________________ सामण्णविसेस 648 - अभिधानराजेन्द्रः - भाग 7 सामण्णविसेस मात्मभेदः, नैरात्म्यप्रसङ्गात्, आत्मस्थितेरभावात्। तस्माद-- विशिष्ट स्वभावान्तरानुत्पत्तेः कारणात्, न समयकालोत्पत्ति:-न समययमशब्दसंयोजनमेवार्थ पश्यति दर्शनादिति। काले स्वभाविकत्वेन शब्दार्थसंबन्धस्य प्रादुर्भाव इत्यर्थः / दोषान्तराभिअस्तु-- भवत्येतत्, एवमपि को दोष इति चेत् / एतदा शङ्कयाह- धित्सयाऽभ्युपगम्यापि स्वभावान्तरपरावृत्तिमाह-स्वभावस्य परावृत्ती निवृत्तेत्यादि। निवृत्तेदानीमिन्द्रियविज्ञानवार्ता / कस्माद् निवृत्ते त्याह-- च सत्याम्, अन्यस्यासमयदर्शिनोऽपि स्यात् स्मृतिसंर कारप्रबोधः, अभिधानविशेष इत्यादि। अभिधानविशेषो योऽर्थस्तदानीं ग्राहास्तस्य अर्थप्रतीतिवेति शेषः, न केवलं समयदर्शिन इत्यपिशब्दार्थः / कस्मादियो वाचकः शब्दस्तत्र स्मृतिस्तस्याः स्मृतेरयोगात्। कथमयोग इत्याह-- त्याह- तरयतादात्म्यात्। स स्मृतिसंस्कारप्रबोधकः, अर्थप्रतीतिहेतुको सति ह्यर्थदर्शन इत्यादि / यस्माद् व्यवहार-काले सत्यभिधेयार्थदर्शने वा आत्मा स्वभावोऽस्येति तदात्मा, तदात्मनो भावस्तादात्म्य, तदभिधायिन्यभिधाने स्मरण भवति। तत्रापि न सर्वस्य शब्दस्येत्याह ब्राह्मणादेराकृतिगणत्वात्ष्या / अथोच्यते-समयदर्शिनं प्रति स्वभावः, अर्थसंनिधी संकेतकाले, दृष्ट शब्द इति, तत इत्यर्थदर्शनात्, स्मृतिः न पुनरदृष्टसमयं प्रति, इत्यत आह-नहीत्यादि। न हि पुरुषं पुरुष प्रति, स्याद् नान्यथा / निदर्शन हि- अग्निधूमवत / यथाऽग्निधूमयोः अर्थानाम्, आत्मभेदः- स्वभावभेदः, भवति। कुत इत्याह-नैरात्म्य प्रङ्गात्। अयमभि-प्रायः-पुरुषच्छानामानन्त्यात्, तदनुवा निश्चयधर्थाः संबन्धज्ञस्याग्निदर्शने धूमे स्मृतिर्भवति, धूमदर्शने चाग्नी स्मृतिः, स्युस्तदा तेषा नैःस्वभाव्यमेव स्यात्, एकस्यानेकस्वभावागवात्। स्यात् तद्वदत्राप्यवसेयम्। स्यान्मतम्अर्थ तर्हि दृष्ट्वा शब्द स्मरिष्यतीत्याह। न मतम्- भवतु सामयिकस्वभावस्याभावः, अन्योऽपि तयति-रिक्तो चायमित्यादि / न खल्वयं सविकल्पकप्रत्यक्षवादी, शब्दरहितमर्थ वस्तुसत्स्वभावोऽस्यास्त्येव, अतो नैरात्म्यप्रसङ्गो न भविष्यतीत्याहपश्यति, स्वाभिधानविशेषणापेक्षा एवार्था विज्ञानैर्व्यवसीयन्त इति आत्मस्थितेरभावादिति। उपलब्धिलक्षणप्राप्तस्य तद्व्यतिरेकेणान्यस्य नियमात् / ततः को दोष इत्याह- अपश्यन् न शब्दविशेषमनुस्मरति स्वभावस्यानुपलम्भादित्यभिप्रायः / अथवा नन्वेव सति बहुतरस्वभाव'नियमेन' इति शेषः, यस्मादर्थदर्शनं शब्दविशेषरमृतेर्हेतुः, सा च तेन सिद्धिरेव, तत्किमुच्यते-नैरात्म्यप्रसङ्गात्? इत्याह-अल्मस्थितेरव्याप्ता, कारणं निवर्तमान कार्य निवर्तयति। भवतु नामैव ततः को दोष भावात् / पुरुषाणां स्वाभिप्रायवशेनैकत्र विरुद्धस्यापि स्वभावस्याइति आह- अननुस्मरन्न योजयति अत्रापि शब्दविशेषानुस्मरण ऽभ्युपगमसंभवात्, न चैकस्य विरुद्धनिकस्वभावो युक्त इति मन्यते स्मृतियोजनाया: