________________ सामंतभद्दसूरि 638 - अभिधानराजेन्द्रः - भाग 7 सामण्ण सामंतभद्दसूरि-पुं०(सामन्तभद्रसूरि) चन्द्रकुलमूलस्य चन्द्रसूरेः कालिकाचार्यः / जै० इ०। शिष्ये, 'पूर्वगतश्रुतजलधिस्तस्मात् चन्द्रगुरोः सामन्तभद्रसूरीन्द्रः।' ग० सामण-त्रि०(श्रामण) श्रमणानामयं श्रामणः / श्रमणसंबन्धिनि, आव० 3 अधि। 1 अन आ०म० सामंतसिंह-९०(सामन्तसिंह) अणहिलपट्टननगरस्य सप्तमे चौलु- | सामणि-पुं०(श्रामणि) श्रमणस्यापत्यं श्रामणिः / श्रमणेन परस्त्रियाक्यवंशीये राजनि, ती० 25 कल्प०। मुत्पादिते पुत्रे, सूत्र०१ श्रु० 4 अ०२ उ०। सामंतोवनिवाइय-न०(सागन्तोपनिपातिक) अभिनयभेदे, रा०। सामणिय-त्रि०(श्रामणिक) श्रमणानां सम्बन्धिनि, दश० 10 // स्थान सामण्ण-न०(श्रामण्य) श्रमणस्य भावः श्रामण्यम्। संपूर्णसंयमे, सूत्र० सामंतोवणिवाइया-स्त्री०(सामन्तोपनिपातिकी) समन्तात सर्वत 2 श्रु० 6 अ०। चारित्रे, उत्त०१८ अ०। दश०। षड्जीवनिकायरूप उपनिपातो जनमीलकस्तस्मिन् भवा सामन्तोपनिपातिकी / क्रिया श्रमणभावे, दश०४ अ० श्रमणत्वे, कल्प०३ अधि०६ क्षण। सकलयतिभेदे,स्था०२ ठा०१ उ०। आ० चू० सामन्तोवनिवाइया किरिया दुविहा समाचारे, दर्श०५ तत्त्व। उत्ता साधुत्वे, उत्त०२ अ०। व्रते, अवद्यहेतुपण्णत्ता, तं जहा- जीवसामंतोबनिवाइया, अजीवसामंतोवनिवाइया। त्यागो हि व्रतम्। रागद्वेषायेव तत्त्वतस्तद्धेत् उक्तनीतितश्चन स्त्रीभ्यः परं सामंतोवणिवाइया सम्मंतादणुपततीति सामंतोषणिवाइया सा दुविधा तन्मूलमिति। उत्त०२ अ० ("सव्युत्तमलाभाणं सामन्नं चेव लाभमन्नति।" अजीवजीवसामन्तोवणिवाइया / जधा एगस्स संडोतं जणो पालेएति। 'संथार' शब्देऽस्मि-नेव भागे 153 पृष्ठे व्याख्यातम्।)"श्रामण्यस्य जधा जधा पलोएति, तहा तहा सो हरिस गच्छति, एवं अजीवे फलं मोक्षः प्रधान-मितरत्पुनः। तत्त्वतोऽफलमेवेह, ज्ञेयं कृषिफ्लालवत विरहकम्मादिसु। आ० चू० 4 अ०। आव०। / / 1 / / " पं० सू० 4 सूत्र सामकंति-त्रि०(श्यामकान्ति) श्यामा कान्तिर्यस्येति / श्यामले, प्रव० निक्षेपः२६ द्वार। सामण्णपुथ्वगस्स उ, निक्खेवो होइ नामनिप्फन्नो। सामकरिल्ल-न०(श्यामकरील) प्रियङ्गोः प्रत्यग्रे कन्दले, अणु०। सामण्णस्स चउक्को, तेरसगो पुव्वयस्स भवे / / 152|| सामकोह-पुं०(श्यामक्रोध) नमिजिनसमकालि के रक्त जिने, श्राम्यतीति श्रमणः, श्राम्यति-तपस्यति तद्भावः श्रामण्यं, तस्य पूर्व'नमिजिणचंदो भरहे. एरवए सामकोहजिणचंदो। एगसमएण जाया, दरा कारणं श्रामण्यपूर्व तदेव श्रामण्यपूर्वकमिति संज्ञायां कन्। श्रामण्यकारणं वि जिणा