपकारकनिश्चयस्य तदपेक्षम-स्योपकारकत्वमिन्यर्थः / एतत्स्पष्टनायैवाह-न हीत्यदिन यस्मात ये भावाः यदपेक्षस्थितयः प्रकृत्या ते भावाः, तदनिश्चयेऽपेक्षाऽनिश्चये, तथा निश्चीयन्ते तपक्षकन्वेन निश्चीयन्त नहि। निदर्शनमाह-स्वस्वामित्ववत् / स्वं च स्वामी च स्वस्वामिनी तद्भावः स्वस्वामित्वं तद्वत् 'स्वमस्य, अस्य स्वामी' इतीतरेतर--प्रतिपत्तिनान्तरीयकी स्वस्वामिप्रतिपत्तिः / उपसंहरनाह-- एवमपि अनेकप्रमाणवादहानितोऽपि, सविकल्पकप्रत्याक्षानुपपत्तिरिति अत्रोच्यते-यदुक्तम्- सविकप्पाविकल्पयोर्विज्ञानयोः स्व.-. भावभेदेऽपि प्रतिभासभेदेन युगपवृत्ते रित्यादि तदयुक्तम्, एकविषययोः सविकल्पाविकल्पयोर्युगपद् वृत्त्यसिद्धेः, तद--- विकल्पपूर्वकत्वात् तद्रिकल्पस्य, अन्यथाऽस्याहेतुकत्यापत्तिः, तथा च सदा सदसत्त्वप्रसङ्गः / सोऽपि तत्पूर्वक एवेति चेत् / कथमनयोर्युगपद् वृत्तिः? प्रबन्धापेक्षयेति चेत् / कथमाद्याविकल्पादुभयजन्म? तत्तत्स्वभावत्वादिति चेत् / कथं कारणभेदो भेदहेतुः? यदि न, ततः को दोष इति चेत् / प्रधानादीनामनिषेधप्रसङ्गः / ते तथाभावजनका इति चेत् ततः को दोष इति वाच्यम् / नैकस्मादने कजन्म इति चेत् / कथं न? तत्तत्स्वभावत्वेन संक्रान्त्या तदयुक्तेरिति चेत् / तदभावे तद्युक्तिरित्यद्भुतम् / ततोऽसद्भावादनद्भुतमिति चेत् / तत्तथाभावतोऽभवदसद् भवति, इत्यद्भुतमेव इति परिभाव्यतामेतत्। एतदाशङ्कयाह - अत्रोच्यत-यदुक्तम्- सविकल्पाविकल्पयोनियोः स्वभावभेदऽपि प्रतिभासभेदन युगपवृत्तेरित्यादि, पूर्वपक्षे तदयुक्तम। कुत इत्याह– एकविषययोः सविकल्पाविकल्पयोः। किमित्याह- युगपद् वृत्त्यसिद्धेः / असिद्धिश्च तदविकल्पपूर्वकत्वाद् विवक्षितकविषयाविकल्पपूर्वकत्वात, तद्विकल्पस्यसामान्येन विवक्षितकविषयविकल्पस्य। अन्यथा अतन्पवित्वे, अन्य विकल्पस्य, अहेतुकत्वापत्तिस्तदपरहेत्वयागाता तथा च सदासर्वकालं, सदसत्वप्रसङ्गोऽधिकृतविकल्पस्य, 'नित्यं सत्त्वमसत्त्वं ता हतारन्यानपक्षणात इति वचनात / सोऽप्यधिक्तविकल्पः तत्पूर्वक