________________ सागारियागार 633 - अभिधानराजेन्द्रः - भाग 7 सातवाहण सागारियागार-पुं०(सागारिकाकार) सहागारेण-गृहेण धर्तत इति | साणुकोसया-स्त्री०(सानुक्रोशता) सदयतायाम, आ०स्था०। सागारः स एव सागारिको गृहस्थः / स एवाकारः प्रत्याख्यानहेतुः ___ सानुकम्पतायाम्, भ०८ श०६ उ०। विशे०। गारिकाकारः / सागारिकं वर्जयित्त्वेत्त्यर्थे, पञ्चा०५ विव०। 'सागारि- | साणुणाय-पुं०(सानुनाद) यत्र जल्पता प्रतिशब्द उत्तिष्ठते तस्मिन् प्रदेशे, यागारेणं' सह गारेण वर्तत इति सागारः स एव सागारिको गृहस्थः, स | विशेष एवाकारः प्रत्याख्यानापवादः सागारिकाकारस्तस्मादन्यत्र, गृहस्थ- | साणुदयबंधिणी-रत्री०(स्वानुदयबन्धिनी) स्वस्यानुदय एव बन्धो समक्ष हि साधनां भोक्तुं न कल्पते, प्रवचनाद्यपधातसंभवात् / यत विद्यत यासाता: स्वानुदयबन्धिन्यः। कम्म' शब्दे तृतीयभागे 274 पृष्ठ उक्तम्- 'छकायदयावंतो, विसंजओ दुलह कुणइ बोहिं / आहारे नीहारे, दर्शितासु तथाविधकर्मप्रकृतिषु, पं० सं०३ द्वार। दुर्ग(गुं)छिए पिंडगहणे य॥१॥' ततश्च भुजानस्य यदि सागारिक: साणुप्पग-न०(सानुप्रग) प्रत्यूषवेलायाम, बृ०१ उ०२ प्रकला चतुर्भागाकश्चिदायाति, स च यदि चलस्तदा क्षणं प्रतीक्षते, अथ स्थिस्तदा वशषचरमायां पौरुष्याम्,नि० चू०१० उ०। स्वाध्यायादिव्याघातो मा भूदिति ततः स्थानादन्यत्रोपविश्य भुञ्जान- साणुप्पगभिक्खा-स्त्री०(सानुप्रगभिक्षा) सानुप्रगे-प्रत्यूषवेलायां या ग्यापि नैकाशनभङ्गः। गृहस्थस्यापि येन दृष्ट भोजनं न जीर्यति तत्प्रमुखः लभ्यते भिक्षा सा सानुप्रगभिक्षा / प्रातः कालिक्यां भिक्षायाम्, बृ० सागारिको ज्ञातव्यः। प्रव० 4 द्वार / ध०। १उ०२ प्रक० सागारोवओग-पुं०(साकारोपयोग) आकारसहिते, प्रज्ञा०।२८ पद। साणुप्पास-त्रि०(सानुप्रास) अनुप्राससहिते, अनु०। (व्याख्या 'उवओग' शब्दे 2 भागे 860 पृष्ठे गता।) साणुबंध-त्रि०(सानुबन्ध) निरुपक्लिष्ट कर्मणि, 'अमायोऽपि हि साडग-न०(शाटक) परिधानवस्त्रे, ज्ञा०१ श्रु०१६ अगवस्त्रमात्रे, विधा० भावेन, माय्येव तु भवेत् क्वचित् / पश्येत्स्वपरयोर्यत्र, सानु बन्ध१ श्रु०७ अ०1 भ० ज्ञा हितोदयम् ॥१॥'ध०३ अधिका साडण-न०(सातन) अङ्गोपाङ्गाना विशरणे, सूत्र०१ श्रु०५ अ०१७०। साणुबंधदोस-पु०(सानुबन्धदोष) निरुपक्लिष्टकर्मलक्षणे दोषे, षो० साडण्णा-स्त्री(साटना) उत्सर्गे त्याजने, आव०५ अ०। 12 विदा साडिया-स्त्री (साटिका) परिधानवस्त्रे, अनु०॥ साणुभव-पुं०(स्वानुभव) रवीयज्ञानप्रसरे, "स्वकीयश्रुतचिन्तोत्तरोत्यसाडी-स्त्री०(शाटी) शटति गच्छति इति शाटी। पयसि, प्रव०४ द्वार। नभावनाज्ञाने, ''श्रुताब्धेः संप्रदायाच, ज्ञात्वा स्वानुभवादपि / ध० साडीकम्म-न०(शाकटिककर्मन) शकटानां घटनविक्रयवाहनरूपे, 1 अधि। उपा० 1 अ० भा शाकटिकत्वेन जीवने, तत्र गवादीनां बन्ध-बधादयो साणुराग-पु०(सानुराग) अनुरक्ते, तथाविधानुरागयुक्तत्वेनाप्रशदोषा इति का न उपभागपरिभोगव्रतातिचारत्वं तस्य। पञ्चा०१ विव०। स्तदृष्टी, महा०३ अ०॥ भ० / श्रा०ा आव०, शकटानां तदङ्गानां चक्रोध्वर्यादीनां स्वयं परेण वा साणुलट्ठियागाम-पुं०(सानुयष्टिकाग्राम) स्वनामख्याते ग्राम, यत्र वृत्तिनिमित्त निष्पादने, विक्रयवाहने च / ध०२ अधि०। "शकटाना छवास्थविहारेण विहरन वीरजिनः भद्रप्रतिमया तस्थौ। आ०म० 10 // दिङ्गाना, घग्नं खेटनं तथा। विक्रयश्चेति शकठजीविका परिकीर्तिता आ० चू |1||' प्रव०६ द्वार। सात-न०(सात) सौख्य, चं०प्र०२० पाहु०। सू०प्र० सुखे, उत्त० साडोल्लय-न०(शाटोलक) उत्तरीयवस्त्रे, ज्ञा०१ श्रु०१८ अ० १अगसुखहेतौ, उत्त०२ अ०। प्रश्न सातत्त-न०(सातत्त्य) नैरन्तर्ये, स्था०१० ठा०३ उ०॥ साण-पुं०(श्वन) श्वनशब्दस्य साणादेशः। कुकुर, उत्त०१ अाआचा०। अनु० / उत्तः। दश० : नि०चू० / भ०। आचा० सातवाहण-पुं०(सातवाहन) स्वनामख्याते नृपभेदे, ती०५२ कल्प० आ० 0 / तचरित्रं त्वेवम्-अथ प्रसङ्गतः परसमयलोकप्रसिद्ध साण-पुं०। छुरिकादितक्ष्ण्योत्तेजके मसृणापाषाणे, अष्ट०१५ अष्ट। सातवाहनचरित्रशेषमपि किंचिदुच्यते-श्रीसातवाहने क्षितिं रक्षति आ०म० पाइ० ना० पञ्चशतवीराः प्रतिष्ठानगरान्तस्तथा वसन्ति स्म पश्चाशनगराद्वाहः / साणंदसमाहि-पुं०(सानन्दसमाधि) सुखप्रकाशमयस्य सत्त्वस्योद्रेका इतश्च तत्रैव पुरे एकस्य द्विजस्य सूनुर्दप्पोद्धतः शूद्रकाख्यः समजनि। धिक्यात्तथाविधे समाधी, द्वा०२० द्वा०। स च युद्धश्रमं दर्पण कुर्वाणः पित्रा स्वकुलानुचितमिति प्रतिषिद्धो नासाणय-न०(शाणक) शणवल्कनिष्पन्ने, आचा०२ श्रु०१ चू०५ उ० स्थात्। आन्येधुः-सातवाहननृपतिः वापलाखूदलादिपुरान्तर्वर्त्तिवीर१ उ०। स्था। वृ०॥ पञ्चाशदन्वितः पञ्चाशद्धस्तप्रमाणां शिलां श्रमार्थमुत्पाटयन दृष्टः, पित्रा साणि-स्त्री०(शाणी) शणसूत्रमय्यां शाटिकायाम् दश०५ अ० १उ० समं गच्छता द्वादशाब्ददेशीयेन शूद्रकेण केनापि वीरेणाङ्गुलचतुष्टयं, साणुक्कोस-कि०(सानुक्रोश) सहानुक्रोशेन वर्त्तत इति सानुक्राशः। सदये, केनचित्षडडगुलान्यपरेण त्वङगुलान्यष्टी शिला भूमितस्तत्रोत्पाटिता उत्त-२२ अ० मही जानिना त्याजानुनीता इत्यवलोक्य शूद्रकः स्फूर्जितदूर्जिल