________________ सामण्णपुव्विया 645 - अभिधानराजेन्द्रः - भाग 7 सामण्णपुव्विया न सप्पतुल्ला होमु त्ति भणियं होइ' अतः संयमं निभृतश्वर-सर्वदुःखनिवारण क्रियाकलापमव्याक्षिप्तः कुर्विति सूत्रार्थः / किञ्च-यदि त्वं करिष्यसि भावम्-अभिप्राय: प्रार्थनामित्यर्थः, व?-या या द्रक्ष्यसि / नारीः-- स्वियः, तासु तासु एताः शोभना एताश्चाशोभना अतः सेवे काममित्येवं तं भाव यदि करिष्यसि ततो वाताबिद्ध इव हड:-वातप्रेरित इवाबद्धभूलो वनस्पतिविशेषः अस्थितात्मा भविष्यसि, सकलदुःखक्षयनिबन्धनषु संयमगुणेष्व(प्रति) बद्धमूलत्वात् संसारसागरे प्रमादपवनप्रेरित इतश्वेतश्च पर्यटिष्यसीति सूत्रार्थः / तस्याः-राजीमन्याः असौ-रथनेमिः वचनम्- अनन्तरोदितं श्रुत्वा-आकये, किंविशिष्ायास्तस्याः?-संयतायाः-प्रव्रजिताया इत्यर्थः, किंविशिष्टं वचनम्। सुभाषितम्-संवेग-निबन्धनम्, अकुशेन यथा नागो- हस्ती एवं धर्म संप्रतिप दितः- धर्मे स्थापित इत्यर्थः, केन? अड्कुशतुल्येन वचनेन। 'अङ्कुसैन जहा नागो' त्ति-एत्थ उदाहरण-वसंतपुरं नयर, तत्थ एगा इ.भण्हुया नदीए ण्हाइ. अन्नो य तरुणो तं दटूण भणइ'सुण्हायं ते पुच्छइ, एसा नइपवरसोहियतरङ्गा। एए य नदीरुवखा, अहं व पाएसुते पडिओ॥१॥ ताहे सा पडिभणइ- 'सुहया होउ नई ते. चिरं च जीवतु जे नईरुक्खा। सुण्हाय पुच्छयाणं, घत्तीहामो पियं काउं / / 1 / / ' सोय तीसे घर वा दार वा णयाणइ, तीसे य बितिजि-याणि चेडरूवाणि रुक्ख पलोयताणि अच्छति, तेण ताणं पुप्फफलाणि सुबहूणि दिण्णाणि पुच्छियाणिर. का एसा? ताणि भणन्ति-अमुगस्स सुण्हा, सो य तीए विरह न लहति, तओ परिवाइयं ओलग्गिउमादत्तो, भिक्खा दिन्ना। सा तुट्टा भणइ-किं करेमि आलगाए फलं? तेण भणिया- अमुगस्स सुण्ह मम कर भणाहि, तीए गन्तूणं भणिया, अमुगो ते एवं गुणजातीओपुच्छई, ताए रुहाए पउल्लगाणि धोवन्तीए मसिलित्तएण हत्थेण पिट्ठीए आहया, पंचंगुलिय उद्वियं, अवदारण निच्छूढा, गया तस्स साहइ--णाम पि सा तव ण सुणेइ, तेण णायं--कालपंचमीए अवदारेण अइगतव्यं / अइगओ य, असोगणियाए मिलियाणि सुत्ताणि य जावपासावणागएण ससुरेण दिवाणि, ते णाय-ण एस मम पुत्तो. पारदारिओ कोइ। पच्छा पायाओं तेण णेउरंग हियं, चेइयं च तीए सो भणिओ-णास लहु,आवइकाले साहेज करे जासि, इयरी गंतूण भत्तारं भणइ-एत्थ धम्मो असोयवणिय बचानो, गंतूग सुत्ताणि, खणमेत्तं सुविऊणं भत्तारं उट्टवेइ भणइ य-एयं तुज्झ कुला पुरुवं? ज णं मम पायाओ ससुरो णेउरं कड्डइ, सो भणइसुवसुपभाए लन्भिहिति। पभाए, थेरेण सिट्ट, सोय रुट्टो भणइ विवरीओ थेरो ति। थेगे भणइ.