________________ सातवाहण 634 - अभिधानराजेन्द्रः - भाग 7 सातवाहण मवादीत्- भो-भो भवत्सु मध्ये किं शिलामिमां मस्तकं न कश्चिदुद्धर्तुमीष्टे / तेऽपि सदर्पमवादिषुर्यथा त्वमेवोत्पाटय यदि समर्थ-- म्मन्योऽसिा शूद्रकस्तदाकर्ण्य शिला वियति तथोच्छालयांचकार यथासा दूरमर्द्धमगमत्-पुनरवादि शूद्रकेनयो भवत्स्वलंभूष्णुः स खल्विमा निपतन्तीं बिभर्तु / सातवाहनादिवीरैर्भयोद्धान्तलोचनैरूचे स एव सानुनयम् / यथा भो ! महाबल ! रक्ष रक्षास्माकीनान् प्राणानिति / स पुनस्तां पतयालु तथा मुष्टिप्रहारेण प्रहतवान् यथा सा त्रिखण्डतामन्य भूत्। तत्रैक शकल योजनत्रयोपरिन्यपतत्, द्वैतीयिकं च खण्ड नागदे तृतीयं तु प्रतोलीद्वारे.चतुष्पथमध्ये न पतितमद्यापि तथैव वीक्ष्यमाणास्ते जनाः, तद्बलविलसितचमत्कृतचेताः क्षोणिनेता शूद्रक सुतरा सत्कृत्य पुराऽऽरक्षकमकरोत् / शस्त्रान्तरेण प्रतिषिध्य दण्डधारकस्य तस्य दण्डनेवायुधमन्वाज्ञासीत्। न च शूद्रको बहिश्वरान् पुरमध्ये प्रवेष्टुमपिन इनवान्, अनर्थनिवारणार्थन / अन्यदा स्वसौधस्योपरितले शयानः सातवाहनः क्षितिपतिर्मध्यरात्रे शरीरचिन्तार्थमुत्थितः, पुराहिः परिसरे रुणं रुदितमाकर्ण्य तत्प्रवृत्तिमुपलब्धं कृपाणपाणिः परदुःखिहृदयतया गृहान् निरगमत्। अन्तराले शूद्रकेणाऽवलोक्य सप्रश्रयं प्रणतः पृष्टश्च महानिशायां निर्गमनकारणम् धरणीपतिरवादीत-अयं बहिः पुरः परिरारं करुणक्रन्दित स्वनिः श्रवणध्वनिपथिकीभावमनुभविन्नस्ति, कारणं ज्ञातुं प्रजननीति राज्ञोक्ते शूद्रको व्यजिज्ञपत-देव ! तीक्ष्यपादः स्वसौधाल करणाय पादाववधार्यतामहमेव तत्प्रवृत्तिमानध्यामात्याभिधाय वसुधानायकं व्यावृत्त्य स्वयं रुदितध्यन्यानुसारेण पुरावहिर्गन्तु प्रवृत्तः / पुरस्ताद् व्रजन दत्तको गोदावर्याः स्रोतसि तद् रुदनमश्रौषीत् / ततः परिकरबन्धं विधाय शूद्रकस्ती| यावत्सरितो मध्य प्रयाति तावत्ययः पूरालाव्यमानं नरमेकं रुदन्तं वीक्ष्यवभाषे-भोः रत्वं किमर्थं च रादिक्षीत्यभिहितः। स नितरां रुदति निबन्धं केनापि मदरसा विधृतादम्यादन्याशय सद्यः कृपाणिकामेवाऽवाहयामास शूद्रकः / तदनु विरोमात्र दकस्योद्धर्तुः करतलमारोहत् / लघुतया रच्छिरः प्रक्षर द्रुधिरः मालोज्य शूदको विशादमापनश्चिन्तयति स्म। धिग्मामप्रहर्तरि परिणामतरक्षकं चेत्यात्मानं निन्दन वजाहत इव क्षणं मूर्छितस्तस्थौ ! न सावितचैतन्यश्विरमचिन्तयत्कथमिवंतत् बदुश्चेष्टितमवनिपतये निवेदयिष्यामि इति लज्जितमनास्तथैव / काष्ठश्चितां विरचय्य तत्र जालनं प्रज्वाल्य तच्छिरः सह गृहीत्वा यावदचिषि प्रवेष्ट प्रववृते तावत्तेन मरतन निलगदे भी महापुरुष ! किमर्थमित्थं व्यवसीयते, भवता यावदह शिसभात्रमेवारिम संहिकेयवत्सदा तद् वृथा मा विषीद, प्रसीद मां राज्ञः समीपमुपनयंति तद्वचनं निशभ्य चमत्कृतचित्तः प्राणित्यमिति महा: शूद्रकस्तच्छिरः पट्टांशुकवेष्टित विधाय प्रातस्सातवाहनदुधा रात, अच्छदथ पृथवीनाथः / शूद्रकः! के मिदम् ? सोऽप्यवोचत पद ! साध्य यस्य क्रन्दितध्वनिर्देवेन रात्री शुश्रुवे, इत्युक्त्वा तस्य प्रागुवा मृतकलभावेदयत् / पुना राजा तमव | भस्तकमाक्षीत / मोः कस्या ?