________________ सातवाहण 636 - अभिधानराजेन्द्रः - भाग 7 साम तां रूपवतीं श्रुत्वा विप्रमयाचत। सोऽपि जगाद। दत्ता मया परं महाराज ! | सातिजोगजुत्त-त्रि०(सातियोगयुक्त) अशुभमनोयोगयुक्ते, आव० तत्रागत्य मत्कन्योबोदव्या। प्रतिपन्न राज्ञा। गणकदत्ते लग्ने क्रमाद्विवाहाय 4 अ० प्रचलितः, प्राप्तश्च तं ग्राम स्वकुलं च नृपतिः, देशाचारानुरोधाद्वधू- | सातिजणा-स्त्री०(स्वादना) कर्मेबन्धास्वादे, नि० चू०१ उ०। वरयोरन्तराले जवनिका दत्ता। अञ्जलीयुगंधरीलाजैर्नृपतिर्लनवेलायां | सातिणक्खत्त-न०(स्यातिनक्षत्र) वायुदेवताके नक्षत्रभेदे सका तिरस्करणीमपनीय यावदन्योन्यस्य शिरसि लाजान् विकरीतुं प्रवृत्ती स्वातिनक्षत्र कतितारकम्तदनु किल हस्तलेपो भविष्यतितावद्राजाता रौद्ररूपां राक्षसीमिवैक्षिष्ट / सातिणक्खत्ते एगतारे पण्णत्ते / (सू०१४) स०१ सम०। ते च लाजाः कठिनपाषाणकर्कररूपा राज्ञः शिरसि लगितु लग्नाः। सातोवभोग-त्रि०(सातोपभोग) सातस्य-सातवेदनीयस्र कर्मणो भोगो क्षितिपतिरपि किमपि वैकृतमिदमिति विभावयन् पलायत / तावत्सा / यत्र तत्सातोपभोगम् / सुखस्थाने,कल्प०१ अधि०३ क्षण | पृष्ठलऽनाश्मशकलानि वर्षन्ती प्राप्ता। ततो नरपति गह्रदं प्राविशन्नि- 1 सादंडी-स्त्री०(सादण्डी) कन्दविशेषे, भ०७श०३ उ०॥ जजन्मभूमिम्, तत्रैव च निधनमानशे इति / अद्यापि सा पीठजा देवी सादि-त्रि०(सादि) आदियुक्ते, उत्त०१ अ० प्रतोल्या बहिरास्ते निजप्रासादस्था। शूद्रकोऽपि क्रमेण कालिकादेव्या सादिय-त्रि०(सादिक) सहादिनामायया वर्तत इति सादिकम् / समाये, रवरूपं विकृत्य वापी प्रविष्टया करुणरसितेन विप्रालभ्यत, निष्क्राम रात्र०१ श्रु०८ अ०। णार्थ प्रविशन् पतितस्य तस्य कृपाणस्थ कूपद्वारे तिर्यक्यतनाच्छिन्नाङ्गः | सादिवीससाकरण-न०(सादिविश्रसाकरण) रून्द्रिव्याणां च पश्चातामानश्च / महालक्ष्या हि वरवितरणावसरोऽस्मादेव कौक्षेयकात्तू व्यणुकादिप्रक्रमेण भेदसंघाताभ्यां स्कन्धत्वापत्तौ, सूत्र०१ श्रु०१ अ० अदिष्टात्प्राप्तिर्भवित्रीत्यादिष्टमासीत् / ततः शक्तिकुमारो राज्येऽभि १उन षिक्तः सातवाहनायती, तदन्तरमद्यापि राजा न कश्चित्प्रतिष्ठाने प्रविशति सादिव्व-न०(सादिव्य) देवताप्रयुक्ते अस्वाध्यायिके, प्रव० 254 द्वार। धीरक्षेत्रे इति / अत्र च यदसंभाव्य क्तचिद्भवेत् तत्र पररामय एव मन्तव्यो सादीणगंगा-स्त्री०(सादीनगङ्गा) गोशालकपरिभाषितः सप्तमहाहेतुः, यन्नासंगतवाग उनो जैनः / इति प्रतिष्ठानकल्पः / सातवाहन गङ्गात्मके परिमाणभेदे, भ०१५ श०। चरित्रलेशश्च / विरचितः श्रीजिनप्रभसूरिभिः / 'चक्रे प्रतिष्ठानकल्पः साधग-त्रि०(साधक) निवर्तक, पं० सू० 1 सूत्र। श्रीजिनप्रभसूरिभिः / सातवाहनभूपस्य, कथांशश्व प्रसङ्गतः।।