________________ सामण्णपुब्विया 644 - अमिधानराजेन्द्रः - भाग 7 सामण्णपुब्विया इह च संहितादिक्रमेण प्रतिसूत्र व्याख्याने ग्रन्थगौरवमिति तत्परिज्ञाननिबन्धनं भावार्थमात्रमुच्यते तत्रापि कत्यह कदाऽहं कथमहमित्याद्यदृश्यपाठान्तरपरित्यागेन दृश्यं व्याख्यायते-कथं नु कुर्याच्छामण्यं यः कामान्न निवारयति? कथं-केन प्रकारेण, नुः क्षेपे, यथा कथं नु स राजा यो न रक्षति? कथं नु स वैयाकरणो योऽपशब्दान् प्रयुक्ते, एवं कथ नु स कुर्यात् श्रामण्य-श्रमणभावं यः कामान् ने निवारयति-न प्रतिषेधतं? किमिति न करोति? तत्र 'निमित्तकारणहेतुष सर्वासा विभक्तीनां प्रायो दर्शनम्' इति वचनात्, कारना-पदे पदे विषीदन संकल्पस्य वशङ्गतः कामानिवारणनेन्द्रियाद्यपराधपदापेक्षया पदे पदे विषीदनात्संकल्पस्य वशगतत्वात् (अप्रशस्ताध्यवसायः संकल्पः) इति सूत्रसमासार्थः / दश०२ अ०॥ (कामादीना स्वरूप स्वस्वस्थाने।) आयावयाहि चय सोगमल्लं, कामे कमाही कमियं खु दुक्खं / छिंदाहि दोसं विलज्जए रागं, एवं सुही होहिसि संपराए॥५॥ संयमगेहान्मनसोऽनिर्गमनार्थम् आतापय-आतापना कुरा ‘एकग्रहणे तज्जातीयग्रहण' मिति न्यायाद् यथानुरूपमूनोदर तादेरपि विधिः, अनेनात्मसमुत्थदोषपरिहारमाह- तथा त्यज सौकुमार्यपरित्यज सुकुमारत्वन, अनेन तूभयसमुत्थदोषपरिहारम, तथाहि- सौकुमार्या - कामेच्छा प्रवर्तते योषितां च प्रार्थनीयो भवति, एवमुभयारोवनेन कामानप्राग्निरूपितस्वरूपान क्रामउल्लङ्घय, यतस्तैः क्रान्तैः क्रान्तमेष दुःख भवति, इति शेषः, कामनिबन्धनत्वाद् दुःखस्य। खुशब्दोऽवधारणे / अधुनाऽऽन्तरकामक्रमणविधिमाह-- छिन्धि द्वेष व्यपनय राग सम्यग्ज्ञानवलेन विपाकालांचनादिना, व? कामेष्विति गम्यते। शब्दादयो हि विषया एव कामा इति कृत्वा / एवं कृते फलमाह-एवम्- अनेन प्रकारेण प्रवर्तमानः, किम? सुखमस्यास्तीति सुखी भविष्यसि, व? संपराये-- संसारे, यावदपवर्ग न प्राप्स्यसि तावत्सुखी भविष्यसि, संपरायपरीषहोपसर्गग्राम इत्यन्ये / कृत प्रसङ्गे नेति सूत्रार्थः / किं च संयमगेहान्मनस एवानिर्गमनार्थमिदं चिन्तयेत् यदुतपक्खंदे जलियं जोई, धूमकेउं दुरासयं / नेच्छन्ति वंतयं भोत्तुं, कुले जाया अगंधणे / / 6 / / प्रस्कन्दति - अध्यवस्यन्ति ज्वलितम्-ज्वालामालाकुलं न मुर्मुरादि पर कम्? ज्योतिषन्- 'अग्नि-धूमके तुम-घूमचिहं धूमध्वज नालका दुरासदा-दुःखेनासाद्यतेऽभिभूयत इति दुरासदस्तं, kahaniiH / शब्दलापालनचेच्छन्ति- नच वाञ्छन्ति वान्तं भाजपानमा, तिपगिलिगम्यते। के? नागा इति गम्यते किं पिमिटा इत्याह - बाले जाया:--- सम्पन्ना अगन्धने।