________________ सामण्णपुध्विया 646 - अभिधानराजेन्द्रः - भाग 7 सामण्णविसेस पइन्नयसुया य। एए होति अणियया, णिययं पुण सेसमुस्सन्नं / / 1 / / '' भ्रान्ततापत्तेः / अर्थसामर्थ्यजन्यत्वादनापत्तिरिति चेत्। न अस्य तत्कथमभिनवोत्पन्नमिदमुदाहरणं युज्यते इति? उच्यते- एवम्भू- विकल्पकेऽपि तुल्यत्वात्। क्वचिद्व्यभिचारदर्शनादतुल्यत्वमिति तार्थस्यैव नियतश्रुतेऽपि भावाद्,उत्सन्नग्रहणाचादोषः, प्रायोनियतं न चेत्। न तस्य निर्विकल्पकेऽपि भावात्। न तन्नः प्रमाणं, तदाभातु सर्वथा नियतमवेत्यर्थः / ब्रवीमिति न स्वमनीषिकया किन्तु सत्वादिति चेत्। विकल्पकेऽपि तुल्यः परिहारः। अर्थधर्मातितीर्थकरगणधरोपदेशेन। उक्तोऽनुगमः, नयाः पूर्वदिति। दश०२ अ०। रिक्तशब्दभावतोऽस्यार्थसामर्थ्यजन्यत्वानुपपत्तिरिति चेत् / सामण्णभाव-पुं०(सामान्यभाव) सामान्यरूपतायाम, विशे। न। बोधनियतार्थतादिभिर्व्यभिचारात् / न ते, अर्थादन्यतो सामण्णलक्खण-न०(सामान्यलक्षण) लक्षणभेदे, विशेला (तत्स्व- भावादिति चेत् / शब्दोऽपि तद्योग्यद्रव्येभ्यः, इति समानः रूपम् 'लक्खण' शब्दे षष्ठभाग गतम्।) समाधिः। सामाण्णविसेस-पुं०(सामान्यविशेष) पृथिवीत्वं जलत्वं कृष्णत्वं न चेत्यादि / न चैतद्विज्ञानमनन्तरोदितं, भ्रान्तमिति युज्यते / कुत नीलत्वमित्याद्यवान्तरसामान्यरूपे,आ० म०१ अ०। सामान्यानि इत्याह- घटादिसन्निधौ सति, अविकलतदन्यकारणानां संपूर्णाविजातीयेभ्यो व्यावर्त्तनाच विशेषाः इति सामान्यविशेषाः। स्वस्वा- लोकादिकारणानामित्यर्थः / सर्वेषामेव 'प्रमातृणाम्' इति सामर्थ्यधाराविशेषेषु अनुगताकारप्रत्ययवचनहेतुषु द्रव्यत्वादिषु, आ० म० गम्यम्, अविशेषेण सामान्येन भिक्षुपासकादीनामपि, उपज यमानत्वात् १अ०। सूत्र०ा अनुवृत्तव्यावृत्तावबोधहेतुभूतेसामान्ये, स्था०७ ठा०३ उ०। कारणात् / भ्रान्तमेतदधिकृतज्ञानम्। कुत इत्याह-विकल्पकत्वादिति यचोक्तं- (कैश्चित्) एतेन सामान्यविशेषरूपमपि प्रति- चेत् / एतदाशङ्क्याह-अभ्रान्तं तर्हि कीदृगिति एतर वाच्यम् / क्षिप्तमवगन्तव्यमित्यादि। तदप्ययुक्तम्-सामान्यविशेषरूपस्य निर्विकल्पकमिति चेत् अभ्रान्तम् / एत-दाशङ्कयाह-न, तस्यादि वस्तुनोऽनुभवसिद्धत्वात्,तथाहि-घटादिषु घटो घट इति निर्विकल्पकस्य, निर्विकल्पकत्वेन हेतुना, भ्रान्ततापत्तेः, स्वरूपमेव सामान्याकारा बुद्धिरुत्पद्यते, मार्तिकस्ताम्रो राजत इति भ्रान्तिनिबन्धनम्, एतच्चास्यापि विद्यते एवेत्यभिप्रायः / अर्थसामर्थ्य - विशेषाकारा च, पटादि न भवतीति / न चार्थसद्भावोऽर्थ-- जन्यत्वाद् निर्विकल्पकस्य, अनापत्तिरिति चेद्भ्रान्तताया इति प्रक्रमः / सद्भावादेव निश्चीयते, सर्वसत्त्वानां सर्वज्ञत्वप्रसङ्गात, सर्वा- एतदाशक्याह- न, अस्य अर्थसामर्थ्यजन्यत्वस्य, विकल्पकेऽपि थानामेव सद्भावस्याविशेषात् / किं तर्हि? अर्थज्ञानसद्भावात्। तुल्यत्वात, एतदप्यर्थसामर्थ्यजन्यमेवेत्यर्थः / क्वचिच्छात्रमनोराज्यज्ञानं च सामान्यविशेषाकारमेवोपजायत इति अतोऽनुभवसिद्ध- विकल्पादौ, व्यभिचारदर्शनात् कारणात, अतुल्यमिति चेद् न त्यात् सामान्यविशेषरूपं वस्त्विति। ह्यसावर्थसामर्थ्यजन्य इति / एतदाशझ्याह-न, तस्य क्वचिद् अधिकारान्तरमधिकृत्याह-यच्चोक्तेमित्यादिना / यद्योक्तं पूर्वपक्ष- व्यभिचारस्य, निर्विकल्पकेऽपि भावात्। न हि तदपि सर्वमर्थसामर्थ्य - ग्रन्थे- एतेन सामान्य विशेषरूपमपि प्रतिक्षिप्तमवगन्तव्यमित्यादि / जन्यम् / न तत्- अर्थसामर्थ्याजन्यम्, नोऽस्माकं, प्रमाणम्, कुत तदप्ययुक्तम् / कुत इत्याह- सामान्यविशेषरूपस्य वस्तुनोऽनुभव- इत्याह-तदाभासत्वात् प्रमाणाभासत्वात्, इति चेत्। एतद शङ्क्याहसिद्धत्वात् / एतदेवाह- तथाहीत्यादिना, तथाहि-घटादिषु पदार्थेषु, विकल्पकेऽपि तुल्यः परिहारः अर्थसामर्थ्याजन्यं विकल्पकमपि न न घटोघट इत्येवं साभान्याकारा बुद्धिरुत्पद्यते तथा मार्तिको मृदादिनिवृत्तो प्रमाणं तदाभासत्वदिवेति। अर्थधर्मास्तिरिक्तश्चाऽसौ शब्दश्वेति विग्रहः, मार्तिकः, ताम्रविकारस्तामः, रजतविकारो राजतः, इति विशेषाकारा सद्भावतः कारणात्, अस्य विकल्पस्य, अर्थसामर्थ्यजन्यत्वानुपपनिरच बुद्धिरुत्पद्यते, पटादिर्वा न भवतीत्येवम् / इयं च-वस्तुतत्त्वव्यव- सम्भव एवेति चेत्- उक्तं च धर्मकीर्तिना-''न ार्य श्ब्दाः सन्ति स्थानिबन्धनमित्यधि-कृत्याह- न चेत्यादि / नचाऽर्थसद्भायोऽर्थ- तदात्मानो वा,येन तस्मिन् प्रतिभासेरन्' इति / एतदाशडक्याह-न। सद्भावादेव कारणात्, निश्चीयते। कुत इत्याह- सर्वसत्त्वानां सर्वज्ञत्व- बोधनियतार्थतादिभिः आदिशब्दात्-कुशलतादिपरिग्रहः व्यभिचारात्प्रसङ्गात, प्रसङ्गश्च सर्वार्थानामेव भवनोदरवर्तिना सद्भावस्याविशेषात् / अर्थसामर्थ्यजन्यत्वानुपपत्तेरिति / न, ते बोधादयः, अर्थादन्यतः किं तर्हि? अर्थज्ञानसद्भावाद् अर्थसद्भावो निश्चीयते / यदि नामैव, ततः समनन्तरादेर्भावादिति चेत्। एतदाशड्क्याह-शब्दोऽपि तद्योग्यद्रव्येभ्यः किमित्याह-ज्ञानं च सामान्यविशेषाकारमेवोपजायत इति निदर्शितम्। शब्दप्रायोग्यद्रव्येभ्योऽन्येभ्य एव, इत्येवं, सामानः-तुल्यः, समाधिः-- अतोऽनुभवसिद्धत्वात् कारणात, सामान्यविशेषरूपं वस्त्विति। परिहारः। अनेन च "अयमर्थासंस्पर्शी संवेदनधर्मोऽर्थेषु तनियोजनात् न चैतद्विज्ञानं भ्रान्तमिति युज्यते, घटादिसन्निधावविकल- '' इत्यपि प्रत्युक्तम्, अनभ्युपगमादिति। तदन्यकारणानां सर्वेषामेवाविशेषेणोपजायमानत्वात्। भ्रान्त- | न चैतदभ्युपगमात्रम्, तावत्संघातजस्यैव तथार्थग्रहणस्वमेतत्, विकल्पकत्यादिति चेत् / अभ्रान्तं तर्हि कीदृग्? इति / भावत्वात्, अविगानकस्तथानुभवसिद्धेः, एवमेव व्यवहारवाच्यम् / निर्विकल्पकमिति चेत्।नातस्यापि निर्विकल्पकत्वेन | दर्शनादिति; तथाहि- एतदिन्द्रियद्वारानुसार्यव विज्ञानमा