- मया दिट्टो अन्नो पुरिसो, विवाए जाए सा भणइअहं अप्पा सोहयामि एवं करेहि, तओ व्हाया कयबलिकम्मा गया जक्खघरं / तस्स जक्खस्स अतरेणं गच्छतो जो कारगारी सो लगइ, अकारगारी नीरारइ, तओ सो विडपियतमतो पिसायरूव काऊण णिरंतर घणं कंटे गण्हइ. तओ सा गंतृणं तं जक्खं भणइ- जो मम | मायापिउदिनओ भनारो तं च पिनायं मोत्तूण जइ अन्नं पूरिसं जाणामि तो मे तुम जाणिज्जसि त्ति, जक्खो विलक्खो चिंतेइ-एस य (पास) करिसाइं धुत्ती मतेइ? अहग पिवंचिओ तीए, णत्थि सइत्तणं खुधुत्तीए, जाब जक्खो चिंतेइ ताव सा णिप्फिडिया / तओ सो थेरो सव्वलोगेण विलक्खी कओ, हीलिओ य तओ थेररस तीए अधिईए णिहा पट्टा, रन्नो यकन्ने गयं, रन्न सद्दाविऊण अंतेउरवालओ कओ, अभिसेक्कं च हत्थिरयण वासघरस्स हेट्ठा बद्ध अच्छइ। इओ य एगा देवी हस्थिमिंठे आसत्ता, णवरं हत्था चोवालयाओ हत्थेण अवतारेइ. पभाए पडिणीणेइ एवं वच्चइ काला / अन्नया य एगाए रयणीए चिररस आगया हत्थिमिठण रुडण हल्थिसकलाए आया। सा, भणइ-एयारिसो तारिसा यण सुय्वइ, मा मज्झ रूसह, तथेरो पिच्छइ. चिंतिय य णेण-एवं पि रक्खिज्जमाणीओ एयाओ एवं ववहरंति, किं पुण ताओ सदा सच्छंदाओ ति? सुत्तो, पभाए सव्वलोगो उढिओ, सो ण उद्वेइ,रन्नो कहिय, रन्ना भणियं-सुवउ। चिरस्स य उढिओ पुच्छिओ य,कहिय सव्वं, भणइ-जहा एगा देवीण याणामि कयरा वि / तओ राइणा भण्डहत्थी कारावि भणियाआ-- एयरस अचणिय काऊण ओलण्डेह, तओ सव्वाहि ओलंडिओ एमा णेच्छइ, भणइ य-अहं बीहमि,तओ रन्ना उप्पलेण आहया, मुच्छिया पडिया, रन्ना जाणियं-एसा कारि त्ति / भणियं च णेण-मत्तगये -- आरुहंतीए, भंडमयस्स गयस्स वीहीहि / तत्थ न मुच्छियसकलाहया, एत्थमुच्छियउप्पलाहया / / 1 / / " तओ सरीर जोइयं जाव सकलापहारो दिवो तओं परुट्टण रण्णा देवी मिठो हत्थी य तिण्णि वि छिन्नकडए बडावियाणि, भणिओ य मिंठो-एत्थ बाहेहि हन्थि, दोहि य पासेहिं ते (3) लुग्गाहा उट्टिया, जाव एगो पाओ आगासे ठबिओ, जणो भणइ-किं एअतिरिआ जाणइ? एयाणि मारियवाणि, तह वि राया रोसं न मुयइ, जाव तिणि पाया आगासे कया, एपेण ठिओ, लोगेण कओ अक्कन्दो किमयं हत्थिरयाणं विणासिज्जइ? रण्णा मिठो भणिओ-तरसि णियत्तेउ? भणइ-जइ दुयगाणं पि अभयं देसि; दिप्णं,तओ तेण अंकुसेण नियत्तिओ हत्थि' त्ति। दार्शन्तिक-योजना कृतैवेति सूत्रार्थः / / 10 / / एवं कुर्वन्ति संबुद्धा-बुद्धिमन्तो बुद्धाः सम्यग दर्शनसाहचर्येण-दर्शनकीभावेन वा वुद्धाः संबुद्धा-विदितविषयस्वभावाः सम्यग्रदृष्टय इत्यर्थः, त एव विशेष्यन्ते पण्डिताः प्रविचक्षणाः। तत्र पण्डिताः सम्यग्ज्ञानवन्तः प्रविचक्षणाः चरणपारणामवन्तः / अन्ये तु व्याचक्षते- संबुद्धाः सामान्येन बुद्धि-मन्तः पण्डिता वान्तभोगासेवनदोषज्ञाः प्रविचक्षणा अवद्यभीरव इति,किं कुर्वन्ति?--विनिवर्तन्ते भोगेभ्यः विविधम्अनेक प्रकारैरनादिभवाभ्यासबलेन कदर्थ्यमाना अपि मोहोदयेन (वि) निवर्तन्ते भोगेभ्यो-विषयेभ्यः, यथा क इत्यत्राह- यथाऽसौ पुरुषोत्तमः-रथनेमिः / आह- कथं तस्य पुरुषोत्तमत्वम् ? यो हि प्रव्रजिताऽपि विषयाभिलाषीति उच्यते- अभिलाषेऽप्यप्रवृत्तेः, कापुरुषस्त्वभिलाषानुरूपं चेष्टत एवेति। अपरस्त्वाह-दशवैकालिक नियतश्रुतमेव, यत उक्तम्- ''णायज्झयणाहरणा, इसिभासियमो