________________ सामण्ण 643 - अभिधानराजेन्द्रः - भाग 7 सामण्णपुविया तत्तो वि य भइयचो, परम्मि सयमेव भइयव्वो // 7 // वदति, संभवति ब्राहाणे विद्याचरणसंपदिति। तच्छलवादी-ब्राह्मणत्वस्य कोपपरिणतिमुदयं पुरुषो जीवस्य परश्रवप्रादुर्भाव निवर्तको भवति, हेतुतामारोप्य निराकुर्वन्नभियुक्ते-यदि ब्राह्मणे विद्याचरणसंपद् भवति तन्निमित्तस्य कर्मण उपादानात्। कोपपरिणाम समासाद्यमानश्च पुरुषः तर्हि व्रात्येऽपि सा भवेत् / व्रात्येऽपि ब्राह्मण एवेति औपचारिक प्रयोगे ततः परभव जीवाद्विभजनीयो भिन्नो व्यवस्थापनीयः, कार्यकारण- मुख्यप्रतिषेधैन प्रत्यवस्थानम्। स्या०। योम॒त्पिण्डष्टवत्कथंचिढ़ेदात्, अन्यथा कार्यकारणभावाऽभावप्रस- सामण्णणय पुं०(सामान्यनय) नामात्मादिपदार्थानामेकत्वस्याभिमगात न चार ततो भिन्न एव परस्मिन्भवे स्वयमेव पुरुषो भजनीयः, न्तरि सामान्यवादिनि नये,स्याका तदुक्तम- "निर्विशेष हि सामान्यं, आत्मरूपतया अभेदन व्यवस्थाप्यत इति भावः, घटाद्याकारपरि- भवत् खरविषाणवत्। सामान्यरहितत्वे न, विशेषास्तद्व-देव हि१॥" णतमृद्दव्य गत्कदाचिदभिन्नः, कदाचिद्भिन्न इत्यनेकान्तः! यदा-- ततः सिद्धे सामान्य विशेषाऽऽत्मन्यर्थे प्रमाणविषये कुत एवैकस्य कोपपरिणत्मिन्यस्मिन् जीव उत्पादयन्पुरुषः कारको भवति। ततोऽसौ परमब्रह्मणः प्रमाणविषयत्वम्? यच प्रमेयत्यादित्यनुमानमुक्तम्, कोपकारकत्येन विभजनीयः, कोपपरिणतियोग्यजीवे कारकोऽन्यत्रा:- तदप्ये ते नवापास्तं बोवव्यम् ; पक्षस्य प्रत्यक्षबाधितत्वेन हेतोः कारक इति कालात्ययापदिष्टत्वात्। यच तत्सिद्धौ प्रतिभासमानत्वं साधनमुक्तम्, द्रव्य गुणादिभ्योऽनन्यत् तेऽपि द्रव्यादनन्य एवेत्ये तदपि साधनाऽऽभासत्वेन न प्रकृतसाध्यसाधनायालं; प्रतिभासमानत्व तदनेकान्तं मृष्यमाणा आहुः हि निखिलभावानां स्वतः, परतो वा? न तावत् स्वतः, घटपटमुकुटशरूपरसगन्धफासा, असमाणग्गहणलक्खणा जम्हा। कटादीना स्वतः प्रतिभासमानत्वेनासिद्धेः / परतः प्रतिभासमानत्वं चतम्हा दव्वाणुगया, गुण त्ति ते के इ इच्छंति ||8|| पर विना नोपपद्यते, इति / यच्च परमब्रह्मविवर्तवर्तित्वमखिलभेदानारूपरसगन्धस्पर्शा असमानग्रहणलक्षणा यस्मात्ततो द्रव्याश्रिता गुणा मित्युक्तम्, तदप्यन्वेत्रन्वीयमानद्वयाविनाभावित्वेन पुरुषाद्वैत प्रतिबइति केचन वैशेषिकाद्याः स्वयूथ्या वा सिद्धान्तानभिज्ञा अभ्युपगच्छन्ति। ध्नात्येव / नच घटादीनां चैतन्यान्वयोऽप्यस्ति मृदाद्यन्वयस्यैव तत्र तथाहि- गुणा द्रव्याद् भिन्नाः, भिन्नप्रमाणब्राह्यत्वात् भिन्नलक्षणत्वाच, दर्शनात्। ततो न किञ्चिदेतदपि, अतोऽनुमानादपि न तत्सिद्धिः। किञ्चस्तम्भात् कुम्भवत / नचासिद्धो हेतुः. द्रव्यस्य 'यमहमद्राक्ष तमेव पक्षहेतुदृष्टान्ता अनुमानोपायभूताः परस्परं भिन्नाः, अभिन्ना वा? 