अरिसणी जोगा'। तिन च धृतिः, तन्मूलत्त्वात्तस्य, तत्प्रतिपादकं चेद-मध्ययनमिति भावार्थः / सामग-त्रि०(श्यामक) (सॉमा) धान्ये, आचा०१ श्रु०८ अ०६ अतः श्रामण्यपूर्वकस्य तु निक्षेपो भवति नामनिष्पन्नः, कोऽसौ? अन्यउ०। सूत्रा स्याश्रुतत्वात् श्रामण्यपूर्वकमित्ययमेव, तु शब्दः सामान्यविशेषवन्नान सामग्ग-धा०(श्लिष) आलिङ्गने, "श्लिषेः सामग्गावयासपरि विशेषणार्थ, श्रामण्यपूर्वकमिति सामान्यम्, श्रामण्यं पूर्व चेनि विशेषः, अन्ताः " ||8|4|160 / / इति लिष्यतेः सामग्गादेशः / सामगइ तथा चाह- श्रामण्यस्य चतुष्ककस्त्रयोदशकः पूर्वकस्य भवेनिक्षेप इति श्लिष्यति / प्रा०४ पादा गाथार्थः / दश० 2 अ०। समानस्य भावः सामान्यम् / साम्य, विशे०। सामग्गिय-न०(सामग्रय) समग्रतायाम्, 'तस्स भिक्खुस्स भिक्खुणीए (साभ्यविषयो विस्तरः णाण शब्दे चतुर्थभागे 1640 पृष्ठे गतः / ) या सामिग्गिय ज सव्वट्टेहिं समिते सया जए' ति। आचा०२ श्रु०१ चू० अविकल्पायां सत्तायामत्र सामान्यम् / विशे०। ('तच्चजाई' शब्दे चतुर्थ१ अ०१ उ०। सामायं समग्रता यदुद्गमोत्पादनग्रहणैषणा -संयोजना भागे 1437 पृष्ठे प्रतिपादितम् / ) अत्यन्तव्यावृत्ताना पिण्डाना यत. प्रमाणाद्वारधूमकारणैः सुपरिशुद्धस्य पिण्डस्योपादानं सम्पूर्णो कारणाद अन्योऽन्यस्वरूपानुगमः प्रतीयते तदनुवृत्तिप्रत्ययहेतुः भिक्षुभावः / आचा०२ श्रु०१ चू०१ अ०१ उ०। सामान्यम्। तच्च द्विविधम् परमपरं च। तत्र परं सत्ता, भावो, महासामान्यसामचंद्र-पुं०(श्यामचन्द्र) भरतजसुपार्श्वजिनसमकालिके एरवतजे मिति चोच्यते द्रव्यत्वाद्यवान्तरसामान्याऽपेक्षया महाविषयत्वात् / तीर्थकरे, तिन अपरसामान्य च द्रव्यत्वादि एतच्च सामान्यविशेष इत्यपि व्यपदिश्यते। सामच्छ-न०(सामर्थ्य) "सामाोत्सुकोत्सवे वा" || चा२।२२।। इति / तथाहि-द्रव्यत्वं नवसु द्रव्येषु वर्तमानत्वात् सामान्यम्. गुणकर्मभ्यो संयुक्तस्य च्छो वा / प्रा० / शक्ती, वीये, आ० चू० 1 अ०। व्यावृत्तत्वात विशेषः, ततः कर्मधारये सामान्यविशेष इति। एवं द्रव्यत्वाद्यसामच्छण-(देशी) पंर्यालोचने, बृ०१ उ० 3 प्रक० / आ० म०नि० चू०। पेक्षया पृथिवीत्यादिकमपरं, तदपेक्षया घटत्वादिकम्। एवं चतुर्विशलौ गुणेषु सामञ्ज-पुं०(श्यामार्थ) स्वातिशिष्ये हारीलगोत्र स्थविरे, 'हारियगुर वृत्तेर्गुणत्वं सामान्यं, द्रव्यकर्मभ्यो व्यावृत्तेश्च विशेषः / एवं गुणत्वापेक्षया ई. अंदामो हारिय व सामज / " नं० / अयमेन प्रज्ञापनाकारकः रूपत्वादिकम, तदपेक्षया नीलत्वादिकम / एवं परम कार्गसु व निात