मर्थ यात्र भवदागमन मिति ? | तेनाभिदधे महाराज ! भवतः कीर्त्ति समाकर्ण्य करुणरुदितव्याजेनात्मान ज्ञापयित्वा त्वामहमुपागमम्, दृष्टश्च भवान् कृतार्थे मेऽद्य चक्षुक्षी जाते, इति / का कलां सम्यग् वेत्सीति राज्ञा पृष्ठतेनोक्तम्-देव ! गीतकलां वेझिं। ततो राज्ञ आज्ञया निरवगीतं गीतं गातु प्रचक्रमे। क्रमेण तद्गानकलया मोहिता सकलाऽपि नृपतिप्रमुखा परिषत्। स च मायासुरनामकोऽसुरस्तां मायां निर्मायमहीपतेर्महिषी महनीयरूपधेयां अपजिहीर्षुरुपागतो बभूवा न च विदितचरमेतत्कस्यापि। लोकस्तु शीर्षमात्रदर्शनात्तस्य प्राकृतभाषया 'सीसुला' इतिव्यपदेशः कृतः। तदनु प्रतिदिन तस्मिन्नपि तुम्बुरौ मधुरतरं गायति सति श्रुतं तत् स्वरूपं महादेव्या, दासीमुखेन भूप विज्ञाप्य तच्छीर्ष स्वान्तिकमानायितम्, प्रत्यहं तमजिज्ञपत् राशी। दिनान्तरे रात्रौ प्रस्तावमासाद्य सद्य एवापहरति स्म तां मायासुरः, आरोपयामास च ताम्। घण्टाबलम्बिनामनि स्वविमाने। राज्ञी च कराणं क्रन्दितुमारेभे। अहोऽहं केनाप्यपाहिये / अस्ति कोऽपि वीरः पृथिव्यायो मा मोचयति। तच दलाभिख्येनचोरेण श्रुत्वाधाविन्या समुत्पत्य च तद्विमानघण्टा पाणिना गाढम वधार्यत / ततस्तत् पाणिनावष्टब्धे विमानं पुरस्तान्न प्राचालीत्। तदनु चिन्तितं मायासुरेण। किमर्थ विमानमेतन्न सपति।यावदद्राक्षीत्तं वीरं हस्तावलम्बितघण्टात्। ततः खड्नेन तद्धस्तमच्छिन्दत्, पतितः स पृथिव्याम्। स चासुरः पुरः प्राचलत्। ततो विदितदेव्यपहारवृत्तान्तः क्षितिकान्तः पञ्चाशतमेकाना वीरानादिशत्, यत्पट्टदेव्याः शुद्धिः क्रियता, केनेयमपहृतेति। ते प्रागपि शूद्रकं प्रत्यसूयापराः प्रोचुः-महाराज ! शूद्रक एव जानीते / तेनैव तच्छीर्षकमानीतं, तेनैव च देवी जहे, ततो नृपतिस्तस्मै कुपितः शूलारोपणमाज्ञपयत् / तदनु देशरीतियशात्तं रक्तचन्दनानुलिप्ता शकटेशायित्वेन सह गाढ बध्वा शूलायै यावदाजपुरुषाश्चेलुस्तावत्पञ्चाशदपि वीराः संभूय शूद्रकमवोचन् / भो महावीर ! किमर्थमेव दिदण्डेव मियते भवान्, 'अशुभस्य कालहरणमि' ति न्यायात् मार्गय नरेन्द्रात् कतिपयदिनावधिम्, शोधय सर्वत्र देव्यपहारिणम्। कमकाण्ड एव स्वकीयां वीरत्वकीर्तिमपनयसि। तेनोक्तम्-गम्यतां तर्हि उपराज, विज्ञपयतामेतमर्थ राजा / तैरपि तथाकृते प्रत्थानायितः शूद्रकः क्षितीन्द्रेण / तेनापि स्वमुखेन विज्ञप्तिः कृतामहाराज। दीयताम् अवधिः, यन विचिनोमि प्रतिदिशं देवीम्, तदपहारिणं च / राज्ञा दिनदशकमवधिर्दत्तः शूदकगृहे च सारमेयद्वयमासीत्तत्सहचारि, नृपतिरवदत्एतद्भषणयुगलं प्रतिभूयमस्मत पावें मुश्च स्वयं पुनर्भवान् देव्युदन्तोपलब्धये हिण्डतां महीमण्डलम्, सोऽप्यादेशः प्रमाणमित्युदीर्यवान् प्रतस्थे / भूचक्रशक्रस्तत्कौलेयकद्वन्द्वशृङ्खलाबद्धं रवशय्यापादयोरबध्नात् / शूद्रकस्तु परितः पर्यट्यमानोऽपि यावत् प्रस्तुतार्थस्य वार्तामात्रमपि कापि नोपलेभे तावदचिन्तयत्, अहो मभेदमपयशः प्रादुरभूद्यदयं स्वामिद्रोही मध्ये भूत्वा देवीभुपाजीहरदिति / न च वापि सिदिशुद्धिलब्धा तरयास्तन्मरणमेव मम शरणमिति विमृश्य दारुनिश्चितामरचयत, ज्वलन चाज्यालयत्,यावन्मध्ये प्राविशत्, तावताभ्यां नका