________________ साम 637 - अभिधानराजेन्द्रः - भाग 7 सामंतकिरिया सामनिक्षेपः-- नक्खेवो सामम्मि य, चउव्विहो दुट्विहो यहोइ दव्वम्मि। आगम नोआगमओ, नोआगमओ य सो तिविहो // 480 / / जाणगसरीरभविए, तव्वइरित्ते अ सक्कराईसुं। भावम्मि दसविहं खलु, इच्छा मिच्छाइयं होइ / / 481 / / इच्छा मिच्छा तहक्कारो, आवस्सिआ अ निसीहिआ। आपुच्छणा य पडिपुच्छा, छंदणा य निमंतणा॥४८२।। उवसंपया य काले, सामायारी भवे दसविहाउ। एएसिं तु पयाणं, पत्तेयपरूवणं वुच्छं // 483|| आयारे निक्खेवो, चउक्कओ दुविहो य होइ नायव्यो। आगम नोआगमतो, नोआगमतो य सो तिविहो॥४८४|| जाणगसरीरभविए, तव्वइरित्ते य नामणाईसुं। भावम्मिदसविहाए, सामायारीइ आयरणा।।४८५।। 'निक्खेवो' इत्यादि गाथाः षट् प्रायः प्रतीतार्थाः / सूत्रव्याख्याने च काश्चिव्याख्यास्यन्ते,नवर तद्व्यतिरिक्तं च' ज्ञशरीरभव्यशरीव्यतिरिक्त च। द्रव्यसाम--शकरादिषु, आदिशब्दात्क्षीरादिपरिग्रहः, ततश्च शर्करारदधिगुडादीनां यत्परस्परमविरोधेन व्यवस्थानम्, भावे साम दशविध खल अवधारणे, दशविधवामिथ्यादिक सामाचारीस्वरूवमिति गम्यते, भावसामत्व चास्य ताचिकस्य क्षायोपशमिकादिभावरूपत्वात् परस्परमविरोधेन चावस्थानात् तथा प्रत्येकप्ररूपणां वक्ष्ये इति प्रतिज्ञामभिधाय यत्प्ररूपणानभिधानं तदावश्यकनिर्युक्ता कृतत्वात्, तद्राथयोरेव चैककर्तृकत्वेनेह लिखितत्वान्न दुष्टमिति भावनीयम्। स्त्रक्रमोहनं तु यथाविधं सर्वेषां सदा कृत्यत्वेन पूर्वापरभावरयाभावप्रदर्शनार्थम् / उत्त०२६ अ०। आ० म०। सामं समं च सम्मं, इगमवि सामाइअस्स एगट्ठा। नाम ठवणा दविए, भावम्मि अ तेसि निक्खेवो // 1030|| महुरपरिणाम सामं, सम्म तुला सम्म खीरखंडजुई। दोरे हारस्स चिई, इगमे आइंतु दव्वम्मि।।१०३१॥ इह सामं समं च सम्यक् 'इगमवि' देशीपदं वापि प्रदेशार्थे वर्तते, सम्पूर्णशब्दावयवमेवाधिकृत्याऽऽह सामायिकस्यैकार्थिकानिः अमीषा निक्षेपमुपदर्शपन्नाह-नामस्थापनाद्रव्येषु, भावे च नामादिविषय इत्यर्थः, तेषां- सामप्रभृतीना निक्षेपः, कार्य इति गम्यते / स चायम-नामसाम | स्थापनासाम द्रव्यसाम, भावसाम च / एवं समसम्यक्पदयोरपि द्रष्टव्यः / तत्र नामस्स्थापने क्षुण्ण एव, द्रव्यसामप्रभृतींश्च प्रतिपादयन्नाह-- 'महुरे' त्यादि, इहोचतो मधुर-परिणाम द्रव्य-शर्करादि द्रव्यसाम समं 'तुला' इति भूतार्था लोच-नायां समं तुलाद्रव्यं, सम्यक् क्षीरखण्डयुक्तिःक्षीरखण्डय जनं द्रध्यसम्यगिति, तथा 'दोरे' इति सूत्रदवरके मौक्तिकान्येवाधिकृत भाविपर्यायापेक्षया, हाररय- मुक्ताकलापस्य चयनं चितिः-- प्रवेशन द्रव्येक(व्यक)म, अत एवाह...'