________________ सामण्ण 642 - अभिधानराजेन्द्रः - भाग 7 सामण्ण कारणं परमाण्वादि यत्प्रतिपादयति तदपि प्रतीत्य वचनग, थाहत्र्यणुकरूपा ये परमाणवः प्रादुर्भूता व्यणुकतया प्रच्युताः परमाणुरूपतया अविचलितस्वरुपा अभ्युपगन्तव्याः, अन्यथा तद्रूपतयाऽनुत्पादिप्राक्तनरूपताऽपगमो न स्यात् परमाण्ववस्थावत प्राक्तनरूपानपगमे वा नोत्तररूपतयोत्पत्तिस्तदवस्थावत् / परमाणुरूपतयाऽपि विनाशात्पत्यभ्युपगमे पूर्वोत्तरावरथयोः निराधारविगमप्रादुर्भावप्रसक्तिः मच तदवस्थयारवाधाररथम, तयोस्तदानीमसत्त्वात / न च पूवारावस्थयोर्द्रव्यविनाशप्रादुर्भावयोः कारणस्याऽविनाशप्रादुर्भावा ततस्तस्यैकान्ततो हिमवद्विन्धयोरिवभेदप्रसक्तेः / न च कारणाश्रितस्य कार्यद्रव्यस्योत्पत्ते य दोषः, तयोर्युतसिद्धिः कुण्डबदरवत पृथगुपलब्धिप्रसक्तेः। अयुतसिद्धावपि कार्योत्पत्तो कारणस्याप्युत्पत्ति - प्रसक्तिः अन्यथाऽयुतसिद्ध्यनुपपत्तेः। अथायुताश्रयसमवायित्वमयुलसिद्धिः, सा च कार्योत्पत्ती कारणानुत्पत्तावपि भवत्येव न समवायासिद्धावयुलसिध्यसिद्धेः नचायुतसिद्धित एव समवायसिद्धिः, इतरेतराश्रयदोषप्रसक्तेः / नचाध्यक्षतः समवायसिद्धनायं दोषः, तन्वात्मकपटप्रतिभासमन्तरेणाध्यक्षप्रतिपत्तावपरसमवायाप्रतीतः- 'इह सन्तुषु पटः' इत्यत्रापिप्रत्यये 'इह तन्तुषु' इति प्रतिपत्तिस्तन्त्वालम्बना पटः' इति प्रतिपत्तिः,पटालम्बनासंवेद्यत इति नापरसमवायप्रतिभासः। न च 'इह तन्तुषु पटः' इति लौकिकी प्रतिपत्तिः किंतु 'पटे तन्तयः' इति / नचान्यथाभूतप्रतिपत्त्याऽन्यथाभूतार्थव्यवस्था / नचानुमानादपि समवायप्रसिद्धिः, प्रत्यक्षाभावे तत्पूर्वकस्य तस्य तत्राऽप्रवृत्तः / अनुमानपूर्वकस्य तु तस्यानवस्थादिदोषाघातत्वात् तत्राप्रवृत्तिरित्यनेकशः प्रतिपादित न पुनरुच्यते इति व्यवस्थितमेतत् / तथाभूतवस्तुप्रतिपादकर्मवापूर्ववचनम का लप्रतिपादकं तु नाप्तवचनम् / / अथवा-एकद्रव्यादन्यत द्रव्यं द्रव्यान्तर तस्मिन्निः सृतमबद्ध संबद्ध यत्तदपि प्रतीप वचनम, राथा- दीर्घतरगलिद्रव्यमपेक्ष्य ह्रस्वतरगडगुष्ठकद्रव्यमिति वचः / हस्वदीर्धादिकारतु स्वधर्म एव द्रव्यान्तर विषयाभिव्यङ्गराः पित्तव पुत्रादिना / / यद्वा-- गोत्वसदृशपरिणतियुक्तात शाबलेयद्रव्याद तत्सदृशपरिणतियुक्तं बाहुलंयादि द्रव्यान्तरम्, तस्मिन्निश्रितसंबद्ध वाचकत्वन 'गोः' इति यद्वचनं तदपि प्रतीत्य वचनम्।न पुनः केवलतिर्यक्रसामान्यविशयतद्वदुभयादिप्रतिपादकमसद्भूतार्थप्रतिपादकत्वादुपित्तवाक्यचत / ननु प्रत्युत्पन्नपर्यायस्य स्वकालवदतीतानागतकालयोः सत्य अतीतानागतकालयोर्वर्तमानकालताऽऽपत्तेः अन्यथा तद्रूपतया गया - स्तत्सत्त्वासंभवात काल्यायोगात तस्य तद्विशितानुपपतेः। थाभूतार्थप्रतिपादक वचनमप्रतीत्य वचनमवत्याशङ्कयाह-- दव्वं जहा परिणयं, तहेव अस्थि त्ति तम्मि समयम्मि। विगयभविस्से हि उप्प-जवेहि भयणा विभयणा वा ||4|| दाग- चतनाचलन, सभासदाकारार्थमहारपत्रया, रूपारा या परिसार वर्तमान समय लवास्ति विमतभविष्यादिस्तुपर्याय जना . जागा स्नाशकत्व विभजना विगता भजनानानात्व, कथंचिता शब्दस्य काचिदर्थस्य तत् ततः प्रत्युत्पन्नपर्यायस्य विगः भविषादयां न सर्वथैकत्वगितिकथं तत्प्रतिपादकवचस्याप्रतीत्यैव वचतेति भावः। ननु घटादेरर्थस्य कैः पर्यायैरस्तित्वमनस्तित्वं चेत्यहपरपञ्जवेहि असरिस-गमेहि णियमेण णिचमवि नत्थि। सरिसेहि वि वंजणओ, अत्थि ण पुणऽत्थपञ्जाए।।