नागानां हि भेदद्वयं गानाश्व, अगन्धनाश्च / सन्थ मागामजे डसिएमतेहिं आकड़िया तं विवागनुहाओ आदिसते, अगं अदि मरणमज्वर 24 वंतमावियति / उदाहरणं द्रुमपुष्पिकायामुक्तमेव / उप सहाररस्त्येवं भावनीयः-याद तावत्तिर्यशोऽप्यभिमानमात्रादपिजीवित परित्यजन्ति, न च वान्तं भुञ्जते तत्कथमहं जिनवचनाभिज्ञो विपाकदारुणान् विषयान् वान्तान् भोक्ष्ये? इति सूत्रार्थः। अस्मिन्नेवार्थे द्वितीयमुदाहरणम्-'यदा किल अरिडणेभी पटवइओ तया रहणेमी तस्स जेहो भाउओ राइमई उवयरइ, जइ णाम एया मम इच्छिज्जा, सा वि भगवई निविण्णकामभोगा, णायं वतीए-जहा एसो मम अज्झोववण्णो, अण्णया य तीए महुघयसंजुत्ता पेला पीया, रहनेमी आगओ, मयणफलं मुह काऊण य तीए वत, भणियं च-एय पेज पियाहि / तेण भणिय-कहं वन्तं पिज्जइ? तीए भणिओ-जइ न पिजइ वंत तओ अहं पि अरिट्ठनेमिस्रामिणा वंता कह पिविउमिच्छसि? तथा ह्यधिकृतार्थसंवाद्येवाहधिरत्थु ते जसो कामी, जो तं जीवियकारणा। वंतं इच्छसि आवेउं, सेयं ते मरणं भवे / / 7 / / तत्र राजीमतिः किलैवमुक्तवती--धिगस्तु-धिक् शब्दः कुत्सायाम्,अस्तु-भवतुते-तव,पौरुषमिति गम्यते, हेयशस्कामिनिति सासूर्य क्षत्रियामन्त्रणम् / अथवा-अकारप्रश्लेषादयशस्कामिन् धिगस्तु तव, यस्त्वं जीवितकारणात- असंयमजीवितहेतोः वान्तमिच्छस्यापातुं परित्यक्तां भगवता अभिलषसि भोक्तुम, अत उत्क्राननमर्यादस्य श्रेयस्ते मरणं भवेत् शोभनतर तव भरणं, न पुनरिदमकायासेवनमिति सूत्रार्थः / तओ धम्मो से कहिओ, संबुद्धो पव्वइओ य / राईमई वि तं बोहऊणं पव्वइया / पच्छा अन्नया कयाइ सो रहनेमी वारवईए भिक्खं हिंडिऊण सामिसगासमागच्छन्तो वासवद्दलएण अब्भाहओ एक गुह अणुप्पविट्टो / राईमई वि सामिणो वंदणाए गया। वंदित्ता पडिस्यमागच्छड्। अंतरे य वरिसिउमाढत्तो, तिताय (भिन्ना) तमेव गुहमणुप्पविट्ठाजत्थ सो रहनेमी, वत्थाणि य पविसारियाणि, ताहे ती अंगपचंग दिव, सो रहणेमी तीए अज्झोववन्नो, दिट्ठो अणाए इंगियागारफुसलाएय णाओ असो भावो एयस्स। ततोऽसाविदमवोचतअहं च भोगरायस्स, तं चऽसि अंधगवण्हिणो। मा कुले गंधणा होमो, संजमं निहुणो चर // 8 // जइ तं काहिसि भावं, जा जा दिच्छसि नारीओ। बायाबिद्ध व्व हडो, अट्ठिअप्पा भविस्ससि / / 6 / / तीसे सो वयणं सोचा, संजयाइ सुभासियं / अंकुसेण जहा नागो, धम्मे संपडिवाइओ॥१०॥ एवं करंति संबुद्धा, पंडिया पवियक्खणा। विणियटृति भोगेसु, जहा से पुरिसुत्तमो ! ||15|| त्ति बेमि। अहं च भो गराज्ञः- उग्र से नस्य, दुहिते ति गम्यते त्वं च भवसि अन्धकवृष्णे : समुद्रविजयस्य, सुत इति गम्यत, अता मा एक क --प्रधानकु ले आवा गन्धन भूत, पाच- 'जह