________________ सामण्ण 641 - अभिधानराजेन्द्रः - भाग 7 सामण्ण सामान्यमप्र ने कमिष्यते, सामान्यात्तु विशेषाणामव्यतिरेकातेऽप्यकरूपा इति। एकत्वं च सामान्यस्य संग्रहनयार्पणात सर्वत्र विज्ञेयम्। रत्ना०५ परि०। सम्मा सामन्यविशेषयोरन्योन्यानुविद्धस्वरूपत्वदर्शनम्सामण्णम्मि विसेसो, विसेसपक्खे य वयणविणिवेसो। दव्वपरिणाममन्नं, दाएइ तयं च णियमेइ / / 1 / / सामान्येऽस्तीत्येतस्मिन् विशेषो द्रव्यमित्ययं, तथा विशेषपक्षे च वटादावस्तीत्येतस्य वचनस्य नाम-नामवतोरभेदात्सत्तासामान्यस्य विनिवेशः-प्रदर्शन द्रव्यपरिणतिमन्या सत्ताख्यस्य द्रव्यरय पृथिव्याख्या परिणतिमन्यां सत्तारूपापरित्यागेनैव वृत्ता दर्शयति--विशेषाभावे सामान्यस्याप्यन्यथाभावप्रसक्तेः.यद्यदात्मक तत्तदभावेन भवति. घटाद्यन्यतमविशेषाभावे मृद्वद्विशेषात्मकं च सामान्यमिति तदभावे तस्याप्यभावः, तथा तक च विशेषम्, द्वितीयपक्षे सामान्यात्मनि नियमयति विशेषः सामान्यात्मक एव तदभावे तस्याप्यभावप्रसङ्गाद्यतः सामान्यात्मकस्य विशेषस्य सामान्याभावे घटादेरिव मृदभावे न भावो युक्तः / (सामान्यविशेषयोरकान्तभेदं वदतां दोषाऽऽपत्तिप्रकटतम) न च विशेषाव्यतिरिक्तं सामान्यमेकान्ततः, तस्माद्वा विशेषान्नियमतो भिन्न इत्यभ्युपगन्त्व्यम्। अध्यक्षादिप्रमाणविरोधादित्याह-- एगंतणिव्विसेस, एगंत विसेसियं च वयमाणो। दव्वस्स पज्जवे प-जवा य दवियं णियत्तेइ॥२॥ एकान्तेन निर्गता विशेषा यरमात्सामान्यात तद्विशेषविकलं सामान्य बदन तद् द्रव्यस्य पर्यायानृजुत्वादीन् निवर्तयति ऋजुवक्रतापर्याप्तिकाडगुल्यादिद्रव्यस्याध्यक्षादिप्रमाणप्रतीयमानस्य विनिवृत्तिप्रसक्तेरध्यक्षादिप्रमाणबाधापत्तिः तथैकान्तविशेषसामान्यरहितं वदन् परिभ्यो विशेषेभ्यो द्रव्यं निवर्तयति एवं चागुल्यादिद्रव्यव्यतिरिक्त ऋजु-प्रक्रतादिविशेषस्य प्रत्यक्षस्याद्यवगतस्य निवृत्तिप्रसक्तिः / नचाबाधिता. माणविषयीकृतस्य तथा--भूतस्य तस्य निवृत्तिर्युक्ता, सर्वभावनिवृत्तेप्रसक्तेः अन्याभावाभ्युपगमस्यापि तन्निबन्धनत्वात तत्प्रतीतस्य प्यभावे सर्वव्यवहाराभाव इति प्रतिपादितम् / अत्राह'सामाण्णनि' इत्यादि-काण्ड नारब्धव्यम् मुक्तार्थत्वात् यतो न तावनेन वर चनेकान्तात्मक प्रतिपाद्यते एगदवियम्मि' (प्र०कालगा० 31) इत्यादिना 'इहरा समूहसिद्ध' (प्र० का०गा०२७) इत्यादिना च तस्य प्रतिपा देतत्वात्, तथा- 'उप्पायहिइभंगा, हंदि दवियलक्खणं एयं। (प्र०कागा०२) इत्यनेन लक्षणद्वारेण सर्वस्य सतः अनेकान्तात्मकन्यं प्रदर्शितमेव अर्थप्रमाणविषयवाक्यनिरूपणार्थमिदं प्ररतूयत तदपि नराम्रक'सवियप्पणियप्पमि' (प्र० का० गा०३५) इत्यादिना तस्यापि निरुपितत्वात, वाक्यस्य च वस्तुत्वात तन्निरूपणे तस्यापि निरूपितत्वान् न तन्निरूपणार्थमप्येतत् पुनरुक्तम् एवमेतत् किन्तु प्रमेयप्राधान्न तद्ग्राहकस्य प्रमाणस्यापि निरूपणमित्येतत्प्रदर्शनद्वारेण तत्प्रतिपादकवाक्यावतारः प्राग विहितः, इह त्वविद्यमानप्रमेयस्य प्रमाणस्थ प्रमाण वासाभवात प्रमाणविणारेणप्रमेयनिर: पामिति / प्रदर्शनद्वारेणैतद्वाक्यावतारः इत्यदोषः / यद्वा--अनेकान्तपक्षोक्तदोषपरिहारोऽनेकधा