________________ सातवाहण 635 - अभिधानराजेन्द्रः - भाग 7 सातवाहण भ्यां देवताधिष्ठिताभ्या ज्ञातम् / यदस्मदधिपतिनिधनापन्नोऽस्तीति।। मामित्थं व्यडम्बयत, अहं च प्रसारितरसनसमुद्रान्तः संवरतो जलचततो दैवतशक्त्या-शृङ्खलानिर्गतौ गतौ तत्र, यत्रासीद्शूद्रकरचिता चिता। रादीन् व्यवहरन प्राणयात्रा करोमि, इति श्रुत्वा शूद्रकोऽप्यभाणीत्, अहं दशनैः काष्ठमाकृष्य शूद्रकंबहिर्निष्काशयामासतुः। तेनाप्यकस्मात ता तस्यैव महीभृतो भृत्यः शूद्रकनामा, तामेव देवीमन्वेष्टुमागतोऽस्मि / विलोक्य विस्मितमनसा निजगदे-रे पापीयांसौ ! किमेतत कृतं तेनोक्तमेवं चेत्तर्हि मा माचयत / यथाऽहं सह भूत्वा तं दर्शयामि तां च भवद्भ्याम्? यत् राज्ञो मनसि विश्वासनिरासो भविष्यति यत्प्रतिभुवावपि देवीम् / तन स्वस्थानं परितो जातुषं दुर्ग कारितमस्ति तच निरन्तरं तेनात्मना सह नीताविति / भषणाभ्यां बभाषे। धीरो भव, अस्मद्दर्शिता प्रज्वलदेवास्तं ततस्तदुलड्घ्य मध्ये प्रविश्य तं निपात्य देवी दिशमनुसर सरभसम्। का चिन्ता तवेत्यभिधाय पुरोभूय प्रस्थिती, तेन प्रत्याहर्त्तव्या, इत्याकर्ण्य शूद्रकस्तेन कृपाणेन तत् काष्ठबन्धनानि छित्त्वा सार्द्ध क्रमात प्राप्तौ कोलापुरम् / तत्रस्थं महालक्ष्मीदेव्या भवन प्रविष्टौ / तं पुरोधाय देवतगणपरिवृतः प्रस्थाय प्राकारमुल्लङ्घ्य तत्रथानान्तः तत्र शूद्रकस्तां देवीमभ्यर्च्य कुशस्त्रस्तरासीनस्त्रिरात्रमुपावस।। प्राविशत / देवतगणाश्वावलोक्य मायासुरः स्वसैन्यं युद्धाय प्रागियाय। अनुप्रत्यक्षीभूय भगवती महालक्ष्मीस्तमवोचत्-वत्स ! किं मृगयसे ? तस्मिन्पक्षतामक्षिते स्वयं योद्धमुपतस्थे। ततः क्रमेण शूद्रकस्तेनासिना शूद्रकणो-क्रम-स्वामिनि ! सातवाहनमहीपालमहिष्याः शुद्धिमावद तमवधीत / ततो घण्टावलम्बविमानमारोप्यदेवी , देवतगणेस्सह काऽऽस्ते केनयमपहृता? श्रीदेव्योदित-सर्वान् यक्षराक्षसभूतादिदेव प्रस्थितः प्रतिष्ठान प्रति; इतश्च दशदिनमवधीकृतमनागतभवगत्य गणान् समील्य तत्प्रवृत्तिमहं निवेदयिष्यामि, परं तेषां कृत त्वया जगत्यधिपतिाहृतवान् अहो न मम महादेवी, न च शूद्रकवीरो नापिच बल्युपहारादि प्रगुणी कृत्य धार्यम् / यावच्च ते कणेहत्य बलादुपभुज्य तो रसनालिही, सर्त मयैव कुबुद्धिना विनाशितमिति शोचन् सपरिच्छद प्रतीता न भवेयुस्तावत् त्वया विस्तरेणेक्षणीयाः, ततः शूद्रकस्तेषां देवानां एव प्राणत्यागं चिकीर्षुः पुरादहिश्चितामरचयचन्दनादिदारुभिः / यावत् तर्पणार्थ कुण्ड विरचय्य होममारेभे। मिलिताः सकलदैवतगणा: स्वा क्षणादाशुशुक्षणिं क्षेप्स्यति परिजनश्चिती तावदर्भापक एको स्वा भुक्तिमग्निभुखेन जगृहे, तावत्तद्धोमधूमः परभरः प्रापतत स्थान देवगणमध्यात समयासीत, व्यजिज्ञपत्सप्रश्रयम् / देव ! दिष्ट्या वर्द्धसे यत्र मायासुरोऽभूत् / तेनापि परिज्ञातलक्ष्म्यादिष्टशूद्रकहोमरवरूपेण महादेव्यागमनेन / तन्निशम्य श्रवणरम्यं नरेश्वरः स्फुरदानन्दकन्दलिप्रेषितः स्वभ्राता कोल्लासुरनामा होमप्रत्यूहकरणाय / समागतश्च वियति तहृदयः ऊर्द्धमवलोकयन्नालुलोके नभसि दैवतगणं शूद्रकं च / अयमपि कोलासुरः स्वसेनया समः / दृष्टश्च दैवतगणैश्चकिंतभूतैः, ततो भषणी विमानादुत्तीर्य राज्ञः पादावपतत्, महादेवी च / अभिननन्द सानन्द