कारण, तदभावात् कार्याभावः / अत्रापि को दोषः इति तदेवं स्मृत्यसंभवेन निर्विकल्पता प्रतिपाद्योपसहरन्नाह - तस्मादिचेदाह-- अयोजयन्न प्रत्येति योजनं ह्यर्थप्रतीतेः कारणमित्यत्रापि त्यादि। यस्मादेवमनन्तरोक्तेन प्रकारेण शब्दविशेषस्मृतिर्न संभवति, कारणानुपलब्धिरेवेति तस्मादायातमान्ध्यमशेषस्य जगतः, न चेष्यते। तस्मादयं प्रतिपत्ता, अशब्दसंयोजनमेवार्थं पश्यति, अविद्यमानं शब्दतरमान्नेन्द्रियज्ञाने शब्दकल्पना संभवतीति। अथापि स्याद् नार्थदर्शनात संयोजनं यस्यार्थस्येतिविग्रहः / कुत इत्याह- दर्शनान् / अयमस्मृतिः, किं तर्हि? योग्यदेशावस्थितादेवार्थात स्मृतिरित्याह स्यार्थो यस्मादयं प्रतिपत्ताऽर्थमुपलभते, तस्मादशब्दसंबोजनमेवार्थ अभिपतन्नेवेत्यादि / अभिपतन्नभिमुखीभवन् / काऽसावित्याह- अर्थो पश्यतीति / निश्चीयते। रूपादिको विषयः / किं करोति? प्रबोधयति- कार्य निर्वर्तनं किञ्च-विकल्पात्मकत्वेऽस्य निश्चयात्मकमिदमित्यनेकप्रमा-- प्रत्यनुकूलयति। कं प्रबोधयति? आन्तर संस्कारं शब्दस्मृतिवासनाख्यं, णवादहानिः, तेनैव वस्तुनो निश्चयात् नित्यत्वादी भ्रान्त्यतेन अर्थाभिपातमात्रेण, सा स्मृतिः, तेन वा कारणेन, स्मृतिः, नुपपत्तेः। अनेकधर्मके वस्तुन्यन्यतरधर्मनिश्चयात् तदन्यनिश्चनार्थदर्शनादिति चेत्, तथा च नान्ध्य,जगतः, विकल्पकत्वं चेन्द्रियज्ञान याय प्रमाणान्तरसाफल्यमिति चेत्। एकधर्मविशिष्टस्यापि निश्चये स्योपपत्रमिति मन्यते। अर्थाभिघातस्य स्मृतिजनकत्वं निराकुर्वन्नाह सर्वधर्मवत्तया निश्चयात्, प्रमाणान्तरस्य निश्चितमेव विषयीन। तत्संबन्धस्येत्यादि / यदेतदुक्तम्-अभिपतन्नेवार्थः प्रबोधयन्यान्तरं कुर्वतः स्मृतिरूपानतिक्रमात्, एक धर्मद्वारेणापि तद्वतो संस्कार-मिति / तन्न / कुत इत्याह-तत्संबन्धस्य तयोः शब्दार्थयोः निश्चयात्मना प्रत्यक्षेण विषयीकरणे सकलधर्मोपकारकशक्त्यसबन्धस्तत्संबन्धस्तस्य, अस्वाभाविकत्वात् पौरुषेयत्वादित्यर्थः / मिन्नात्मनो निश्चयात् / न ह्यन्य एवान्योपकारको नाम / ततो कथमवसंयमित्याह- समयादर्शने संकेतस्याग्रहणे सति, अभावात् यदेवास्यैकोप-कारकत्वेन निश्चयनम्, तदेव तदन्योपकारस्मृतिसंस्कारप्रबोधस्य, अर्थप्रतीतेवेति वाक्यशेषः / एतदुक्तं भवति- कत्वेनापि न चासत्युपकार्योपकारकभावे तव्यवस्थाऽतिप्रसययोः स्वाभाविकः संबन्धो न तयोः समय प्रति काचिद-पेक्षा, यथा / गतो युक्ता / चक्षुरूपयोः, विपर्ययस्त्वत्र, इति नाकृत्रिमत्वं संबन्धस्यति / तत्रतत् किशोत्यादि / किश अयमपरो दोषः- विकल्पात्म्कत्येऽस्य स्यात् समयादुत्तरकालं स्वाभाविकः शब्दार्थसंबन्धो न पूर्वम, अतः प्रत्यक्ष स्य, निश्चयात्मक मिदमित्ये व विकल्पा मकत्येन कृतसमयस्याभिपतन्नेवार्थः प्रबोधयत्यान्तरं संस्कारमित्याह-पुरुष- हेतुना / यदि नामेवं ततः किमित्याह- अनेक प्रमाणादहानि:च्छातःसकाशात्, अर्थाना स्वभावापरावृत्तेः पूर्वस्वभावपरित्यागेन | प्रत्यक्षानुमानागमप्रमाणवादहानिः। कुत इत्याह- ननैव नि