व्यवस्थाप्यत इति न कश्चिद्दोषः : 'सामन्नम्मी' त्यादिसूत्रसंदर्भविरचने। सामान्यविशेषाऽनेकान्तात्मकवस्तुप्रतिपादकं वचनभातस्य इतरस्येत्येतदेव दर्शयन्नाहपच्चुप्पन्नं भावं, विगयभविस्सेहि जं समाणेइ। एयं पडुच वयणं,दव्वंतरणिस्सियं जं च / / 3 / / प्रत्युत्पन्नं भावं वस्तु वर्तमानपरिणाम विगतभविष्यद्यां पर्यायाभ्या यत्समानरूपतया नयति-प्रतिपादयति वचः तत्प्रतीत्य वचनसमीक्षितार्थवचनं, सर्वज्ञवचनमित्यर्थः, अन्यच्चानाप्तवचनम्। ननु वर्तमानपर्यायस्य प्रागपि सद्भावे कारकव्यापारवैफल्य क्रियागुणव्यपदेशानां च प्रागप्युपलम्भप्रसङ्गश्च, उत्तरकालं च सद्भावे विनाशहेतुव्यापारनैरथक्यम्, उपलब्ध्यादिप्रसङ्गश्चाततो यद्यदैवोपलम्भादिकायत्तत्तदैव, न, प्रागनपश्चात् तदर्थक्रियालक्षणसत्वविरहे वस्तुनोऽभावात्असदेतत्; तस्य प्रागसत्वे दलस्येत्ययोगत् न चात्मादि द्रव्य विज्ञानादिपर्यायोत्पत्ती दलं तस्य निष्पन्नत्वात् न च निष्पन्नस्यैव पुनर्निष्पत्तिः अनवस्थाप्रसङ्गात न च तत्र विद्यमान एवज्ञानादिकार्योत्पत्तिस्तत्रेति सम्बन्धाभावतोऽप्यव्यपदेशाभावप्रसङ्गात्, समवायसम्बन्धप्रकल्पनाया, तस्य सर्वत्राविशेषात्तद्वदाकाशादावपि तत् स्यात्। अथात्मादि द्रव्यमेव तेनाकारणे - त्पद्यत इति नादलोत्पत्तिः कार्यस्य भवत्येवमुत्पत्तिः किं त्वात्मद्रव्य पूर्वमप्यासीत् पश्चादपि भविष्यति, मत्सर्वावस्थासु तादात्म्यप्रती-- तेरन्यथा पूर्वोत्तरावस्थयोस्तत्प्रतिभापो न भवेत् / न चैकत्वप्रतिभासो भ्रान्ता बाधकाभावे भ्रान्त्यसिद्धेः / नचार्थक्रियाविरोधो नित्यत्वे बाधकः, अनित्यत्वे एव तस्य बाधकत्वेन प्रतिपादनात् / नचोत्पादविनाशयोरपि तत्र प्रतिपत्तावेकान्ततो नित्यन्वमेध, परिणामनित्यतया तस्य नित्यत्वात; अन्यथा खरविषाणवत् तस्याभावप्रसङ्गात् / न चैवं तस्य विकारित्व-प्रसङ्गो दोषाय, अमीष्टत्वात् न च नित्यत्वविरोधस्तथैव तत्तत्त्वप्रतीतेः न च तस्य तथात्वप्रतिपत्निन्तिः बाधकाभावादित्युक्तत्वात् / अथ ज्ञानपर्यायादात्मनो व्यतिरके देनोपलम्भः स्यादव्यतिरक पर्यायमात्र द्रव्यमानं वा भवेत् व्यतिरेकाव्यतिरेकपक्षरतु विरोधाघ्रातः, अनुभयपक्षस्त्वन्योन्यव्यवच्छे दरूपाणा मे कनिषेधेनापरविधानदसड़तः, असदेतत्-व्यतिरेकाच्यतिरेकपक्षस्याभ्युपगमास नद व्यतिरेकपक्षभावी तद्व्यतिरेकेणोपलब्धिप्रसङ्गो दोषः, एकज्ञानव्यतिरेकेण ज्ञानान्तरेऽपि तस्य प्रतीय तिरेकणोपलम्भस्य सद्भावात् अव्यतिरेकोऽपि ज्ञानात्मकत्वेन तस्य प्रतीतेः, नच व्यतिरेकाव्यतिरेकयोरन्योन्यपरिहारेणावस्थानाद विरोधोऽबाधितप्रमाणविषयीकृते वस्तुतत्त्व विरोधासभवात्; अन्यथा संशयज्ञानस्यैकानेकरूपस्य वैशापेकण ग्राह्यग्राहकसवित्तिरूपस्य बुद्ध्यात्मनश्चैकानेकस्वभावस्य सौगतेन का प्रतिपादनमुपपत्तिमद्भवेत्, यदि प्रमाणप्रतिपन्ने वस्तुतत्त्वे विरोधः सगच्छतेत्यादि पूर्वमेव प्रतिपादितम्, वर्तमानपर्यायस्यान्वयिद्रव्यद्वारेण त्रिकालास्तित्वप्रतिपादक प्रतीत्य वचनमिति सिद्ध 'परमाण्वारम्भकद्रव्यात कार्यालय काणकादि दव्यान्तरं वेशैषिकाभिप्रायतस्तेन नि:सन संयन्त्रमा