दिव्यशक्त्य युयुधाते दैत्यैः सह / क्रमान् मारितौ च तौ दैत्यैः / ततः मदिनीन्दुः शूद्रकम्, राज्यार्द्ध चैव तरमै प्रादित / सोत्सवमन्तनगर प्रविश्य श्रुतशू द्रकचारुचरितः सह महिष्या राज्यश्रियमुपबुभुजे शूद्रकः स्वयं योद्ध प्रावृतत् / क्रमेण दण्डव्यतिरिक्तप्रहरणान्तराभावाहण्डेनैव बहून् निधनं नीतवानसुरान्। ततो दक्षिणबाहुं दैत्यारतस्य महाभुजः / इत्थंकार नानाविधान्यवदातानि सातक्षितिपालस्य कियन्ति नाम ध्यावर्णयितुं पार्यन्ते। स्थापिता चानेन गोदावरीसरित्तीरे महालक्ष्मी चिच्छिदुः। पुनर्वामहस्तेन दण्ड्युद्धमकरोत्तस्मिन्नपि छिन्ने दक्षिणाध्रि प्रासादः, अन्यान्यपि यथार्ह देवता निनिवेशितानि तत्तत्स्थानेषु / राज्य पोपात्तदण्डो योदधु लग्नः / साऽपि दैत्यैलूनः ततो वामपदधृत चिरं भुजति जगतीजानावन्यदा कश्चिद्वारुभारहारकः कस्यचिदणिजः यष्टिरयुध्यत, तमपि क्रमादच्छिन्दन्नसुराः / ततो दन्तैर्दण्डमादाय युयुधे वीथौ प्रत्यह चारूणि दारूण्याहृत्य विक्रीणीत रम। दिनान्तरे च तरिमततस्तैर्मस्त्कमच्छेदि। अथ कबन्धतृप्ता दैवगणास्तं शूद्रकंभूमिपतित ननुपेयुषि वणिजा तद्भगिनी पृष्टा भवद्धाताऽद्य नागतो मदीथ्याम, तया शिररकं दृष्ट्वा, अहो अस्मद्भुक्तिदातुर्वराकस्य किं जातमिति परितप्य बभाण, श्रष्ठिन? मत्सोदर्यः स्वर्गिषु संप्रति प्रतिवसति। वणिग् अभाणीत्, योद्धुं प्रवृत्ताः / कोल्लासुरममारयन् ततः श्रीदेव्या अमृतेनाभिपिच्य कथमिव साऽवदत्कङ्कणबन्धादारभ्य विवाहप्रकरणे दिनचतुष्टय नरः पुनरनुसंहिताइ चक्रे शूद्रकः, प्रत्युञ्जीवितश्च, सारमेयावपि पुनर्जीवितो, स्वर्गिष्विव वसन्तमात्मानं मन्यते / तत्तदुत्सवालोकनकौतूहलादेवी च प्रसन्ना सति तस्मै खड्गरत्नं प्रददौ। अनेन त्वमजेयो भविष्यसीति त्ताकर्ण्य राजाप्यचिन्तयत्, अहो अहं किन्न स्वर्गिषु वसामि, चतुर्ध्वपि च वरं व्यतरत् / ततो महालक्ष्म्यादिदैवज्ञगणैः सह सातवाहनदव्याः दिनेष्वनवरतं विवाहोत्सवमय एव स्थास्थाभीति विचार्य चातुर्वण्ये शुद्ध्यर्थ समग्रमपि भुवन परिभ्राम्यन् प्राप्तः शूद्रको महार्णवम्। तत्र चैक या या कन्यां युवतिं वा रूपशालिनी पश्यति शृणोति स्म वा तां ता वटतरुमुच्चैस्तर निरीक्ष्य विश्रमार्थमारुरोह, यावत्पश्यति तच्छाखाया सोत्सवं पर्यणेषीत् / एवं च भूयस्यनेहसि गच्छति लोकैश्चिन्तितमहो लम्बमानमधःशिरसं काष्ठकीलिकापवेशितोर्ध्वपादं पुरुषकम / स च कथं भाव्यमनपत्यैरव सर्ववर्णैः स्थेयम्, सर्वकन्यास्तावद्राव मदान्मदिष्णुर्मदग्रजः प्रतिष्ठानाधिपतेः सातवाहनस्य महिषीं रिरसुर- विवाढा। योषिदभावे च कुतः संततिरिति / एवं प्रतिपन्नेषु लोकेषु पाहरत सीतामिव दशवदनः / सा च पतिव्रता तं नेच्छति, तदनु मया विवाहयाटिकानाम्नि गामे वास्तव्यः एको द्विजः पीठजादेवीप्रोक्ताऽग्रेजन्मान युज्यते परदारापहरणं तव। "विक्रमाक्रान्तविश्वोऽपि, माराध्य व्यजिज्ञपद्भगवति। विवाहकस्मिदपत्यानां कथं भावीति / परस्त्रीषु रिरसया। कृत्वा कुलक्षय प्राप, नरक दशकन्धरः / / 1 / / " दव्योक्तम्-त्वद्भवनेऽहमात्मानं कन्यारूपं कृत्वाऽवतरिष्यामि / इत्यादिवा गभर्निपिद्धः कुद्धो मह्य मायासुराऽस्था दटशाखाया टडित्या | यदा मा राजा प्रार्थयत तदा तस्मै दयाशंषमहं लमिध्य / तथैव राज