१।।" ती० सापाणि-पुं०(स्वकपाणि) स्वहस्ते, 'सापाणिणा असिणा छिदित्ता 33 कल्प० / आ० चू०। (सातवाहन कथा 'दित्तचित्त' शब्दे चतुर्थभागे कमडलुं पक्खिवित्तए / भ० 14 108 उ०। 2518 पृष्टे गता1) साबर-पुं०(शाबर) शबररूपधारिशिवप्रोक्ते मन्त्रे, आ० म० अ०। साता-स्त्री०(साता) सुखरूपायां वेदनयाम्, प्रज्ञा०३५ पद। साबाधा-स्त्री०(साबाधा) सह आबाधया। अनुदयकालन सह वर्तमाने, साताकम्म-न० (सातकर्गन्) बन्धदशाना दशमेऽध्ययने, स्था० प्रव०१द्वार। १०ठा०३ उछ। तच्च विच्छिन्नमिदानी नोपलभ्यते स्था०१०टा० साभरग-(साभरक) देशीवचनात. (बृ० 1 0 1 प्रक०) सुराष्ट्राया ३उन दक्षिणस्यां दिशि समुद्रद्वीपे प्रचलिते रूपके. द्वावुत्तरापथे ए को रूपकः : सातागारव-न० (सालगोरख) सुखशीलतायाम्, सूत्र०१ श्रु०८ अ०।। वृ०३ उ०) सातागारवणिहुय-त्रि०(सातगौरवनिभृत) सुखशीलतार्थमनुद्युक्ते, साभाविय-त्रि०(स्वाभाविक) स्वस्मिन् भावे भवः स्वभाविक: प्राकृते, सूत्र० 1 श्रु० 8 अ०॥ सूत्र०१ 101 अ०१ उ०। अकैतवकृते, ज्ञा०१ श्रु०१६ अ०! आ०म०। सातासाता-स्त्री०(सातासाता) सुखदुःखात्मिकायां वेदनायाम, प्रज्ञा० साभिग्गह-त्रि०(साभिग्रह) अभिग्रह, अभिगृधन्त इ-यभिग्रहाः 35 पदा प्रतिज्ञाविशेषाः, सहाभिग्रहेण वर्तन्त इति साभिग्रहाः / गृहीताभिग्रहेषु, / सातासायपरितावणमय-त्रि०(सातासातपरितापनमय) सातं च आव०६ अ०। नि० 00 / सुखमसातं परितापनं च दुःखजनिलोपताप एतन्मयमेतदात्मकम् / साम-न०(सामन्) सर्वेषामपि जीवानां प्रिये, विशे० / आ० म०। प्रियवचनादौ, स्था०३ ठा०३ उठा ज्ञा०ा विपा०। प्रेमोत्पादने विपा० सुखदुःखमये,प्रश्न०३ आश्रद्वार। 1 श्रु०३ अ०। साम मित्ती। सर्वजीवेषु मैत्री साम भण्यते। विशे० / स्था० सातासोक्ख-न०(सातसौख्य) आहादरूपे सौख्ये, जी०४ प्रतिक सामनि, स्था० ।"परस्परोपकाराणां दर्शनं 1 गुणकीननम् 2 / ३उन सम्बन्धस्थ समाख्यान ३-मायत्था सम्प्रकाशनम् / / 1 / / ' अस्मिन्नेव *साति-(साति) अविश्रा, प्र०२ आय द्वार / कृतेदभावाभविष्यतीत्याश योजनमायतिः सम्प्रकाशनमिति / वाचा *स्वाति-स्त्री०। नक्षत्रभदे, सू०प्र० १०पाहु०। पेशलया साधुतवाहमिति चाप्पणम्। इति सामप्रयोगः, साम पञ्चविध सातिजोग-पुं०(सातियोग) भायाविशषे, स०। स्मृतम् / / 2 / / स्था०३ ठा०३ उ०। आ० म०