५।। वर्तमानपर्यायव्यतिरिक्तभूतभविष्यत्पर्यायाः परपर्याया तैर्विसदृशगमैर्विजातीयज्ञानग्राद्धैर्नियमेननिश्चयेन नित्यसर्वदा नास्ति तद् द्रव्यम्, तैरपि तदा तस्य सद्भावे अवस्थासंकीण्णताप्रसक्त / सदृशेस्तु व्यञ्जनतः सामान्यधर्म : सद्रव्यपृथिवीत्वादिभिः विशेषात्मकेश्व शब्दप्रतिपाद्यैरस्ति सामान्यविशेषात्मकस्य शब्दवाच्यत्वात्। सामान्यमात्रस्य तद्वाच्यशब्दादप्रवृत्तिप्रसक्तेः, अर्थक्रियासमर्थस्रा तेनानुक्तत्वात, सामान्यमात्रस्य च तदुक्तस्यार्थक्रियाया अनि यतकत्यात्, विशेषमन्तरेण सामान्यस्यासंभवात्। सामान्यप्रतिपादनद्वारण लक्षणया विशेषप्रतिपादनमपि शब्दात् न संभवति, क्रमप्रतिपत्तेरसंवेदनात्; विशेषाण त्वानन्त्यात, संकेतासम्भवतः शब्दावाच्यत्वम् परस्परव्यावृत्तसामान्यविशेषयोरप्यवाच्यत्वमुभयदोषप्रसङ्गात्। ततः उभयात्मकवस्तुगुणप्रधानभावेन शब्देनाभिधीयत इति सदृशैर्व्यञ्जनतोऽस्तीत्युपपन्न, न पुनर्नवार्थपर्यायः ऋजुसूत्राभिमतार्थपर्यायेण तदरिन अन्योन्यव्यावरावस्तुस्वलक्षणग्राहकत्वात् तस्य। अयं चार्थः पूर्वसू एव प्रदर्शित इत्यन्यथा गाथासूत्र व्याख्येयम्-अन्यवस्तुगताः पर्याया विसदृशसदृशतया द्विप्रकाराः, तत्र विसदृशैर्विवक्षितो घटादिर्नवास्ति / सदृशैस्तु कश्चिदुक्तवदस्ति, कैश्चिन्नेति तात्पर्यार्थः। ननु प्रत्युत्पन्नपर्यायण भावस्यास्तित्वनियमे एकान्तवादात्तिरित्याहपच्चुपण्णम्मि विप्प-जयम्मि भयणागई पडइ दव्व / जं एगगुणाईया, अणंतकप्पागमविसेसा // 6 // वर्तमानेऽपि परिणामे स्वपररूपतया-सदसदात्मरूप / अधमध्योर्धादिरूपेण च भेदाभेदात्मकतां च भजनागतिमासा दयति द्रव्यं, यत् एक गुणकृष्णत्वादयोऽनन्तप्रकारास्तत्र गुणविशेषाःतेषां च मध्ये केनचिद् गुणविशेषेण युक्त तत्. तथाहि-कृष्णं द्रव्यं तद द्रव्यान्तरण तुल्यमधिकं ऊन वा भवेत् प्रकारान्तराभावात् प्रथमपक्षे सर्वथा तुल्यत्वे तदेकत्वापत्तिः, उत्तरपक्षयोः संख्येयादिभागगुणवृद्धिहानिभ्यां षट्स्थानकप्रतिपत्तिरवश्यंभाविनी। स्यादेतत-पुद्गलद्रव्यरय लादृगभूतापरयुगलद्रध्यापक्षया अनेकान्तरूपता युक्ता प्रत्युत्पन्ने त्यालद्रव्यपर्याय कथमनेकान्तरूपता? न आत्मपर्यायस्यापि ज्ञानादेस्तत्तद्ग्राह्याक्षियाऽनेकान्तरूपता पुगलवन्न विरुध्यते, तथा द्रव्यकषाययोगपयोगज्ञानदर्शनचारित्रवीर्यप्रभेदात्मकत्वादात्मनः पुद्गलवदनेकान्तर पता आर्षे - प्रतिपादितव। 'कइविहे णं भंते ! आया पण्णते? गोयमा ! अट्टविहे, तं जहा दविए आया' (भगवती सू०श त०१२, उ० 101) इत्यादि। इतवानेकान्तात्मकता आत्मनः प्रतिपत्तव्यत्या:कोवं उप्पायंतो, पुरिसो जीवस्स कारओ होई।