एयाई तुदम्गि ' त्ति-एतान्युदाहरणानि द्रव्यविषयाणीति गाथाद्वयार्थः / साम्प्रत भावसामादि प्रतिपादयन्नाहआओवमाइ परदु-क्खमकरणं 1 रागदोसमज्झत्थं 2 / नाणाइतिगं३ तस्सा-इपोअणं 4 भावसामाई / / 1032 / / आत्मोपमया--आत्मोपभानेन परदुःखाकरण भावसामेति गम्यते, इह चानुस्वारोऽलाक्षणिकः / एतदुक्तं भवति-आत्मनीव परदुःखाकरणपरिणामो भावसाम, तथा रागद्वेषमाध्यस्थ्यम्' अनासेवनया रागद्वेषमध्यवर्तित्वं सम, सर्वत्राऽऽत्मनस्तुल्यरूपेण वर्तनमित्यर्थः / तथा ज्ञानदित्रयमेकत्र सम्यगिति गम्यते, तथाहि- ज्ञानदर्शनचारित्रयोजन सम्यगेव, मोक्षप्रसाधकत्वादिति भावना, तस्य इति सामादि सम्बध्यते, आत्मनि प्रोतनम्- आत्मनि प्रवेशनम् इकम् उच्यते,अत एवाऽऽह'भावसामाई' भावसामादावेतान्युदाहरणानीतिगाथार्थः / आव०१ अ०॥ आ० चू०। सामवेदे, विपा०१ श्रु०५ अ०। सप्तमदेवलोकविमानभेदे, स०] *श्याम-त्रि०। कृष्णे, आचा०१ श्रु०२ अ०३ उ०। प्रज्ञा०। श्यामवर्णत्वाच्छ्यामम्। आकाशे, भ०२० 202 उ०। परमाधार्मिकविशेषे, यो हि रज्जुहस्तप्रहारादिभिः शातनपातनादि करोति, वर्णतश्च श्याम इति। स०१४ सम०) साडण पाडण तोडण, बंधण रज्जुल्लयप्पहारेहिं / सामा णेरइयाणं, पवत्तयंती अषुण्णाणं // 72 / / तथा अपुण्यवताम-तीव्रासातोदये वर्तमानाना नारकाणां सामाख्याः परमाधार्मिका एतचेतच्च प्रवर्त्तयन्ति / तद्यथा-शातनम्-अङ्गोपाङ्गानां छेदनम, तथा पातन-निष्कुटादधोवनभूमौ प्रक्षेपः, तथा प्रतोदनम्शूलादिना तोदन-व्यधनंसूच्यादिना नासिकादौ वेधः, तथारज्ज्वादिना कूरकर्मकारिणं बध्नन्ति, तथा तादृग्विधलताप्रहारेस्ताडयन्त्येवं दुःखोत्पादनं दारुणं सातनपातनवेधनबन्धनादिकं बहुविधं प्रवर्तयन्तिव्यारयन्तीति / सूत्र०१ श्रु०५ अ०१ उ०। प्रश्न। सामइय-पुं०(सामयिक) समयः-सांख्यादीनां सिद्धान्तस्तदाश्रितः सामयिकः / समयसिद्धान्तिते, स्था० 3 ठा० 3 उ०। मगधजनपदे वसन्तपुरणामे स्वनामख्याते कुटुम्बिनि, सूत्र०२ श्रु०६ अ०। सामइयसण्णा-स्त्री०(सामयिकसंज्ञा) सिद्धान्तसङ्केतितभाषायाम्, नि० चू० १उन सामंत-पुं० न०(सामन्त) समीपे, स्था० 10 ठा०३ उ०। ज्ञा० नि०। संनिकृष्ट, पं० प्र०१ पाहु० / भ०। सामंतकिरिया-स्त्री०(समन्तक्रिया) सामन्तोपनिपातिन्यां क्रियायाम, सा च द्विधा-देशसामन्तक्रिया, सर्वसामन्तक्रिया चेति / प्रेक्षकान् प्रति यत्रैकदेशेनागमो भवति असंयतानां सा देशसामन्तक्रिया। सर्वसामन्तनिया यत्र सर्वतः समन्तात प्रेक्षकाणामागमो भवति सा सर्वसामन्तक्रिया / आ० 0 4 अ०। अहवा समन्तादनुपतन्ति पमत्तसजयाण अन्नपाणं प्रति अवंगुरित संपात्तिमा सत्ता विणस्संति। आव० 4 अ०।