20स्पृशामि' इत्यनुसधानाध्यक्षग्राह्यत्वाद्रूपादीनां, च प्रतिनियतेन्द्रिय- द्वतसिद्धिः / अभेदे त्वेकरूपताऽऽपत्तिः / तत् कथमेतेभ्योऽनुमानमात्माप्रभवप्रत्ययावसेयत्वात दार्शन स्पार्शनं च द्रव्यम्' इत्याद्य-भिधानाद- नमासादयति? यदि च हेतुमन्तरेणापि साध्यसिद्धिः स्यात्, तर्हि समानग्रहणता द्रव्यगुणयोः सिद्धा / तथा विभिन्न लक्षणत्वमपि द्वैतस्यापि वाइमात्रतः कथं न सिद्धिः? तदुक्तम्- ''हेतोरद्वैतसिद्धिश्चेद्, "क्रियावत् गुणवद् समवायिकारणं द्रव्यम्' (वैशेषिकद०१-१-१५) द्वैत स्याद हेतुसाध्ययोः / हेतुना चेद विना सिद्धि-द्वैतं वाङ्मात्रतो न "द्रव्याश्रयगुणवान् संयोग-विभागेष्वकारणमनपेक्षः" (वैशेषिक द०१- किम् ? / / 1 / / ' ''पुरुष एवेद सर्वम्" इत्यादेः, सर्वं वै खल्विदं ब्रह्म 1-16) इति वचनात् सिद्धम् / सम्म०३ काण्ड / बहूना प्राणिनां इत्यादेश्वागमादपि न तसिद्धिः, तस्यापि द्वैताविनाभावित्वेन अद्वैत साधारणे, पञ्चा०६ विवा प्रति प्रामाण्यासम्भवात्, वाच्यवाचकभावलक्षणस्य द्वैतस्यैव तत्रापि सामण्णओविणिवाइस न०(सामान्यतोविनिपातित) अभिनयभेदे, दर्शनात्। तदुक्तम- 'कर्मवैत फलद्वतं, लोकद्वतं विरुध्यते। विद्याइआम०१30 जंग विद्याद्वरां न रयाद्, बन्धमोक्षद्वय तथा.॥१॥" ततः कथमागमादपि सामण्णकिरिया स्त्री०(सामान्यक्रिया) अस्ति भवति विद्यते इत्यादि तत्सिद्धिः? ततो न पुरुषाऽद्वैतलक्षणमेकमेव प्रमाणस्य विषयः / इति रूपायां क्रियायाम, आचा०१ श्रु०२ अ०१ उ०। सुव्यवस्थितः प्रपञ्चः / स्या०। सामण्णगुण पुं०(सामान्यगुण) सर्वद्रव्यवर्तिषु गुणेषु, अथ रूपर सामण्णणिसेह पुं०(सामान्यनिषेध) निर्विशेषतया निवारणायाम, पशा० सगन्धस्पशा रूपिद्रव्यवृत्तेर्विशेषगुणास्तथा संख्यापरिमा (णानि) णे 11 विव० पृथकत्व संयोगविभागीपरत्वापरत्वे इत्येते सामान्यगुणाः। सूत्र०१ श्रु० सामण्णपरिपाग पुं०(श्रामण्यपरिपाक) सर्वचारित्रपरिपाके, औ॥ 12 अ० सामण्णपु दिवया रत्री०(श्रामण्यपूर्विका) श्रामण्यस्य पूर्व कारणं सामण्णगुणपसंसा स्त्री०(सामान्यगुणप्रशंसा) लोके लोकोत्तरा- श्रामण्यपूर्व तदेव श्रामण्यपूर्वकमिति संज्ञायां कन्। श्रामण्यकारक विरुद्धविनर दाक्षिण्यसोजन्यादिगुणस्तुतौ, पञ्चा०६ विवा धृतिस्तन्मूलत्वात्तस्य तत्प्रतिपादक चंदमध्ययनम, दश०। दशवैकासामण्णग्गहण न०(सामान्यग्रहण) सामान्यमेव वस्तु तदेव गृह्यतेऽनेनेति लिकस्य द्वितीयऽध्ययने, दश ग्रहणम् / दश्ने, सम्म० 2 काण्ड। अत्र वक्तव्यतासामण्णच्छल न०(सामान्यच्छल) न्यायप्रसिद्ध छलभेदे, यथाऽहो नु | कहं नु कज्जा सामण्णं, जो कामे न निवारए। खल्वसौ ब्राहाणो विद्यावरणसंपन्न इति ब्राहाणस्तुति-प्रसङ्गे कश्चिद् / पए पए विसीदंतो, संकप्पस्स वसंगओ?||१|| गण